SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ ORG55555555555555 (११) श्री विवागसूयं पढमो सुयक्खंधो १० अंजू (२१) 15555555555555HOTO 听听听听听听听听听听听听听听明明明明明明明明明明 听听听听听听听听玩乐 अण्णया कयाई कालधम्मुणा संजुत्ते नीहरणं जाव राया जाए पूसणंदी, तते णं से पूसणंदी राया सिरीए देवीए मायाभत्ते यावि होत्था कल्लाकल्लि जेणेव सिरी देवी तेणेव उवा० त्ता सिरीए देवीए पायवडणं करेति सतपागसहस्सपागेहिं तेल्लेहिं अग्भिंगावेति अट्ठिसुहाए मंस० तया० चम्म० रोमसुहाए चउव्विहाए संवाहणाए संवाहावेति सुरहिणा गन्धवट्टएणं उव्वट्टावेति त्ता तीहिं उदएहिं मज्जावेति, तं०- उसिणोदएणं सीओदएणं गन्धोदएणं, विउलं असणं० भोयावेति सिरीए देवीए ण्हायाए जाव पायच्छित्ताए जाव जिमियभुत्तुत्तरागयाए ततो पच्छा ण्हाति वा भुंजति वा उरालाई माणुस्सगाइं भोगभोगाइं भुंजमाणे विहरति, तते णं तीसे देवदत्ताए देवीए अण्णया कयाई पुव्वरत्तावरत्त० कुडुबजागरि० इमे एयारूवे अज्झत्थिते० एवं खलु पूसणंदी राया सिरीए देवीए माइभत्ते जाव विहरति तं एएणं वक्खेवेणं नो संचाएमि अहं पूसणंदिणा रण्णा सद्धिं उरा० भुंजमाणी विहरित्तए तं सेयं खलु ममं सिरि देविं अग्गिप्पओगेण वा सत्थ० विसप्पओएण वा मंतपयोगेण वा जीवियाओ ववरोवेत्ता पूसणंदिणा रण्णा सद्धिं उरा० भुंजमाणीए विहरित्तए एवं संपेहति त्ता सिरीए देवीए अंतराणि य० पडिजागरमाणी २ विहरति, तते णं सा सिरी देवी अण्णया कयावि मज्जती(प्र०वी)ता विरहियसयणिज्जसि सुहप्पसुत्ता जाया यावि होत्था इमं च णं देवदत्ता देवी जेणेव सिरी देवी तेणेव उवागच्छति त्ता सिरि देवी मज्जावीतं विरहियसयणिज्जंसि सुहप्पसुत्तं पासति त्ता दिसालोयं करेति त्ता जेणेव भत्तधरे तेणेव उवा०त्ता लोहदंडं परामुसति त्ता लोहदंडं तावेति त्ता तत्तं समजोतिभूतं फुल्लकिंसुयसमाणं संडासएणं गहाय जेणेव सिरी देवी तेणेव उवा० त्ता सिरीए देवीए अवाणंसि पक्खिवेति, तते णं सा सिरी देवी महता सद्देणं आरसित्ता कालधम्मुणा संजुत्ता, ततेणंतीसे सिरीए देवीए दासचेडीओ आरसियसई सोच्चा निसम्म जेणेव सिरी देवी तेणेव उवा०त्ता देवदत्तं देवि ततो अवक्कममाणिं पासंति जेणेव सिरी देवी तेणेव उवा० त्ता सिरिं देविं निप्पाणं निच्चेटुं जीवविप्पजढं पासंति हा हा अहो अकज्जमितिकट्टरोयमाणीओ० जेणेव पूसणंदी राया तेणेव उवा०त्ता पूसणंदिराय एवं व०- एवं खलु सामी ! सिरी देवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया, तते णं से पूसणंदी राया तासिंदासचेडीणं अंतीए एयमढे सोच्चा निसम्म महया मातिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव चंपगवरपायवे धसति धरणीयलंसि सव्वंगेहिं सण्णिवडिते, तते णं से पूसणंदी राया मुहुत्तंतरेणं आसत्थे समाणे बहूहिं राईसरजावसत्यवाहेहिं मित्त० जाव परियणेण य सद्धिं रोयमाणे सिरीए देवीए महता इड्ढीसक्कारसमुदएणं नीहरणं करेति त्ता आसुरुत्ते देवदत्तं देविं पुरिसेहिं गेण्हावेति त्ता एतेणं विहाणेणं वज्झं आणावेति, तं एवं खलु गोतमा ! देवदत्ता देवी पुरा जाव विहरति, देवदत्ता णं भंते ! देवी इतो कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति ?, गोतमा ! असीति वासाइं परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उववज्जिहिइ संसारो वणस्सति० ततो अणंतरं उववट्टित्ता गंगपुरे णगरे हंसत्ताए पच्चायाहिति से णं तत्थ साउणिएहिं वहिते समाणे तत्थेव गंगपुरे सेट्टि० बोही सोहम्मे महाविदेहे० सिज्झिहिति०, णिक्खेवो ***२९॥ इति देवदत्ताध्ययनं ९॥*** जति णं भंते ! समणेणं भगवता० दसमस्स उक्खेवो । एवं खलु जम्बू ! तेणं कालेणं वद्धमाणपुरे णाम णगरे होत्था विजयवड्ढमाणे उज्जाणे माणिभद्दे जक्खे विजयमित्ते राया तत्थ णं धणदेवे नाम सत्थवाहे होत्था अड्ढे० पियंगू भारिया अंजू दारिया जाव सरीरा समोसरणं परिसा जाव पडिगया, तेणं कालेणं० जेठे जाव अडमाणे विजयमित्तस्स रण्णो गिहस्स असोगवणियाए अदूरसामंतेणं वीइवयमाणे पासति एणं इत्थियं सुक्खं भुक्खं निम्मंसं किडिकिडिभूयं अट्ठिचम्मावणद्धं णीलसाडगणियत्थं कट्ठाई कलुणाई वीसराई कूवमाणि पासित्ता चिंता तहेव जाव एवं व०- साणं भंते ! इत्थिया पुव्वभवे का ? वागरणं- एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे णाम णगरे तत्थ णं इंददत्तेराया पुढवीसिरीणामं गणिया वण्णओ, तते णं सा पुढवीसिरी गणिया इंदपुरेणगरे बहवे राईसरजावप्पभियओ चुण्णप्पओगेहि यजाव अभिओगित्ता उरालाई माणुस्सगाई भोगभोगाई भुजमाणी विहरति, तते णं सा पुढवीसिरी गणिया एयकम्मा० सुबहुं पाव जाव समज्जिणित्ता पणतीसं वाससताई परमाउं पालयित्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसे० णेरइत्ताए उववण्णा, साणं तओ उव्वट्टित्ता इहेव वद्धमाणे णगरे धणदेवस्स सत्थवाहस्स पियंगुभारियाए P कुच्छिसि दारियत्ताए उववण्णा, तते णं सा पियंगुभारिया णवण्हं मासाणं दारियं पयाया नाम अंजूसिरी सेसं जहा देवदत्ताए, तते णं से विजएराया आसवा० जहेव corres5555555555555 श्री आगमगुणमंजूषा - ७७७5555555555555555555555 FOTO 明明明明明明明明明明明明
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy