SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ G:055555555555555 (१३) रायपसेणियं ) उवंगसुत्ता 555555555555552TO O N $$$ $ $$$ HOLO乐明明明明明明明明明明明明明明明明明明乐明明明明明明明明明明 %%%%%%%%%%%%%$ % अद्धकुंभिक्के हिं मुत्तादामेहिं तदद्धच्चत्तपमाणे हिं सव्वओ समता संपरिक्खित्ते, ते णं दामा तवणिज्जलं बूसगा सुवण्णपयरगमंडियग्गा णाणामणिरयणविविहहारद्धहारउवसोभियसमुदाया ईसिं अण्णमण्णमसंपत्ता वाएहिं पुव्वावरदाहिणुत्तरागएहिं मंदायं २ एइज्जमाणा २ पलंबमाणा २ पेजंज (पज्झंझ) माणा २ उरालेणं मणुन्नेणं मणहरेणं कण्णमणणिव्वुतिकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा सिरीए अतीव २ उबसोभेमाण चिट्ठति, तए णं से आभिओगिए देवे तस्स सिंहासणस्स अवरूत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थ णं सूरिआभस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ. तस्स णं सीहासणस्स दाहिणपुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स अब्भितरपरिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ विउव्वइ, एवं दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ विउव्वति, दाहिणपच्चत्थिमेणं बाहिरपरिसाए बारसण्हं देवसाहस्सीणं बारस भद्ददासणसाहस्सीओ विउव्वति, पच्चत्थिमेणं सत्तण्हं अणियाहिवतीणं सत्त भद्दासणे विउव्वति, तस्स णं सीहासणस्स चउदिसि एत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ विउव्वति, तं०-पुरच्छिमेणठ चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पच्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ, तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पं० से जहानामए अइरूग्गयस्स वा हेमंतियबालसूरियस्स वा खयरिंगालाण वा रत्तिं पज्जलियाण वा जावाकुसुमवणस्स वा किंसुयवणस्स वा पारियायवणस्स वा सव्वतो समंता संकुसुमियस्स, भवे एयारूवे सिया?, णो इणढे समठे, तस्सणं दिव्वस्स जाणविमाणस्स एत्तो इट्टतराए चेव जाव वण्णेण पं०, गंधो य कासो य जहा मणीणं, तएणं से आभिओगिए देवे दिव्वं जाणविमाणं विउव्वइत्ता जेणेव सूरियाभे देवे तेणेव उवागच्छइ त्ता सूरियाभं देवं करयलपरिग्गहियं जाव पच्चप्पिणंति ।१५। तए णं से सूरिआभे देवे आभिओगस्स देवस्स अंतिए एयमढे सोच्चा निसम्म हट्ठजावहियए दिव्वं जिणिदाभिगमणजोग्गं उत्तरवेउव्वियरूवं विउव्वति त्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीएहि, तं०- गंधव्वाणीएण य णट्ठाणीएण य सद्धिं संपरिवुडे तं दिव्वं जाणविमाणं अणुपयाहिणीकरेमाणे २ पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं दुरूहती त्ता जेणेव सिंहासणे तेणेव उवागच्छइत्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे, तए णं तस्स सुरिआभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिव्वं जाणविमाणं अणुपयाहिणीकरेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरूहंति त्ता पत्तेयं २ पुव्वण्णत्थेहिं भद्दासणेहिं णिसीयंति अवसेसा देवा य देवीओ य तं दिव्वं जाण विमाणं जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरूहंति त्ता पत्तेयं २ पुव्वण्णत्थेहिं भद्दासणेहिं निसीयंति, तए णं तस्स सूरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरुढस्स समाणस्स अट्ठमंगलगा पुरतो अहाणुपुव्वीए संपत्थिता तं०- सोत्थियसिरिवच्छजावदप्पणा, तयाणंतरं च णं पुण्णकलसभिंगार० दिव्वा य छत्तपडागा सचामरा दंसणरतिया आलोयदरिसणिज्जा वाउछुयविजयवेंजती ऊसीया गगणतलमणुलिहंती पुरतो अणुपुव्वीए संपत्थिया, तयाणंतरं च णं वेरूलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभितं चंदमंडलनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयाजोयसमाउत्तं बहुकिंकरामरपरिग्गहियं पुरतो अहाणुपुव्वीए संपत्थियं, तयाणंतरं च णं वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्ठमट्ठसुपतिट्ठिए विसिटे अणेगवरपंचवण्णकुडभीसहस्सुस्सिए (प्र० स्सपरिमंडियाभिरामे) वाउछुयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिते तुंगे गगणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुव्वीए संपत्थिए, तयाणंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सव्वालंकारभूसिया महया भडचङगरपहगरेणं पंचअणीयाहिवइणो पुरतो अहाणुपुव्वीए संपत्थिया (प्र० तयाणंतरं चणं बहवे आभिओगिया देवा देवीओ य सएहिं २ रूवेहिं सएहिं २ विसेसेहिं सएहिं २ विदेहिं (प्र० विहवेहि) सरहिं २ णिज्जोएहिं (प्र० णेज्जाएहिं) सएहिं २णेवत्थेहिं म पुरतो अहाणुपुवीए संपत्थिया, तयाणंतरं च णं सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सविड्ढीए जाव रवेणं सूरियाभं देवं पुरतो पासतोय २ मग्गतोय समणुगच्छंति।१६। तएणं से सुरियाभे देवे तेणं पंचाणीयपरिक्खित्तेणं वइरामयवट्टलट्ठसंठिएणं जाव जोयणसहस्सासिएणं महतिमहालतेणं महिंदज्झएणं royo 5 5555555555555555555 श्री आगमगुणमंजूषा - ८१०55555555555555555556XORE %%%%% %% 明明明明明明明明乐乐乐585乐乐FGO %%%%%%%%%% C in Education Intema ainelibrary.ce)
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy