________________
(१३) रायपसेणियं [ (२) उवंगसुतं ]
[८]
वा जाव मणीणं फासो, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं विउव्वति अणेगखंभसयसंनिविद्वं वण्णतो अंतो बहुसमरमणिज्जभूमिभागं विउव्वइ उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वति तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवारं जाव दामा चिट्ठति, तए णं से सूरियाभे देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति त्ता अणुजाणउ मे भगवंतिकट्टु सीहासणवरगए तित्थयराभिमुहे सण्णिसण्णे, तए णं से सूरियाभे देवे तप्पढमयाए णाणामणिकणगरयणविमलमंहरिहनिउणोवचियमि- सिमिसिंतविरतिंयमहाभरणकडगतुडियवरभूसणुज्जलं पीवरं पलंबं दाहिणं भुयं पसारेति, तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरणवसणगहियणिज्जोआणं दुहतो संवलियग्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगे विज्जकं चुयाणं उप्पीलियचित्तपट्ट परियरसफे णकावत्तरइयसं गयपलं बवत्थं तचित्तचिल्ललगनियं सणाणं एगावलिकंठरइयसोभंतवच्छपरिहत्थभूसाणाणं अट्ठसयं णट्टसज्जाणं देवकुमाराणं णिग्गच्छति, तयाणंतरं च णं णाणामणि जाव पीवरं पलंब वामं भुयं पसारेति, तओ णं सरिसयाणं सरित्तयाणं सरिव्वतीणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरणवसणगहियनिज्जोयाणं दुहतोसंवेल्लियग्गनियत्थीणं आविद्धतिलयामेलाणं पिणद्धगेवेज्जकंचुईणं णाणामणिरयणभूसणविराइयंगमंगीणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहिंयसोमदंसणाणं उक्काइव उज्जोवेमाणीणं सिंगारागारचारूवेसाणं हसियभणियचिट्ठियविलासललियसंलावनिउणजुत्तोवयारकुसलाणं गहियाउज्जाणं अट्ठसयं नट्टसज्जाणं देवकुमारियाणं णिग्गच्छइ, तरणं सूरिया देवे असयं संखाणं विउव्वति अट्ठसयं संखवायाणं विउव्वइ अट्ठसयं सिंगाणं विउव्वइ अट्ठसयं सिंगवायाणं विउव्वइ अट्ठसयं संखियाणं विउव्वर असयं संखियवायाणं विउव्वइ अट्ठसयं खरमुहीणं विउव्वइ अट्ठसयं खरमुहिवाइयाणं विउव्वइ अट्ठसयं पेयाण विउव्वति अट्ठसयं पेयावायगाणं० अट्ठसयं पीरपीरियाणं विउव्वइ एवमाइयाइं एगूणपण्णं आउज्नविहाणाइं विउव्वइ ता तए णं ते बहवे देवकुमारा य देवकुमारियाओ य सद्दावेति, तए णं ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं सद्दाविया समाणा हट्ठ जाव जेणेव सूरियाभे देवे तेणेव उवागच्छन्ति त्ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावित्ता एवं व०संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं कायव्वं, तए णं से सूरियाभे ते बहवे देवकुमारा य देवकुमारीओ य एवं व०- गच्छह णं तुब्भे देवाणुप्पिया समणं भगवं महावीरं तिक्खुतो आयाहिणपयाहिणं करेह त्ता वंदह नमंसह त्ता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्वं देविद्धिं दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं णट्टविहिं उवदंसेह त्ता खिप्पामेव एयमाणत्तियं पच्चप्पिणह, तए णं ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं एवं वृत्ता समाणा हट्ठजाव करयल जाव पडिसुणंति त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति त्ता समणं भगवं महावीरं जाव नमंसित्ता जेणेव गोयमादिया समणा निग्गंथा तेणेव उवागच्छंति, तए णं ते बहवे देवकुमारा देवकुमारीयो य सममेव समोसरणं करेति त्ता सममेव पंतिओ बंधति त्ता सममेव पंतिओ नमसंति त्ता सममेव पंतीओ अवणमंति त्ता सममेव उन्नमंतित्ता एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति त्ता थिमियामेव ओणमंति धिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उन्नमंति त्ता सममेव पसरंति त्ता सममेव आउज्जविहाणाई गेण्हंति सम मेव पवाएंसु पगाइंसु पणच्चिसु, किं ते ?, उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरयइयं गुंजावक्ककुहरोवगूढं रत्तं तिठाणकरणसुद्धं सकुहरगुंजतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सललियं मणोहरं मिउरिभियपयसंचारं सुरइ सुणइ वरचारूरूवं दिव्वं णट्टसज्जं गेयं पपगीया यावि होत्था, किं ते ?, उद्धमंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं पिरिपिरियाणं आहंमंताणं पणवाणं पडहाणं अप्फालिज्जमाणाणं भंभाणं होरंभाणं (प्र० वीणाणं वियधी (पंची) णं) तालिज्जंताणं भेरीणं झल्लरीणं दुदुहीणं आलवंताणं (प्र० मुरयाणं) मुइंगाणं नन्दीमुइंगाणं उत्तालिज्जताणं आलिंगाण कुतुंबाणं गोमुहीणं मद्दलाणं मुच्छिज्जंताणं वीणाणं विपंचीणं वल्लकीणं कुट्टिज्जंताणं महंतीणं कच्छभीणं चित्तवीणाणं सारिज्जंताणं वद्धीसाणं सुघोसाणं णंदिघोसाणं फुट्टिज्जंतीणं भामरीणं छब्भामरीणं परिवायणीणं छिप्पंताणं तूणाणं तुंबवीणाणं आमोडिज्जंताणं आमोताणं कुंभाणं नउलाणं अच्छिनंतीणं मुकुंदाणं हुडुक्कीणं विचिक्कीणं वाइज्जंताणं करडाणं डिडिमाणं किणियाणं कडंबाणं दद्दरगाणं दद्दरिगाणं कुतुंबाणं कलसियाणं मड्डयाणं आवडिज्जंताणं श्री आगमगुणमंजूषा ८१२
原
फफफफफफफफ