SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ ECF明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听 ROOS88888888888 1335555555555555exorg विहरेज्जा तया णं मम एअमट्ठ निवेदिज्जासित्तिकटु विसज्जिते ।१२। तएणं समणे भगवं महावीरे कल्लं पाउप्पभायाए रयणीए फुलुप्पलकमलकोमलुम्मिलितमि आहा (अह) पंडुरे पहाए रत्तासोगप्पगासकिंसु असुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उठ्ठियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते जेणेव चंपा णयरी जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छति त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावे माणे विहरति ।१३। तेणं कालेणं० समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो अप्पेगइया उम्गपव्वझ्या भोगपव्वइया राइण्ण० णाय० कोरव्व० खत्तिअपव्वइआ भडा जोहा सेणावई पसत्थारो सेट्ठी इब्भा अण्णे य बहवे एवमाइणो उत्तमजातिकुलरूवविणयविण्णाणवण्णलावण्णविक्कमपहाणसोभग्गकंतिजुत्ता बहुधणधण्णणिचयपरियालफिडिआ णरवइगुणाइरेगा इच्छिअभोगा सुहसंपललिआ किंपागफलोवमं च मुणिअ विसयसोक्खं जलबुब्बुअसमाणं जोवण्णं कुसग्गजलबिंदुचंचलं जीवियं च णाऊण अध्धुवमिणं-रयमिव पडग्गलग्गं संविधुणित्ताणं चइत्ता हिरण्णं जाव पव्वइआ अप्पेगइआ अद्धमासपरिआया अप्पेगइया मासपरिआया एवं दुमास० तिमास० जाव एक्कारस० अप्पेगइआ वासपरिआया दुवास तिवास० अप्पेगइआ अणेगवासपरिआया संजमेणं तवसा अप्पाणं भावेमाणा विहरति ।१४। तेणं कालेणं० समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगइआ आभिणिबोहियणाणी जाव केवलणाणी अप्पगइआ मणबलिआ वयबलिआ कायबलिआ (नाणबलिया दंसणबलिया चरित्तबलिया पा०) अप्पेगइआ मणेणं सावाणुग्गहसमत्था अप्पेगइआ खेलोसहिपत्ता एवं जल्लोसहि० विप्पोसहि० आमोसहित सव्वोसहि० अप्पेगइआ कोट्ठबुद्धी एवं बीअबुद्धी पडबुद्धी अप्पेगइआपयाणुसारी अप्पेगइआ संभिन्नसोआ अप्पेगइआखीरासवा अप्पेगइआ महुआसवा अप्पेगइआ सप्पिआसवा अप्पेगइआ अक्खीणमहाणसिआएवं उज्जुमती अप्पेगइआ विउलमई विउव्वणिडिढपत्ता चारणा विज्जाहरा आगासातिवाइणो अप्पेगइआ कणगावलिं तवोकम्म पडिवण्णा एवं एक्कावलिं खुड्डागसीहनिक्कीलियं तवोकम्म पडिवण्णा अप्पेगइया महालयं सीहनिक्कीलियं तवोकम्म पडिवण्णा भइपडिमं महाभद्दपडिमं सव्वतोभद्दपडिमं आयंबिलवद्धमाणं तवोकम्म पडिवण्णा मासिअं भिक्खुपडिमं एवं दोमासि पडिमं तिमासि पडिम जाव सत्तमासिअंभिक्खुपडिमं पडिवण्णा अप्पेगइया पढमं सत्तराइंदिअंभिक्खुपडिम पडिवण्णा जाव तच्चं सत्तराइंदिअंभिक्खुपडिमं पडिवण्णा अहोराइंदिअंभिक्खुपडिम पडिवण्णा इक्कराइंदिअंभिक्खुपडिम पडिवण्णा सत्तसत्तमिअं भिक्खुपडिमं अट्ठमिअं भिक्खुपडिमं णवणवमिअं भिक्खुपडिमं दसदसमिअं भिक्खुपडिमं खुडिडयं मोअपडिम पडिवण्णा महल्लियं मोअपडिम पडिवण्णा जवमझं चंदपडिम पडिवण्णा वइरमझं चंदपडिमं विवेगपडिमं विउस्सग्गपडिमं उवहाणपडिमं पडिसंलीणपडिम पडिवण्णा संजमेणं तवसा अप्पाणं भावमाणा विहरंति ।१५। तेणं कालेणं० समणस्स भगवओ महाबीरस्स अंतेवासी बहवे थेरा भगवंतो जातिसंपण्णा कुलसंपण्णा बलसंपण्णा रूवसंपण्णा विणयसंपण्णाणाणसंपण्णादसणसंपण्णा चरित्तसंपण्णा लज्जासंपण्णा लाघवसंपण्णा ओअंसी तेअंसी वच्चंसी जसंसी जिअकोहा जियमाणा जिअमाया जिअलोभा जिअइंदिआ जिअणिद्दा जिअपरीसहा जीविआसमरणभयविप्पमुक्का वयप्पहाणा गुणप्पहाणा करणप्पहाणा चरणप्पहाणा णिग्गहप्पहाणा निच्छयप्पहाणा अज्जवप्पहाणा मद्दवप्पहाणा लाघवप्पहाणा खंतिप्पहाणा मुत्तिप्पहाणा विज्जापहाणा मंतप्पहाणा वेअप्पहाणा बंभप्पहाणा नयप्पहाणा नियमप्पहाणा सच्चप्पहाणा सोअप्पहाणा चारूवण्णा लज्जा (जू) तवस्सी जिइंदिया सोही अणियाणा अप्पुस्सुआ अबहिल्लेसा अप्पडिलेस्सा सुसामण्णरया दंता (बहूणं आयरिया बहूणं उवज्झाया बहूणं दीवा ताणं सरणं गई पइट्ठा पा०) इणमेव णिग्गंथं पावयणं पुरओ काउं विहरंति, तेसिंणं भगवंताणं आयावाया (वाई पा०) वि विदिता भवंति परवाया (इणो पा०) विदिता भवंति आयावायं जमइत्ता नलवणमिव मत्तमातंगा अच्छिद्दपसिणवागरणा रयणकरंडगसमाणा कुत्तिआवणभूआ परवादियपमद्दणा दवालसंगिणो (परवाईहिं अणोक्कंता अण्णउत्थिएहिं अणोद्धसिज्जमाणा अप्पेगइया आयारधरा पा०) समत्तगणिपिडगधरा सव्वक्खरसण्णिवाइणो + सव्वभासाणुगामिणो अजिणा जिणसंकासा जिणा इव अवितहं वागरमाणा संजमेणं तवसाअप्पाणं भावमाणा विहरंति ।१६। तेणं कालेणं० समणस्स भगवओ १ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो ईरिआसमिआ भासासमिआ एसणासमिआ आदाणभंडमत्तनिक्खेवणासमिआ xecf555555555555555555555 श्री आगमगुणमंजूषा - ७८५ 5555555555555555555555555FSCOR 张乐乐乐乐乐乐乐乐乐乐乐听听听听听听听玩玩乐乐乐玩玩乐乐乐乐听听听听听听听听听听听听听听听听听听F20
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy