SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ CCF乐乐乐乐乐乐蛋乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐听乐乐乐乐乐乐乐GO PAGR955555555555555 वासाइं जेणेव रोहियरोहियंसासुवण्णकूलरूप्पकूलाओ महाणईओ तेणेव उवागच्छंति सलिलोदगं गेहति ता उभओ कूलमट्टियं गिण्हंति ता जेणेव सद्दावातिवियडावातिपरियागा वट्टवयड्ढपव्वया तेणेव उवागच्छन्ति त्ता सव्वतुयरे तहेव जेणेव महाहिमवंतरूप्पिवासहरपव्वंया तेणेव उवागच्छंति तहेव जेणेव महापउममहापुंडरीयद्दहा तेणेव उवागच्छंति त्ता दहादगं गिण्हंति तहेव जेणेव हरिवासरम्मगवासाइं जेणेव हरिहरिकंतनरनारीकंताओ महाणईओ तेणेव उवागच्छंति तहेव जेणेव गंधावइमालवंतपरियाया वट्टवेयड्ढपव्वया तेणेव तहेव जेणेव णिसढणीलवंतवासधरपव्वया तहेव जेणेव तिगिच्छिकेसरिद्दहा तेणेव उवागच्छंति त्ता तहेव जेणेव महाविदेहे वासे जेणेव सीतासीतोदा महाणदीओ तेणेव तहेव जेणेव सव्वचक्कवट्टिविजया जेणेव सव्वमागहवरदामपभासाइं तित्थाइं तेणेव उवागच्छंति त्ता तित्थोदगं गेण्हंति त्ता जेणेव सव्वंतरणईओ जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंति सव्वतुयरे तहेव जेणेव मंदरे पव्वते जेणेव भद्दसालवणे तेणेव ॥ उवागच्छंति सव्वतुयरे सव्वपुप्फे सव्वमल्ले सव्वोसहिसिद्धत्थए य गिण्हंति त्ता जेणेव णदणवणे तेणेव उवागच्छंति त्ता सव्वतुयरे जाव सव्वोसदिसिद्धत्थए य सरसगोसीसचंदणं गिण्हति त्ता जेणेव सोमणसवणे तेणेव उवागच्छंति सव्वतुयरे जाव सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं च दिव्वं च सुमणदांमं ददरमलयसुगंधिए य गंधे गिण्हंति त्ता एगतो मिलायंति त्ता ताए उक्किट्ठाए जाव जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति त्ता सूरियाभं देवं करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविति त्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठवेति, तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवारातो तिन्नि परिसाओ सत्त अणियाहिवईणो जाव अन्नेवि बहवे सूरियाभविमाणवासिणो देवा य देवीओ य तेहिं साभाविएहि य वेउब्विएहिं य वरकमलपइट्ठाणेहि य सुरभिवरवारिपडिपुन्नेहिं चंदणकयचच्चएहिं आविद्धकंठगुणेहिं पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवन्नियाणं कलसाणं जाव अट्ठसहस्सेणं भोमिज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतूयरेहिं जाव सव्वोसहिसिद्धत्थएहिं य सविड्ढीए जाव वाइएणं महया २ इंदाभिसेएणं अभिसिंचंति, तए णं तस्स सूरियाभस्स देवस्स महया २ इंदाभिसेए वट्टमाणे अप्पेगतिया देवा सूरियाभं विमाणं नच्चोयगं नातिमट्टियं पविरलप्पफुसियरयरेणुविणासणं दिव्वं सुरभिगंधोदगं वासं वासंति अप्पे० हयरयं नट्ठरयं भट्टरयं उवसंतरयं उवसंतरयं पसंतरयं करेंति अप्पे० आसियसंमज्जिबओलित्तं सुइसंमट्ठरत्यंतरावणवीहियं करेंति अप्पे० मंचाइमंचकलियं करेंति अप्पे० णाणाविहरागोसियझयपडागाइपडागमंडियं करेंति अप्पे० लाउल्लोइयमहियं गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितलं करेति अप्पे० उवचिचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति अप्पे० आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं करेंति अप्पे० पंचवण्णसुरभिमुक्कपुप्फपुंजोवयारकलियं करेति अप्पे० कालागुरुपवरकुदुरुक्कतुरुक्कधूवमघमघंतगंधुद्भूयाभिरामं करेति अप्पे० सुगंधगंधियं गंधवट्टिभूतं करेति अप्पे० हिरण्णवासं वासंति सुवण्णवासं वासंति रययवासं वासंति वइरवासं० पुप्फवास- फलवासं० मल्लवासं० गंधवासं० चुण्णवासं० आभरणवासं वासंति अप्पे० हिरण्णविहिं भाएंति एवं सुवन्नविहिं रयणविहिं भाएंति एवं सुवन्नविहिं रयणविएं (प्र० वयरविहिँ) पुप्फविहिं फलविहिं मल्लविहिं चुण्णविहिं वत्थविहिं गंधविहिं तत्थ अप्पेगतिया देवा आभरणविहिं भाएंति, म अप्पेगतिया चउब्विहं वाइतं वाइंति तं०- ततं विततं घणं झुसिरं, अप्पेगइया देवा चउब्विहं गेयं गायंति, तं०- उक्खित्तायं पायत्तायं मंदायं रोइतावसाणं अप्पेगतिया देवा दुयं नट्टविहिं उवदंसंति अप्पे० विलंबियणट्टविहिं० अप्पे० दुतविलंबियं णट्टविहिं० एवं अप्पे० अंचियं नट्टविहिं उवदंसेंति अप्पे० रिभियं नट्टविहिं अप्पे० अंचियरिभियं एवं आरभडं भसोलं आरभडभसोलं उप्पयनिचयपमत्तं संकुचियपसारियं रियारियं भंतसंभतणामं दिव्वं णट्टविहिं उवदंसेति, अप्पे० चउव्विहं अभिणयं अभिणयंति, तं०- दिलृतियं पाडंतियं पाडंतियं सामंतोवशिवाइयं लोगअंतोमज्झावसाणियं, अप्पेगतिया देवा बुक्कारेति अप्पे० पीणेति अप्पे० वासंति अप्पे० * अक्कारेति अप्पे० विणंति अप्पे० तंडवेति अप्पे० वगंति अप्पे० अप्फोडेति अप्पे० अप्फोडेति वग्गंति अप्पे० तिवई छिंदति अप्पे० हयहेसियं करेति अप्पे० श हत्थिगुलगुलाश्यं० अप्पे० रहघणघणाइयं० अप्पे० हयहेसियहहत्थिगुलगुलाइयरहघणघणाइयं० अप्पे० उच्छोलेंति अप्पे० पच्छोलेति अप्पे० उक्किट्ठियं करेति stero### #####55555 श्री आगमगुणमंजूषा : ८२३ 5555555555555555555552OR 乐乐乐听听听听听听听听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听FAQ
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy