________________
FGxxxxxxxxxxxxxx
शरायपसणियारागसुत्ता
रिजा
TEC$$$$$$$$$$乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听FC
आइणगरूयबूरणवणीयतूलफासे मउते।३७। तस्स णं देवसयणिज्जस्स उत्तरपुरच्छिमेणं महेगा मणिपेढिया पं० अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमयी जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे खुड्डए महिदज्झए पं० सर्टि जोयणाई उड्ढंउच्चत्तेण जोयणं विक्खंभेणं वइरामया वट्टलट्ठसंठियसुसिलिट्ठजावपडिरूवा उवरिं अट्ठमंगलगा झया छत्तातिच्छत्ता, तस्स णं खुड्डागमहिंदज्झयस्स पच्चत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चोप्याले नाम पहरणकोसे पं० सव्ववइरामए अच्छे जाव पडिरूवे, तत्थ णं सूरियाभस्स देवस्स फलिहरणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिक्खित्ता चिट्ठति उज्जला निसिया सुतिक्खधारा पासादीया०, सभाएणं सुहम्माए उवरिं अट्ठमंगलगा झया छत्तातिच्छत्ता ।३८। सभाएणं सुहम्माए (१४६) उत्तरपुरच्छिमेणं एत्थ णं महेगे सिद्धायतणे पं० एगं जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्ढंउच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पं० सोलस जोयणाइं आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं, तीसेणं मणिपेढियाए उवरि एत्थ णं महेगे देवच्छंदए पं० सोलस जोयणाइं आयामविक्खंभेणं साइरेगाइं सोलस जोयणाई उड्ढंउच्चत्तेणं सव्वरयणामए जाव पडिरूवे, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिक्खित्तं संचिट्ठति, तासिंणं जिणपडिमाणं इमेयारूवे वण्णावासे पं० तं०-तवणिज्जमया हत्थतलपायतला अंकामयाई नक्खाइं अंतोलोहियक्खपडिसेगाई कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरूकणगामईओ गायलट्ठीओ तवणिज्जमयाओ नाभीओ रिट्ठामईओ रोमराईओ तवणिज्जमया चुचूया तवणिजमया सिरिवच्छासिलप्पवालमया ओट्ठा फालियामया दंता तवणिज्जमईओ जीहाओ तवणिज्जमया तालुया कणगामईओ नासिंगाओ अंतोलोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि रिट्ठामईओ ताराओ रिट्ठामयाणि अच्छिपत्ताणि रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ णिडालपट्टियातो वइरामईओ सीसघडीओ तवणिज्जमईओ केसंतकेसभूमीओ रिट्ठामया उवरिं मुद्धय तासिंणं जिणपडिमाणं पिट्ठतो पत्तेयं छत्तधारगपडिमाओ पं०, ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेंदुप्पसाइं सकोरेंटमल्लदामाइं धवलाई आयवत्ताइं सलीलं धारेमाणीओ चिट्ठति, तासिंणं जिणपडिमाणं उभओ पासे पत्तेयं चामरधारपडिमातो पं०, ताओ णं चामरधारपडिमातोणाणामणिकणगरयणविमलमहरिह जाव सलीलं धारेमाणीओ चिट्ठति, तासिंणं जिणपडिमाणं पुरतो दो दो नागपडिमातो भूयपडिमातो जक्खपडिमाओ कुंडधारपडिमाओ सव्वरयणामईओ अच्छाओ जाव चिट्ठति, तासिंणं जिणपडिमाणं पुरतो अट्ठसयं घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं आयंसाणं थालाणं पाईणं सुपइट्ठाणं मणोगुलियाणं वायकरणं गाणं चित्ताणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं धूवकडूच्छुयाणं संनिक्खित्तं चिट्ठति, सिद्धायतणस्स णं उवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता ।३९। तस्स णं सिद्धायतणस्स उत्तरपुरच्छिमेणं एत्थ णं महेगा उववायसभा पं० जहा सभाए सुहम्माए तहेव जाव मणिपेढिया अट्ठ जोयणाई देवसयणिज्जं तहेव सयणिज्जवण्णओ अट्ठमंगलगा झया छत्तातिच्छत्ता, तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगे हरए पं० एगंजोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं तहेव, तस्स णं हरयस्स उत्तरपुरच्छिमेणं एत्थ णं महेगा अभिसेगसभा पं० सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा चिट्ठति, तत्थणं सूरियाभस्स देवस्स बहुअभिसेयभंडे संनिक्खित्ते चिट्ठइ अट्ठमंगलगा तहेव, तीसेणं अभिसेगसभाए उत्तरपुरच्छिमेणं एत्थणं महेगा अलंकारियसभा पं० जहा सभा सुधम्मा मणिपेढिया अट्ठ जोयणाइं सीहासणं सपरिवारं, तत्थ णं सूरियाभस्स देवस्स सुबहुअलंकारियभंडे संनिक्खित्ते चिट्ठति सेसं तहेव, तीसेणं अलंकारियसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगा ववसायसभा पं० जहा उववायसभा जाव सीहासणं सपरिवारं मणिपेढिया अट्ठट्ठमंगलगा, तत्थ णं सूरियाभस्स
देवस्स महेगे पोत्थयरयणे सन्निक्खित्ते चिट्ठइ, तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पं० तं०-रयणामयाइं पत्तगाई रिट्ठामइयो कंबिआओ तवणिज्जमए शदोरे नाणामणिमए गंठी वेरूलियमए लिप्पासणे रिट्ठमए छंदणे तवणिज्जमई संकला रिट्ठामई मसी वइरामई लेहणी रिट्ठामयाई अक्खराई धम्मिए सत्थे, ववसायसभाए ROOFF55555555555555555555 श्री आगमगुणमंजूषा • ८२१ #55555555555555555
明明听听听听听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听G