________________
UOROF555555555
5
(१३) रायपसेणिय [ (२) उवंगसुतं]
२०
ICC%听听听听听听听听听听听听听听听听乐乐乐乐国乐乐乐国乐乐乐乐乐乐乐明明明明明明乐乐听听听听听听GO
अप्पे० तिन्निवि अप्पे० ओवयंति अप्पे० उप्पयंति अप्पे० परिवयंति अप्पे० तिन्निवि अप्पे० सीहनायंति अप्पे० पाददद्दरयं अप्पे० भूमिचवेडं दलयंति अप्पे० तिन्निवि अप्पे० गज्जति अप्पे० गज्जति अप्पे० विज्जुयायंति अप्पे० वासं वासंति अप्पे० तिन्निवि करेति अप्पे० जलंति अप्पे० तवंति अप्पे० पतवेति अप्पे० तिन्निवि अप्पे० हक्कारेति अप्पे० थुक्कारेति अप्पे० धक्कारेति अप्पे० साइं २ नामाइं साहेति अप्पे० चत्तारिवि अप्पेगइया देवा देवसन्निवायं करेति अप्पे० देवुज्जोयं करति अप्पे० देवुक्कलियं करेंति अप्पे० देवकहकहगं करेंति अप्पे० देवदुहदुहगं करेंति अप्पे० चेलुक्खेवं करेति अप्पे० उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया अप्पे० कलसहत्थगया जाव धूवकडुच्छयहत्थगया हट्टतुट्ठजावहियया सव्वतो समंता आहावंति परिधावंति, तए णं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभरायहाणिवत्थव्वा देवा य देवीओ महया २ इंदाभिसेगेणं अभिसिंचंति त्ता पत्तेयं २ करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कटु एवं व०- जय २ नंदा जय जय भद्दा जय जय नंदा ! भई ते अजियं जिणाहि जियं च पालेहि जियमज्झे वसाहि इंदोइव देवाणं चंदोइव ताराणं चमरोइव असुराणं धरणोइव नागाणं भरहोइव मणुयाणं बहूई पलिओवमाइं बहूई सागरोवमाइं चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं सूरियाभस्स विमाणस्स अन्नेसिं च बहूणं सूरियाभविमाणवरसीणं देवाण य देवीण य आहेवच्चं जाव महया २ कारेमाणे पालेमाणे विहराहित्तिकट्ट जय २ सई पउंजंति, तए णं से सूरियाभे देवे महया २ इंदाभिसेगेणं अभिसित्ते समाणे अभिसेयसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छति त्ता जेणेव अलंकारियसभा अणुप्पयाहिणीकरेमाणे अणुप्पयाहिणीकरेमाणे अलंकारियसभं पुरच्छिमिल्लेणं दारेणं अणुपविसति त्ता जेणेव सीहासणे तेणेव उवागच्छति सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने, तएणं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा अलंकारिभंडं उवट्ठवेति, तएणं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाईए गायाइं लुहेति त्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिपति त्ता नासानीसासवायवोज्झं चक्खुहरं वन्नफरिसजुत्त हयलालापेलवातिरेगं ॥ धवलं कणगखचियन्तकम्मं आगासफालियसमप्पभं दिव्वं देवदूसजुयलं नियंसेति त्ता हारं पिणद्धेति त्ता अद्धहारं पिणद्धेइ त्ता एगावलिं पिणद्धेति त्ता मुत्तावलिं पिणद्धेति त्ता रयणावलि पिणद्धे त्ता एवं अंगयाई केयूराइं कडगाई तुडियाई कडिसुत्तगं दसमुद्दाणंतगं विकच्छसुत्तगं मुरवि पालंब कुंडलाई चूडामणिं मउडं पिणद्धेइ त्ता गंथिमवेढिमपूरिमसंघाइमेणं चउव्विहेणं मल्लेणं कप्परुक्खगंपिव अप्पाणं अलंकियविभूसियं करेइ ता दद्दरमलयसुगंधगंधिएहिं गायाई भुखंडेइ दिव्वं च सुमणदाणं पिणद्धेइ ।४२। तए णं से सूरियाभे देवे केसालंकारेणं मल्लालंकारेणं आभरणालंकारेणं वत्थालंकारेणं चउब्विहेणं अलंकारेणं अलंकियविभूसिए समाणे पडिपुण्णालंकारेसीहासणाओ अब्भुट्टेति त्ता अलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिणिक्खमइत्ता जेणेव ववसयसभातेणेव उवागच्छति ववसायसमें अणुपयाणीकरेमाणे पुरच्छिमिल्लेणं दारेणं अणुपविसति जेणेव सीहासणवरए जाव सन्निसन्ने, तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा पोत्थरयणं उवणे(प्र० णमं)ति, तते णं से सूरियाभे देवे पोत्थयरयणं गिण्हति त्ता पोत्थयरयणं मुयइत्ता पोत्थरयणं विहाडेइ त्ता पोत्थयरयणं वाएति त्ता धम्मियं ववसायं गिण्हति त्ता पोत्थयरयणं पडिनिक्खिवइत्ता सीहासणातो अन्भुट्ठति त्ता ववसायसभातो पुरच्छिमिल्लेणं दारणं पडिनिक्खमइ त्ता जेणेव नंदा पुक्खरिणी तेणेव उवागच्छति त्ता णंदापुक्खरिणिं पुरच्छिमिल्लेणं तोरणेणं पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ त्ता हत्थपादं पक्खालेति त्ता आयते चोक्खेपरमसुइभूए एणं महं सेयं रययामयं विमलसलिलपुण्णं मत्तगयमुहागितिसमाणं भिंगारं पगेण्हति त्ता जाइं तत्थ उप्पलाइं जाव सतसहस्सपत्ताई ताइं गेण्हति त्ता गंदातो पुक्खरिणीतो पच्चोरुहति त्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए।४३ । तए णं तं सूरियाभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे सूरियाभ जावदेवीओय अप्पेगतिया देवा उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया सूरियाभं देवं पिट्ठतो२ समणुगच्छंति, तएणं तं सूरियाभं देवं बहवे आभिओगिया' देवाय देवीओ य अप्पेगतिया कलसहत्थगया जाव अप्पेगतिया धूवकडुच्छयहत्थगता हट्टतुट्ठ जावसूरियामं देवं पिट्टतो समणुगच्छंति, तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहि य सूरियाभ जाव देवेहि य देवीहि य सद्धिं संपरिवुडे सव्विड्डीए जावा 5 555555555555 श्री आगमगुणमजूषा -८२४
555555555 STOR
SO乐乐明听听听听听听听听听听听听听听听听听听听听听听听听玩乐折听听听听听听听乐乐听听听听听听听听2E