________________
rox0555555555555555
(१२) उववाइ(१) उवंगसुतं
1
555555555555555FOOT
55555555555555555555FOSHIONS
乐乐玩玩乐乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听
गंगावत्तकपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियअकोसायंतपउमगंभीरवियडणाभे साहयसोणंदमुसलदप्पणणिकरियवरकणगच्छरुस-रिसवरइरवलिअमज्झे पमुइयवरतुरगसीह(अइरेग पा०) वरवट्टियकडी वरतुरगसुजायसु(पसत्थवरतुरग पा०)गुज्झदेसे आइण्णहउव्व णिरुवलेवे वरवारणतुल्लविक्कमविलसियगईई गयससणसुजायसन्निभोरू समुग्गणिमग्गगूढजाणू एणीकुरुविंदावत्तवट्टाणुपुव्वजंघे संठियसुसिलिट्ठगूढगुप्फे सुप्पइट्ठियकुम्मचारुचलणे अणुपुव्वसुसहय(यपीवरं पा०)गुलीए उण्णयतणुतंबणिद्धणक्खे रत्तुप्पलपत्तमउअसुकुमाल कोमल तले अट्ठसहस्सवरपुरिसलक्खणधरे (णगनगरमगरसागरचक्कंकवरंकमंगलंकियचलणे पा०)विसिट्ठरूवे हुयवहनिदधूमजलियतडितडियतरुणरविकिरणसरिसतेए अणासवे अममे अकिंचणे छिन्नसोए निरुवलेवे ववगयपेमरागदोसमोहे निग्गंथस्स पवयणस्स देसए सत्थनायगेपइठावए समणगविंदपरिअट्ठए चउत्तीसबुद्धवयणातिसेसपत्ते पणतीससच्चवयणातिसेसपत्ते आगासगएणं चक्केणं आगासगएणं छत्तेणं आगासियाहिंचामराहिं आगासफालिआमएणं सपायवीढणं सीहासणेणं धम्मज्झएणं पुरओ पकढिज्जमाणेणं चउद्दसहिं समणसाहस्सीहिंछत्तीसाए अज्जि- (१३९) आसाहस्सीहिं सद्धिं संपरिबुडे पव्वाणुपुव्विं चरमाणे गामाणुग्गामं दूइज्जमाणे सुहंसुहेणं विहरमाणे चंपाए णयरीए बहिया उवणगरग्गामं उवागए चंप नगरिं पुण्णभई चेइयं समोसरिउकामे ।१०। तए णं से पवित्तिवाउए इमीसे कहाए लद्धडे समाणे हट्ठतुट्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए ण्हाए कयबलिकम्मे कयकोउअमंगलपायच्छित्ते सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवरपरिहिए अप्पमहग्याभरणालंकियसरीरे सआओ गिहाओ पडिणिक्खमइत्ता चंपाए णयरीए मज्झंमज्झेणं जेणेव कोणियस्स रण्णो गिहे जेणेव बाहिरिया उवट्ठाणसाला जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेइत्ता एवं व०-जस्सणं देवाणुप्पिया दंसणं कंखंति जस्स णं देवाणुप्पिया दंसणं पीहंति जस्सणं देवाणुप्पिया दंसणं पत्थंति जस्स णं देवाणुप्पिया दंसणं अभिलसंति जस्स णं देवाणुप्पिया णामगोत्तस्सवि सवणयाए हट्ठतुट्ठजावहिअया भवंति से णं समणे भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुग्गामं दूइज्जमाणे चंपाए णयरीए उवणगरगामं उवागए चंपंणगरिं पुण्णभदं चेइअं समोसरिउकामे तं एअंणं देवाणुप्पियाणं पिअट्ठयाए पिअं णिवेदेमि पिअं भे भवउ ।११। तए णं से कूणिए राया भंभसारपुत्ते तस्स पवित्तिवाउअस्स अंतिए एयमढे सोच्चा णिसम्म हट्टतुट्ठजावहियए विअसिअवरकमलणयणवयणे पअलिअवरकडगतुडियकेयूरमउडकुंडले हारद्धहारविरायंतरइवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं नरिद सीहासणाउ अब्भुटेइ त्ता पायपीढाउ पच्चोरूहइत्ता (वेरूलियवरिट्ठरिट्ठअंजणनिउणोवियमिसिमिसिंतमणिरयणमंडियाओ पा०) पाउआओ ओमुअइत्ता अवहटु पंच रायककुहाइं तं०-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणं एक्कसाडियं उत्तरासंगं करेइत्ता आयंते चोक्खे परमसुइभूए अंजलिमउलिअग्गहत्थे तित्थगराभिमुहे सत्तट्ठपयाई अणुगच्छति त्ता वामं जाणुं अंचेइत्ता दाहिणं जाणुं धरणितलंसि साहटु तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ त्ता ईसिं पच्चुण्णमति त्ता कडगतुडियथंभिआओ भुआओ पडिसाहरति त्ता करयल जाव कटु एवं व०-णमोऽत्युणं अरिहंताणं भगवंताणं आइगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोतगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइट्ठा अप्पडिहयवरनाणदंसणधराणं विअट्टच्छउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूणं सव्वदरिसीणं सिवमयलमरूअमणंतमक्खयमव्वाबाहमपुणरावत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स आदिगरसस्स तित्थगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स, वंदामि णं भगवंतं तत्थ गयं इह गते पासउ मे (मं से) भगवं तत्थ गए इह गयन्तिकटु वंदति णमंसति त्ता सीहासणवरगए पुरत्थाभिमुहे निसीअइत्ता तस्स पवित्तिवाउअस्स अठुत्तरसग्रसहस्सं पीतिदाणं दलयति त्ता सक्कारेति सम्माणेति त्ता एवं व०-जया णं देवाणुप्पिया !
समणे भगवं महावीरे इहमागच्छेज्जा इह समोसरिज्जा इहेव चंपाए णयरीए बहिया पुण्णभद्दे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे MOT5555555555555555555 श्री आगमगुणमंजूषा-15555555555555umanKAKKARISHADOTI
GO乐听听听听听听听听听听听听听听听听听听听听听听听国乐乐乐乐乐明纸兵纸明明明明明明乐乐乐乐乐乐乐%2AC