SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ 20055555555555555明 (१२) उववाइअ [(१) उवंगसुत्तं [६ 55555555555550S FOTON 乐明乐乐乐乐乐乐乐乐乐乐明明明明明 155 乐乐乐乐乐乐听听听听听听听听听听听听明听听听听听听听听听听 उच्चारपासवणखेलसिंधाणजल्लपारिट्ठावणियासमिआ मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिदिया गुत्तबंभयारी अममा अकिंचणा (छिण्णगंथा पा०) अग्गंथा छिण्णसोआ निरूवलेवा कंसपातीव मुक्कतोआ संखइव निरंगणा जीवोविव अप्पडिहयगती जच्चकणगंपिवजातरूवा आदरिसफलगाविव पागडभावा कुम्मोइव गुत्तिदिआ पुक्खरपतव निरूवलेवा गगणमिव निरालंबणा अणिलोइव निरालया चंदइव सोमलेसा सूरइव दित्ततेआ सागरोइव गंभीरा विहगइव सव्वओ विप्पमुक्काम मंदरइव अप्पकंपा सारयसलिलंव सुद्धहिअया खग्गिविसाणंव एगजाया भारंडपक्खीव अप्पमत्ता कुंजरोइव सोडिरा वसभोइव जायत्थामा सीहोइव दुद्धरिसा वसुंधराइव सव्वफासविसहा सुहुअहुआसणेइव तेअसा जलंता, नत्थि णं तेसिं णं भगवंताणं कत्थई पडिबंधे भवइ, से अ पडिबंधे चउविहे पं० तं०-दव्वओ खित्तओ कालओ भावओ, दव्वओणं सचित्ताचित्तमीसिएसु दव्वेसु (तं०-अंडएइ वा पोयएइ वा उग्गहिएइ वा वग्गहिए वा जण्णं जण्णं दिसं इच्छंति तंणं तंणं दिसं सूइभूया लघुभूया अणप्पगंथा विहरन्ति पा०) खेत्तओ गामे णयरे वा रण्णे वा खेत्ते वा खले वा घरे वा अंगणे वा कालओ समए वा आवलियाए वा जाव अयणे वा अण्णतरे वा दीहकालसंजोगे भावओ कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा० एवं तेसिंण भवइ, ते णं भगवंतो वासावासवज्जं अट्ठ गिम्हहेमंतिआणि मासाणि गामे एगराइआ णयरे पंचराइआ वासीचंदणसमाणकप्पा समलेठुकंचणा समसुहदुक्खा इहलोगपरलोगअप्पडिबद्धा संसारपारगामी कम्मणिग्घायणट्ठाए अब्भुट्ठिआ विहरति ।१७। तेसिंणं भगवंताणं एतेणं विहारेणं विहरमाणाणं इमे एआरूवे (जायामायावित्ती अदुत्तरं च णं पा०) अभितरबाहिरए तवोवहाणे होत्था तं०-अम्भितरए छव्विहे बाहिरएवि छव्विहे।१८। से किं तं बाहिरए ?,२ छव्विहे पं० तं०-अणसणे ऊणो (अवमो) अरिया भिक्खाअरिया रसपरिच्चाए कायकिलेसे पडिसंलीणया, से किं तं अणसणे?, २ दुविहे पं० तं०-इत्तरिए अ आवकहिए अ. से किं तं इत्तरिए ?,२ अणेगविहे पं० २०-चउत्थभत्ते छट्ठभत्ते अट्ठमभत्ते दसमभत्ते । बारसभत्ते चउद्दसभत्ते सोलसभत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते चउमासिए भत्ते पंचमासिए भत्ते छम्मासिए भत्ते, सेतं इत्तरिए, से किं तं आवकहिए ?, २ दुविहे पं० तं०-पाओवगमणे अभत्तपच्चक्खाणे अ, से किं तं पाओवगमणे?,२ दुविहे पं० तं०-वाघाइमे अनिव्वाघाइमे अ नियमा अप्पडिकम्मे, से तं पाओवगमणे, से किं तं भत्तपच्चक्खाणे ?,२ दुविहे पं० तं०-वाघाइमे अ निव्वाघाइमे अणियमा सप्पडिकम्मे, से तं भत्तपच्चक्खाणे, से तं अणसणे, से किं तं ओमोअरिआ ?, २ दुविहा पं० २०-दव्वोमोअरिआ य भावोमोअरिआ य, से किं तं दव्वोमोअरिआ ?, २दुविहा पं० तं०-उवगरणदव्वोमोअरिआ य भत्तपाणदव्वोमोअरिआ य, से किं तं उवगरणदव्वोमोअरिआ ?, २ तिविहा पं० तं० एगे वत्थे -एगे पाए चियत्तोवकरणसातिज्जणया, सेतं उवगरणदव्वोमोअरिआ, से किं तं भत्तपाणदव्वोमोअरिआ ?, २ अणेगविहा पं० तं०-अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे अप्पाहारे दुवालसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे अवड्ढोमोअरिआ सोलसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे दुभागपत्तोमोअरिआ चउव्वीसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे पत्तोमोअरिआ एक्कतीसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे किंचूणोमोअरिआ बत्तीसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ता, एत्तो एगेणविघासेण ऊणयं आहारमाहारेमाणे समणे णिग्गंथे णो पकामरसभोईत्ति वत्तव्वं सिआ, से तं भत्तपाणदव्वोमोअरिआ, से तं दव्वोमोअरिआ, से किं तं भावोमोअरिआ ?, २ अणेगविहा पं० तं०-अप्पकोहे अप्पमाणे अप्पमाए अप्पलोहे अप्पसद्दे अप्पझंझे, से तं भावोमोअरिआ, से तं ओमोअरिआ, से किं तं भिक्खायरिया ?, अणेगविहा पं० तं०-दव्वाभिग्गहचरए खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए उक्खित्तचरए णिक्खित्तचरए उक्खित्तणिक्खित्तचरए णिक्खित्तउक्खित्तचरए वट्टिज्जमाणुचरए साहरिज्जमाणचरए उवणीअचरए अवणीअचरए उवणीअअवणीअचरए अवणीअउवणीअचरए संसठ्ठचरए असंसट्ठचरए तज्जातसंसठ्ठचरए अण्णायचरए मोणचरए दिठ्ठलाभिए अदिठ्ठलाभिए पुट्ठलाभिए अपुट्ठलाभिए भिक्खालाभिए अभिक्खलाभिए अण्णगिलायए ओवणिहिए म परिमितपिंडवाइए सुद्धेसणिए संखादत्तिए, से तं भिक्खायरिया. से किं तं रसपरिच्चाए ?, २ अणेगविहे पं० तं०-णिव्वि-(य) तिए पणीअरसपरिच्चाए आयंबिलए म ए आयामसित्थभोई अरसाहारे विरसाहारे अंताहारे पंताहारे लूहा (तुच्छा पा०) हारे से तं रसपरिच्चाए, से किं तं कायकिलेसे?.२ अणेगविहे पं०२०-ठाणद्वितीए Mero ## श्री आगमगुणमंजूषा - ७८६ #5 5555555##GHOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy