SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ GRO (१३) रायपसेणिय [ (२) उवंगसुतं ] पुरतो कडिज्माणं चउहिं सामाणियसहस्सेहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिं य सद्धिं संपरिवुडे सव्विड्ढीए जाव रवेण सोधमस्स कप्पस्स मज्झमज्झेणं तं दिव्वं देविद्धिं दिव्वं देवजुतिं दिव्वं देवाणुभावं उवदंसेमाणे २ पडिजागरेमाणे जेणेव सोहम्मकप्पस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उवागच्छति त्ता जोयणसयसाहस्सितेहिं विग्गेहेहिं ओवयमाणे वीतीयमाणे ताएं उक्कडाए जाव तिरियमसंखिज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं वीइवयमाणे जेणेव नंदीसरवरदीवे जेणेव दाहिणपुरच्छिमिल्ले रतिकरपव्वते तेणेव उवागच्छति त्ता तं दिव्वं देविद्धिं जाव दिव्वं देवाणुभावं पडिसाहरेमाणे २ पडिसंखेवेमाणे २ जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छत्ता समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागे तं दिव्वं जाणविमाणं ईसि चउंरंगुलमसंपत्तं धरणितलंसि ठवेइ त्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीयाहिं तं०-गंधव्वाणीएण य नट्टाणीएण य सद्धि संपरिवुडे ताओ दिव्वाओ जाणविमाणाओ पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहति, तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहति, अवसेसा देवा य देवीओ य ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरूहंति, तए णं से सूरियाभे देवे चउहिय अग्गमहिसहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहि अण्णेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिं य सद्धिं संपरिवुडे सव्विड्ढीए जाव णाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति नम॑सति त्ता एवं व० - अहं णं भंते! सूरियाभे देवे देवाणुप्पियं वंदामि णमंसामि जाव पज्जुवासामि | १७| सूरियाभाति ! समणे भगवं महावीरे सूरियाभं देवं एवं व० - पोराणमेयं सुरियाभा ! जीयमेयं सूरियाभा ! किच्चमेयं सूरियाभा ! वरणिज्जमेयं सूरियाभा ! आइण्णमेयं सुरियाभा ! अब्भण्णायमेयं सूरियाभा ! जण्णं भवणवइवाणमंतरजोइसवेमाणिया देवा अरहंते भगवंते वंदति नम॑सति त्ता तओ पच्छा साई २ नामगोत्ताइं साहिति, तं पोराणमेयं सूरियाभा ! जाव अब्भणुन्नायमेयं सूरियाभा ! | १८| तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ट जाव समणं भगवं महावीरं वंदति नम॑सति त्ता णच्चासण्णे णातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासति । १९ । तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महतिमहालियाए परिसाए जाव परिसा जामेव दिसिय पाउन्भूया तामेव दिसिं पडिगया | २० | तए णं से सूरियाभे देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्टतुट्ठजावहयहियए उट्ठाए, उट्ठेति त्ता समणं भगवं महावीरं वंदइ णमंसइ ता एवं व० अहन्नं भंते! सूरियाभे देवे किं भवसिद्धिए अभवसिद्धि सम्मद्दिट्ठी मिच्छादिट्ठी परित्तसंसारिते अनंतसंसारिए सुलभबोहिए दुल्लभवोहिए आराहते विराहते चरिमे अचरिमे ?, सूरिया- (१४४) भाइ ! समणे भगवं महावीरे सूरियाभं देवं एवं व० सूरियाभा ! तुमं णं भवसिद्धिए णो अभवसिद्धिते जाव चरिमे णो अचरिमे । २१। तए णं से सूरिया देवे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे तु चित्तमाणदिए परमसोमणस्से समणं भगवं महावीरं वंदति नम॑सति त्ता एवं व० तुब्भे णं भंते! सव्वं जाणह सव्वं पासह (प्र० सव्वओ जाणह सव्वओ पासह) सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे जाणह सव्वे भावे पासह जाणंति णं देवाणुप्पिया मम पुव्विं वा पच्छा वा इमेयारूवं दिव्वं देविद्धिं दिव्वं देवजुइं दिव्वं देवाणुभागं लब्द्धं पत्तय अभिसमण्णागयंति तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविडि दिव्वं देवजुई देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उवदंसित्तए | २२| तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वृत्ते समाणे सूरियाभस्स देवस्स एयमहं आढति णो परियाति तुसिणीए संचिट्ठति, तए णं से सूरियाभे देवे समणं भगवं महावीरं दोच्चंपि एवं व० तुब्भे णं भंते! सव्वं जाणह जाव उवदंसित्तएत्तिकट्टु समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता वंदति नम॑सति त्ता उत्तरपुरच्छ्रिमं दिसीभागं अवक्कमति त्ता वेउव्वियासमुग्धाएणं समोहणति ता संखिज्जाई जोयणाइं दंडं निस्सरति त्ता अहाबायरे० अहासुंहुमे० दोच्चंपि वेउव्वियसमुग्धाएणं जाव बहुसमरमणिज्जं भूमिभागं विउव्वति से जहानामए आलिंगपुक्खरेइ श्री आगमगुणमंजूषा - ८११ ॐ [७] 55555555 A A A REACT) FOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy