SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ MOO听听听听听听听听听听听听听听听听 (११) श्री विवागसूर्य पढमो सुयक्खंधो ९ देवदत्ता [२०] $ $%%%%%%% % C YOLO$明明明明明明明明明明明明乐乐乐乐乐乐乐乐乐听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐SC कूडागारसालाए सव्वतो समंता अगणिकायं दलयति तते णं तासिं एगूणगाणं पंचण्डं देवीसयाणं एगूणगाई पंच माइसयाई सीह० रण्णा आलीवियाइं समाणाई रोयमाणाइं०.अत्ताणाइं असरणाई कालधम्मुणा संजुत्ताई, तते णं से सीहसेणे राया एयककम्मे० सुबह जाव समज्जिणित्ता चोत्तीसं वाससयाइं परमाउं पालयित्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसबावीससागरोवमट्टितीएसु उववण्णे, सेणं तओ अणंतरं उव्वट्टित्ता इहेव रोहीडए णगरे दत्तस्स सत्थवाहस्स कण्हसिरीए भारियाए कुच्छिसि दारियत्ताए उववण्णे, तते णं सा किण्हसिरी णवण्हं मासाणं जाव दारिय पयाया सुकुमालसुरूवं, तते णं तीसे दारियाए अम्मापितरो निव्वत्तबारसाहियाए विउलं असणं० जाव मित्त० नामधेज्जं करेति होउणं दारिया देवदत्ता नामेणं, तते णं सा देवदत्ता पंचधाईपरिग्गहीया जाव परिवड्ढति, तते णं ॥ सा देवदत्ता दारिया उम्मुक्कबालभावा जोव्वणेणं रूवेणं लावण्णेणं जाव अतीव उकिट्ठा उक्किट्ठासरीरा जार यावि होत्था, तते णं सा देवदत्ता दारिया अण्णया कयाई पहाया जाव विभूसिया खुज्जाहिं जाव परिक्खित्ता उप्पिं आगासतलगंसि कणगतिदूसएणं कीलमाणी विहरति, इमं च णं वेसमणदत्ते राया पहाते जाव विभूसिते फ़ आसं दुरूहति त्ता बहूहिं पुरिसेहिं सद्धिं संपरिवुडे आसवाहणियाए णिज्जायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं वीतीवयति, तते णं से वेसमणे राया • जाव वीतीवयमाणे दारियं उप्पिं आगासतलगंसि जाव पासति त्ता देवदत्ताए दारियाए रूवेण य जोव्वण्णेण य लावण्णेणय जायविम्हए कोंडुबियपुरिसे सद्दावेति त्ता एवं व०-कस्स णं देवाणुप्पिया ! एसा दारिया किं च नामधिज्जेणं ?, तते णं ते कोडुंबिया० वेसमणरायं करतल० एवं व०-एस णं सामी ! दत्तस्स सत्थवाहस्स धूया कण्हसिरीए भारियाए अत्तया देवदत्ता णामंदारिया रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा, ततेणं से वेसमणे राया अस्सवाहिणियाओपडिणियत्ते समाणे अभिंतरट्ठाणिज्जे पुरिसे सद्दावेति त्ता एवं व०- गच्छहणं तुब्भे देवा० ! दत्तस्स धूयं कण्हसिरीए अत्तयं देवदत्तदारियं जुवरण्णो भारियत्ताए वरेह जइवि य सा सयंरज्जसुंका, तते णं ते अभिंतरट्ठाणिज्जा पुरिसा वेसमणरण्णा एवं वुत्ता समाणा हट्ठ० करयल० जाव पडिसुणंति त्ता बहाया जाव सुद्धप्पावेसाइं० संपरिवुडा जेणेव दत्तस्स गिहे तेणेव उवागया, तते णं से दत्ते सत्थवाहे ते पुरिसे एज्जमाणे पासति त्ता हट्ठ० आसाणाओ अब्भुटेति त्ता सत्तट्ठपयाई अब्भु(पच्चु)ग्गते आसणेणं उवनिमंतेति त्ता ते पुरिसे आसत्थे वीसत्थे सुहासणवरगते एवं व०- संदिसंतुणं देवाणु० ! किमागमणपओयणं ?, तते णं ते रायपुरिसा दत्तं सत्थवाहं एवं व० - अम्हे णं देवा० ! तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसणंदिस्स जुवरण्णो भारियत्ताए वरेमो तं जति णं जाणसि देवा० ! जुत्तं वा पत्तं वा सलाहणिज्ज वा सरिसो वा संजोगो ता दिज्जउणं देवदत्ता भारिया पूसणंदिस्स जुवरण्णो भण देवाणु० ! किं दलयामो सुकं ?, तते णं से दत्ते अब्भतरवाणिज्जे पुरिसे एवं व०- एतं चेवणं देवाणुप्पिया ! ममं सुकं जंणं वेसमणे राया मम दारियाणिमित्तेणं अणुगिण्हइ ते ठाणेज्जपुरिसे विउलेणं पुप्फवत्थगंधमल्लालंकारेणं सक्कारेति०त्ता पडिविसज्जेति, तते णं ते ठाणिज्जपुरिसा जेणेव वेसमणे राया तेणेव उवा० त्ता वेसमणस्स रण्णो एतमढे निवेदंति, तते णं से दत्ते गाहावती अण्णया कयाई सोहणंसि तिहिकरणदिवसणक्खत्तमुहुत्तंसि विउलं असणं० उवक्खडावेति त्ता भित्तनाति० आमंतेति जाव पायच्छित्ते सुहासणवरगते तेणं मित्त० सद्धिं संपरिबुडे तं विउलं असणं० आसादे० एवं चणं विहरति जिमितभुत्तुत्तरागते आयंते तं मित्तणाइ० विउलगंधपुप्फजावअलंकारेणं सक्कारेति०त्ता देवदत्तं दारियं ण्हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरूहेति त्ता सुबहुमित्त० जाव संपरिवुडे सव्विड्ढीए जाव नाइयरवेरणं रोहीडगं णगरं मज्झंमज्झेणं जेणेव वेसमणरण्णो गिहे जेणेव + वेसमणे राया तेणेव उवागच्छति त्ता करयल० जाव वद्धावेति त्ता वेसमणरण्णो देवदत्तं दारियं उवणेति, तते णं से वेसमणे राया देवदत्तं दारियं उवणीतं पासित्ता हट्ठ० विउलं असणं० उवक्खडावेति त्ता मित्तनाति० आमंतेति जाव सक्कारेति त्ता पूसणंदिकुमारं देवदत्तं दारियं च पट्टयं दुरूहेति त्ता सेयापीतेहिं कलसेहि मज्जावेति वा वरनेवत्थाई करेति त्ता अग्गिहोमं करेति पूसणंदिकुमारं देवदत्ताए पाणिं गिण्हावेति, तते णं से वेसमणे राया पुसणंदिस्स कुमारस्स देवदत्ताए सव्विड्डीए + जाव रवेणं महया इढिसक्कारसमुदएणं पाणिग्गहणं कारवेति ता देवदत्ताए अम्मापियरो मित्त० जाव परियणं च विउलं असण० वत्थगन्धमल्लालंकारेण य १ सक्कारेति० त्ता पडिविसज्जेति, तते णं से पूसणंदिकुमारे देवदत्ताए दारियाए सद्धिं उप्पिं पासाय० फुट्ट० बत्तीस० उवगेज्ज जाव विहरति, तते णं से वेसमणे राया । Srey# 55555555555555 श्री आगमगुणमंजूषा - ७७६ 5 55555555555555$$$$$$$$OOK OO乐乐听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy