________________
KORO555555555555555
(११) श्री विवागसूर्य पढमो सुयक्खंधो ८ सोरियदत्त [१८] निप्पंखेति सिरियस्स महाणसियस्स उवणेति, तते णं से सिरिए महाणसिए बहूणं जलयरथलयरखहयराणं मंसाई कप्पणीकप्पियाई करेति तं०-सण्हखंडियाणि य बट्ट० दीह० रहस्स० हिमपक्काणि य जम्मघम्म (वेग) मारूयपक्काणि य कालाणि य हेरंगाणि य महिट्ठाणि य आमलरसियाणि य मुद्दिया० कविट्ठ०दालिमरसियाणि मच्छरसि० तलियाणि य भज्जियाणि य सोल्लियाणि य उवक्खडावेति अण्णे य बहवे मच्छरसए य एणेज्जरसए य तित्तिर० जाव मयूररसए य अण्णं विउलं हरियसागं उवक्खडावेति त्ता मित्तस्स रण्णो भोयणमंडवंसि भोयणवेलाए उवणेइ अप्पणावि य णं से सिरिए महाणसिए तेसिंच बहूहिं जाव ज० थ० ख० मंसेहि रसएहिं य हरियसागेहि य सोल्लेहि य तलेहि य भज्जेहि य सुरं च० आसादे० विहरति, तते णं से सिरिए महाणसिए एयकम्मे सुबहु जाव समज्जिणित्ता तेत्तीसं वाससयाइं परमाउँपालयित्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उववण्णे, ततेणं सा समुद्ददत्ता भारिया निंदुया यावि होत्था, जाया २ दारगा विणिघायमावति, जहा गंगदत्ताए चिंता आपुच्छणा उवातियं दोहलो जावं दारगं पयाता जाव जम्हाणं अम्हं इमे दारए सोरियस्स जक्खस्स उवाइयलद्धए तम्हा णं होउ अम्हं दारए सोरियदत्ते णामेणं, ततेणं सेसोरियदत्ते दारएपंचधाई० जाव उम्मुक्कबालभावे विण्णायपरिणयमेत्तेजोव्वण होत्था, ततेणं से समुद्ददत्ते अण्णया कयाई कालधम्मुणा संजुत्ते,तते णं से सोरियदत्ते दारए बहूहि मित्त० रोयमाणे समुद्ददत्तस्स णीहरणं करेति त्ता लोइयाइं मयकिच्चाई करेति अण्णया कयाई सयमेव मच्छंधमहत्तरगत्तं उवसंपज्जित्ताणं विहरति, तते णं से सोरिए दारए मच्छंधे जाते अधम्मिए दुप्पडियाणंदे, तते णं तस्स सोरियमच्छंधस्स बहवे पुरिसा दिण्णभति० कल्लाकल्लिं
एगट्ठियाहिं जउउणं महाणदि ओगाहिति त्ता बहूहि य दहगलणेहि य दहमलणेहि य दहमद्दणेहि य दहमहणेहि य दहवहणेहि य दहपवाहणेहि य अयंपुलेहि य पयंपुलेहि जय जंभाहि य तिसराहि य भिसराहि य घिसराहि य विसराहि य हिल्लीरीहि य झिल्लिरीहि य लल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वक्कबंधेहि य
सुत्तबंधेहि य वालबंधेहि य बहवे सोहमच्छे यजाव पडागातिपडागे य गेण्हंति त्ता एगठ्ठियाउ भरेति त्ता कूलं गाहेति त्ता कूलं गाहेति त्ता मच्छखलए करेति आयवंसि दलयंति अप्पणाऽविय णं से सोरिये मच्छंधए कल्लाकल्लिं एगट्ठिताए जउणं महाणदिं ओगाहेति त्ता सरिसवच्छिद्दपमाणमेत्तेणं जालेणं बहवे सहमच्छे य जाव गेण्हति एगट्ठियं भरेति कूलं गाहेति त्ता मच्छखलए करेति आयवंसि दलयति, अण्णे य से बहवे पुरिसा दिण्णाभइभत्त० आयवतत्तएहिं मच्छेहिं सोल्लिएहि य तलिएहिं भज्जितेहि य रायमग्गंसि वित्तिं कप्पेमाणा विहरंति, अप्पणाविय से सोरयदत्ते बहूहिसण्हमच्छेहिं जाव पडागा० सोल्लिएहि यत० भ० सुरं च० आसादे० विहरति, तते णं तस्स सोरियदत्तस्स मच्छंधस्स अण्णया कयाई ते मच्छ० सोल्ले य तलि० भज्जि० आहारेमाणस्स मच्छकंटए गलए लग्गे यावि होत्था, तते णं से सोरिय० महईए वेयणाए अभिभूते समाणे कोडुंबियपुरिसे सद्दावेति त्ता एवं व०- गच्छह णं तुब्भे देवा ! सोरियपुरे णगरे सिंघाडगजावपहेसु महया सद्देणं उग्रोसेमाणा २ एवं वयह- एवं खलु देवा ! सोरियस्स मच्छकंटकए गले लग्गे तं जो णं इच्छति वेज्जो वा० सोरियमच्छियस्स मच्छकंट्टयं गलाओ नीहरित्तए० तस्स णं सोरिए विउलं अत्थसंपयाणं दलयति, तते णं ते कोडुंबियपुरिसा जाव उग्घोसंति, तए णं ते बहवे वेज्जा य० इमं एयारूवं उग्घोसणं उग्घोसिज्जमाणं निसामंति त्ता जेणेव सोरयगिहे जेणेव मच्छंधे तेणेव उवा० त्ता बहुहिं उप्पत्तियाहि य० बुद्धीहिं परिणामेमाणा वमणेहि य छड्डणेहि य ओवीलणेहि य कवलग्गाहेहि य सल्लुद्धरणेहि य विसल्लकरणेहिय विसल्लकरणेहि य इच्छंति सोरियमच्छंधस्स मच्छकंटगं गलाओ नीहरित्तए० नो चेवणं संचाएंति नीहरित्तए वा विसोहित्तए वा, तते णं ते बहवे वेज्जा य० जाहे नो संचाएंति सोरियस्स मच्छकंटगं गलाओ नीहरित्तए वा विसोहित्तए वा ताहे संता जाव जामेव दिसं पाउब्भूता तामेव दिसं पडिगता, तते णं से सोरिए मच्छंधे वेज्जपडियारनिविण्णे तेणं दुक्खेणं महया अभिभूते सुक्के जाव विहरति, एवं खलु गोतमा ! सोरियदत्ते पुरा पोराणाणं जाव विहरति, सोरिएणं भंते ! मच्छंधे इओ कालमासे कालं किच्चा कहिंगच्छिहिति कहिं उववज्निहिति?, गोतमा !० सत्तरि वासाइं परमाउं पालयित्ता कालमासे कालं
किच्चा इमीसे रयणप्पभाए संसारो तहेव जाव पुढवी ततो हत्थिणाउरे मच्छत्ताए उववज्जिहिति, से णं ततो मच्छिएहिं जीवियाओ ववरोविते तत्थेव सिट्टिकुलंसि १ बोही सोहम्मे महाविदेहे वासे सिज्झिहिति० । निक्खेवो ★★★२८। इति शौरिकदत्ताध्ययनं ८॥★★★ जति णं भंते !० उक्खेवो णवमस्स । एवं खलु र Koros15555555555555555555555 श्री आगमगुणमंजूषा-७७४55555555555555555555555555503
AOAC%听听乐明明明明明明明明明明明明明明明明明明明明明听听听听听听听乐乐明明明明明明明明明明明明明5格又
095听听听听听听听听听听听听乐明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听