________________
(१३) रायपसेणियं [ (२) उवंगसुतं ]
[82]
णं उवरिं अट्ठट्ठमंगलगा, तीसे णं ववसायसभाए उत्तरपुरच्छिमेणं एत्थ णं नंदापुक्खरिणी पं० हरयसरिसा, तीसे णं णंदाए पुक्खरिणीए उत्तरपुरच्छिमेणं महेगे बलिपीढे पं० सव्वरयणामए अच्छे जाव पडिरूंवे |४०| तेणं कालेणं० सूरियाभे देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छइ तं०आहारपज्जत्तीए सरीर० इंदिय० आणपाण० भासामणपज्जत्तीए, तए णं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तीए पज्जत्तीभावं गयस्स समाणस्स इमेयारूवे अब्भत्थिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - किं मे पुव्विं करणिज्जं किं मे पच्छा करणिज्जं किं पुव्विं सेयं किं मे पच्छा से यं किं मे पुर्व्विपि पच्छावि हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भविस्सइ ?, तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा सूरियाभस्स देवस् इमेयारूवमब्भत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति सूरियाभं देवं करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलिं कट्टु जणं विजएणं वद्धाविन्ति त्ता एवं व० एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिक्खित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएस गोलवट्टसमुग्गएसु बहूइओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, ताओ णं देवाणुप्पियाणं देवा देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ, तं एयं णं देवाणुप्पियाणं पुव्विं करणिज्जं तं एयं णं देवाणुप्पियाणं पच्छा करणिज्जं तं एयं णं देवाणुप्पियाणं पुव्विं सेयं तं एयं णं देवाणुप्पियाणं पच्छा सेयं तं एयं णं देवाणुप्पियाणं पुव्विपि पच्छावि हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति । ४१ । तए णं से सूरियाभे देवे तेसिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमहं सोच्चा निसम्म हट्ठतुट्ठजावहयहियए सयणिज्जाओ अब्भुट्ठेति त्ता उववायसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छइ जेणेव हरए तेणेव उवागच्छति त्ता हरयं अणुपयाहिणीकरेमाणे पुरच्छिमिल्लेणं तोरणेणं अणुपविसइ त्ता पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहइ त्ता जलावगाहं० जलमज्जणं० जलकिड्डं० जलाभिसेयं करेइ त्ता आयंते चोक्खे परमसुईभूए हरयाओ पच्चोत्तरइ त्ता जेणेव अभिसेयसभा तेणेव उवागच्छति त्ता अभिसेयसभं अणुपयाहिणीकरेमाणे पुरच्छिमिल्लेणं दारेणं अणुपविसइ त्ता जेणेव सीहासणे तेणेव उवागच्छइ त्ता सीहासणवरगए पुरत्थाभिमु सन्निसन्ने, तणं सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा आभिओगिए देवे सद्दावेति त्ता एवं व० - खिप्पामेव भो ! देवाणुप्पदां सूरियाभस्स देवस्स महत्थं महग्घं महरिहं विउलं इंदाभिसेयं उवट्ठवेह, तए णं ते आभिओगिआ देवा सामाणियपरिसोववन्नेहिं देवेहिं एवं वुत्ता समाणा हट्ठा जाव हियया करंयलपरिग्गहियं ० सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो ! तहत्ति आणाए विणएणं वयणं पडिसुणंति त्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमंति त्ता वेउव्वियसमुग्धाएणं समोहणंति त्ता संखेज्जाई जाव दोच्चपि वेउव्विंयसमुग्धाएणं समोहणित्ता अट्ठसहस्सं सावन्नियाणं कलसाणं अट्ठसहस्सं रूप्पमयाणं कलसाणं अट्ठसहस्सं मणिमयाणं कलसाणं अट्ठसहस्सं सुवण्णरूप्पमयाणं कलसाणं अट्ठसहस्सं सुवन्नमणिमयाणं कलसाणं अट्ठसहस्सं रूप्पमणिमयाणं कलसाणं अट्ठसहस्सं सुवण्णरूप्पमणियाणं कलसाणं अहस्सं भोमिज्जाणं कलसाणं, एवं भिंगाराणं आयंसाणं थालाणं पाईणं सुपतिट्ठाणं रयणकरडगाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणं छत्ताणं चामराणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसहस्सं धूवकडुच्छुयाणं विउव्वंति त्ता ते साभाविए य वेउव्विए य कलसे य जाव कछुए गिति त्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति त्ता ताए उक्किट्ठाए चवलाए जाव तिरियमसंखेज्जाणं जाव वीतिवयमाणे २ जेणेव खीरोदयसमुद्दे तेणेव उवागच्छति त्ता खीरोयगं गिण्हंति जाई तत्थ उप्पलाई ताइं गेण्हंति जाव सयसहस्सपत्ताइं गिण्हंति त्ता जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति ता पुक्खरोदयं गेण्हंति त्ता जाई तत्थ उप्पलाई जाव सयसहस्सपत्ताई ताई गिण्हंति त्ता जेणेय समयखेत्ते जेणेव भरहेरवयाइं वासाइं जेणेव मागहवरदामपभासाइं तित्थाइं तेणेव उवागच्छंति त्ता तित्थोदगं गेण्हंति त्ता तित्थमट्टियं गेण्हंति त्ता जेणेव गंगासिंधुरत्तारत्तवईओ महानईओ तेणेव उवागच्छंति त्ता सलिलोदगं गेण्हंति त्ता उभओ कूलमट्टियं गेहंति त्ता जेणेव चुल्लहिमवंतसिहरिवासहरपव्वया तेणेव उवागच्छंति त्ता सव्वतुयरे सव्वपुप्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए गिण्हति त्ता जेणेव परमपुंडरीयदहे तेणेव उवागच्छंति त्ता दहोदगं गेण्हंति त्ता जाई तत्थ उप्पलाई जाव सयसहस्सपत्ताई ताई गेण्हंति त्ता जेणेव हेमवयएरण्णवयाई
$$$$$$$
XK