SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ CF明明明明明明明明明明明纸$$$$乐%乐乐$$$$$$$$$$$$统统统%$$$$$$$ 9555555555555555 (११) श्री विवागसूयं पढमो सुयक्खंधो ९ देवदत्ता (१९] 55555555555555F2CS जम्बू ! तेणं कालेरं० रोहीडए नाम णगरे होत्था रिद्ध०, पुढवीवडंसए उज्जाणे धरणे जक्खे वेसमणदत्ते राया सिरी देवी पूसणंदी कुमारे जुवराया, तत्थ णं रोहीडए णगरे दत्ते णामं गहावती परिवसति अड्ढे० कण्हसिरी भारिया तस्स णं दत्तस्स धूया कण्हसिरीए अत्तया देवदत्ता नाम दारिया होत्था अहीण जाव उक्किट्ठसरीरा, तेणं कालेणं० सामी समोसढे जाव परिसा निग्गता, तेणं कालेणं० जेढे अंतेवासी छट्ठक्खमण तहेव जाव रायमगं ओगाढे हत्ती आसे पुरिसे पासति पुरिसाणं मज्झगयं पासति एगं इत्थियं अवओडगबंधणं उक्वित्तक० जाव सूले भिज्जमाणं पासति, इमे अज्झथिए तहेव णिग्गते जाव एवं व० - एसा णं भंते ! इत्थिया पुव्वभवे का आसी?, एवं खलु गोयमा! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे सुपतिढे णामंणगरे होत्था रिद्ध० मज्जासेणे राया तस्सणं महासेणस्स धारिणीपामुक्ख देवीसहस्सं ओराधे यावि होत्था, तस्स णं महासेणस्स पुत्ते धारिणीए देवीए अत्तए सीहसेणे णाम कुमारे होत्था अहीण० जुवराया, तते णं तस्स सीहसेणस्स कुमारस्स अम्मापितरो अण्णया कयाई पंच पासायवडंसगसयाई करेति अब्भुग्गत० ततेणं तस्स सीहसेणस्स कुमारस्स अण्णया कयाई सासापामोक्खाणं पंचण्ह रायवरकण्णगसयाणं एगदिवसेणं पाणिं गेण्हावेंसु पंचसयओ दाओ, तते णं से सीहसेणे कुमारे सामापामोक्खेहिं पंचहिं देवीसतेहिं सद्धिं उप्पिं० जाव विहरति, तते णं से महासेणे राया अण्णया कयाई कालधम्मुणा संजुत्ते, नीहरणं, राया जाते महया०, तते णं से सीहसेणे राया सामाए देवीए मुच्छिते अवसेसा देवीओ णो आढाति णो परिजाणाति अणाढायमाणे अपरिजाणमाणे विहरति, तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एक्कूणाइं पंच माईसयाई इमीसे कहाए लद्धट्ठाई सवणयाए- एवं खलु सीहसेणे राया सामाए देवीए मुच्छिते अम्हं धूयाओ नो आढाति नो परिजाणाति अणा० विहरति, तं सेयं खलु अम्हं सामं देवि अग्गिप्पओगेण वा विसप्प० सत्थप्प० जीवियाओ ववरोवित्तए, एवं संपेहेति सामाए देवीए अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणीओ विहरंति, तते णं सा सामा देवी इमीसे कहाए लट्ठा सवणयाए एवं व०- एवं खलु ममं पंचण्हं सवत्तीसयाणं पंच माईसयाई इमीसे कहाए लट्ठाई समाणाई अण्णमण्णं एवं व०- एवं खलु सीहसेणे जाव पडिजागरमाणीओ विहरंति, तं न नज्जति णं ममं केणति कुमरणेणं मारिस्संतित्तिकट्ट भीया जेणेव कोवघरे तेणेव उवा० ओहय० जाव झियाति, तते णं से सीहसेणे राया इमीसे कहाए लद्धेद्वे समाणे जेणेव कोवघरे जेणेव सावा थेवी तेणेव उवा० त्ता सामं देविं ओहय० पासति त्ता एवं वह-किण्णं देवा० ! ओहय० जाव झियासि?, तते ॥ णं सा सामा देवी सीहसेणेण रण्णा एवं वुत्ता समाणा उप्फणउप्फणियं सीहसेणं रायं एवं व०-एवं खलु सामी ! मम एक्कूणपंच सवत्तीसयाणं एक्कूणपंच माईसयाइं इ० क० ल० स० अण्णमण्णं सद्दावेति त्ता एवं व०-एवं खलु सी०रा० सा० दे० मु० अम्हाणं धूयाओ णो आढा० जाव अंतराणि पहि० विहरंति, तं ण णजति० भीया ई जाव झियामि, तते णं से सीहसेणे राया सामं देवि एवं व०-मा णं तुमं देवा०! ओहत० जाव झियाहि अहं णं तहा घत्तिहामि जहा णं तव नत्थि कत्तोवि सरीरस्सई आबाहे वा पबाहे वा भविस्सतित्तिकटु ताहिं इट्ठाहिं० समासासेति ततो पडिनिक्खमति त्ता कोडुंबियपुरिसे सद्दावेति त्ता एवं व०-गच्छइ णं तुब्भे देवाणु ! सुपइट्ठस्स नगरस्स बहिया एगं अहं कूडागारसालं करेह अणेगखंभ० पासा० एयमढें पच्च०, तते णं ते कोडुंबियपुरिसा करतल० जाव पडि० त्ता सुपइट्ठियनगरस्स बहिया पच्चत्थिमे दिसीभागे एगं महं कूडागारसालं जाव करेंति अणेग० पासा० जेणेव सीह० राया तेणेव उवा० त्ता तमाणत्तियं पच्च०, तते णं से सीहसेणे राया अण्णया कयाई एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंच माइसयाइं आमंतेति, तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंच माइसयाई सीहसेणेणं रण्णा आमंतियाइं समाणाई सव्वालंकारविभूसिताई जहाविभवेणं जेणेव सुपझ्ढे णगरे जेणेव सीह० राया तेणेव उवागच्छंति, तते णं से सीहसेणे राया एगूणगाणं पंचदेवीसयाणं एगूणगाणं पंचमाइसयाणं कूडागारसालं आवसहं दलयति, तते णं से सीहसेणे राया कोडुंबियपुरिसे सद्दावेति त्ता एवं व०-गच्छह णं तुब्भे देवा० विउलं असणं० उवणेह, सुबहुं पुप्फवत्थगंधमल्लालंकारं च कूडागारसालं साहरह, तते णं ते कोडुंबिया तहेव जाव साहरंति, तते णं तासिं एगूणगाणं पंचण्डं # देवीसयाणं एगूणगाई पंच माइसयाइं जाव सव्वालंकारविभूसियाइं तं विपुलं असणं० सुरं च० आसादेमाणाइं गंधव्वेहि य नाडएहि य उवगिज्जमाणाई २ विहरंति, तते णं से सीहसेणे राया अड्ढरतकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिवुडे जेणेव कूडागारसाला तेणेव उवागच्छति त्ता कूडागारससालाए दुवाराई पिहेति त्ता 0 5步步步步步步165 6 16 $$$$$ $$ IEEE Lee the “历历%%%%%%%%%%%%%%%%% %%%%%% 乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy