________________
६६६६६६
(१३) रायसीन ( (२) उ
आप आप आप आप
ला हाला मणी एता इतराए चैव जाव वण्णेणं पं०, तत्थ णं जे ते सुक्किल्ला मणी तेसिं णं मणीणं इमेयारूवे वण्णावासे पं०, से जहानामए अंकेति वा संखेति वा चंदेति वा कुंदेति वा दंतेइ वा (प्र० कुमुदोदकदयरयदहिघणगोक्खीरपूर) हंसावलीइ वा कोंचावलीति वा हारावलीति वा चंदावलीति वा सारतियबलाहएति वा धंतधोयरूप्पपट्टेइ वा सालिपिट्टरासीति वा कुंदपुप्फारासीति वा कुमुदरासीति वा कुक्कच्छिवाडीति वा पिहुणमितियाति वा भिसेति वा मुणालियाति वा गयदंतेति वा लवंगदलएति वा पोंडरीयदलएति वा सेयासोगेति वा सेयकणवीरेति वा सेयबन्धुजीवेति वा, भवे एयारूवे सिया ?, णो इणट्ठे समट्ठे, ते णं सुक्किल्ला मणी एत्तो इतराए चेव जाव वन्नेणं पं०, तेसिं णं मणीणं इमेयारूवे गंधे पं०, से जहानामए कोट्ठपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरूआपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा पहाणमल्लियापुडाण वा केतगिपुडाण वा पाडलिपुडाण वा णोमालियापुडाण वा अगुरूपुडाण वा लवंगपुडाण वा कप्पूरपुडाण वा वासपुडाण वा अणुवायंसि वा ओभिज्नमाणाण वा कोट्टिजमाणाण वा जिज्जमाणाण वा उक्किरिज्जमाणाण वा विक्किरिज्जमाणाण वा परिभुज्जमाणाण वा परिभाइज्जमाणाण वा भंडाओ वा भंडं साहरिज्जमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिव्वुतिकरा सव्वता समंता गंधा अभिनिस्सवंति, भवे एयारूवे सिया ?, णो इणट्ठे समट्ठे, ते णं मणी एत्तो इद्वतराए चेव गंधेणं पं० तेसिं णं मणीणं इमेयारूवे फासे पण्णत्ते, से जहानामए आइणेति वा रूएति वा बूरेइ वा णवणीएइ वा हंसगब्भतूलियाइ वा सिरीसकुसुमनिचयेइ बालकुसुमपत्तरासीति वा, भवे एयारूवे सिया ?, णो इणट्ठे समट्ठे, ते णं मणी एत्तो इट्ठतराए चेव जाव फासेणं पं०, तए णं से आभियोगिए देवे तस्स दिव्वस्स जाणविमाणस्स बहुमज्झदेसभागे एत्थ णं महं पिच्छाघरमंडवं विउव्वर अणेगखंभसयसंनिविट्ठ अब्भुग्गयसुकयवरवेइयातोरणवररइयसालभंजियागं सुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थवेरूलियविमलखंभं णाणामणिखचियउज्जलबहुसमसुविभत्तदेसभायं ईहामियउसभतुरगनरमगरविहगवालगकिन्नररूसरभचमर कुंजर वणलयपउमल यभत्तिचित्त (प्र० खंभुग्गयवइर वेइयपरिगया भिरामं विज्जाहरजमल जुगलजन्तजुत्तंपिव अच्चीसहस्स मालिणीयं रूवगसहस्संकलितं भिसमाणं भिब्भि समाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं) कंचणमणिरयणधूभियागं णाणाविहपंचवण्ण घंटापडागपरिमंडि यग्गसिहरं चवलं मरीतिकवयं विणिम्मुयंत लाउल्लोइयमहियं गोसीस (सरस) रत्तचंदणदद्दरदिन्नपं चंगुलितलं उवचियचं दणकलसं चंदणघड सुकयतो रणपडि दुवारदे सभागं आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागुरूपवरकुंदुरूक्कधूवमघमघंतगंधुद्ध्याभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं तुडियसद्दसंपणाइयं अच्छरगणसंघविप्पकिण्णं पासाइयं दरिसणिज्जं जाव पडिरूवं, तस्स णं पिच्छाघरमंडवस्स बहुसमरमणिज्जभूमिभागं विउव्वति जाव मणीणं फासो, तस्स णं पेच्छाघरमंडवस्स उल्लोयं विउव्वति पउमलयभत्तिचित्तं जाव पडिरूवं, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं वइरामयं अक्खाडगं विउव्वति तस्स णं अक्खाडयस्स बहुमज्झदेसभागे एत्थ णं महेगं मणिपेढियं विउव्वति अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वमणिमयं अच्छं सण्हं जाव पडिरूवं, तीसे णं मणिणिपेडियाए उवरि एत्थ णं महेगं सिंहासणं विउव्वइ, तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पं० तवरिज्जमया चक्कला रययामया सीहा सोवणिया पाया णाणामणि मयाइं पायसीसगाई जंबूणयमयाई गत्ताइं वइरामया संधी णाणामणिमयं वेच्चं, से णं सीहासणे इहामिय उसभतुरगनरमगर विहगवालगकिन्नररू सरभचमरक चंजरवणलयपउमलयभत्तिचित्ते सारसारोवचियमणिरयणपायवीढे अच्छरगमिउमसूरगणवतयकुसंतलिम्बकेसरपच्चत्थुयाभिरामे सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुए सुरम्मे आइणगरूयबूरणवणीयतूलफासे मउउए पासाईए०, तस्स णं सिंहासणस्स उवरि एत्थ णं महेगं विजयदुसं विउव्वंति संखंककुंददगरयअमयमहियफेणपुंजसंनिगासं सव्वरयणामयं अच्छं सण्हं पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं, तस्स णं सीहासणस्स उवरिं विजयदूसस्स य बहुमज्झदेसभागे एत्थ णं वयरामयं अंकुसं विउव्वंति, तस्सिं च णं वयरामयंसि अंकुसंसि कुंभिक्कं मुत्तादामं विउव्वंति, से णं कुंभिक्के मुत्तादामे अन्नेहिं चउहिं
श्री आगमगुणमंजूषा - ८०१ 500