SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ (११) श्री विवागपटमो सुक्कसंघां ७,८ सारिवदन [23] ६ ६ ६ ६ ६ ६ एवं व० जति णं अहं देवाणु० ! दारगं वा दारिगं वा पयामि तो णं जाव उवाइणति जामेव दिसं पाउब्भूता तामेव दिसं पडिगता, तते णं से धण्णंतरी वेज्जे तातो णरगाओ अनंतरं उव्वट्टित्ता इहेव पाडलिसंडे णगरे गंगदत्ताए भारियाए कुच्छिसि पुत्तत्ताए उववण्णे, तते णं तीसे गंगदत्ताए भारियाए तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे डोहले पाउब्भूते - धण्णाओ णं ताओ जाव फले जाओ णं विउलं असणं० उवक्खडावेति त्ता बहूहिं मित्त जाव परिवुडाओ तं विउलं असणं० सुरं च० पुप्फजाव गहाय पाडलिसंड नगरं मज्झंमज्झेणं पडिनि० जेणेव पुक्खरिणी तेणेव उवा० त्ता पुक्खरिणीं ओगाहंति ण्हाया जाव पायच्छित्ताओ तं विउलं असणं० मित्त जावसद्धिं आसादेति दोहलं विणएंति एवं संपेहेति त्ता कल्लं जाव जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवा० सागरदत्तं सत्थवाहं एवं व०धन्नाओ णं ताओ जाव विर्णेति तं इच्छामि णं जाव विणित्तए, तते णं से सागरदत्ते सत्थवाहे गंगदत्ताए भारियाए एयमहं अणुजाणति, तते णं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अब्भणुण्णाया समाणी विउलं असणं० उवक्खडावेति तं विउलं असणं० सुरं च० सुबहुं पुप्फ० परिगेण्हावेति बहूहिं जाव ण्हाया कय० जेणेव उंबरदत्तस्स क्खाणे जाव धूवं डहति त्ता जेणेव पुक्खरिणी तेणेव उवागच्छति, तते णं ताओ मित्त० जाव महिलाओ गंगदत्तं सत्थ० सव्वालंकारविभूसियं करेति, तते गं सा गंगदत्ता भारिया ताहिं मित्त० अण्णाहि य बहूहिं णगरमहिलाहिं सद्धिं तं विउलं असणं० सुरं च० आसाएमाणी० दोहलं विणेति त्ता जामेव दिसं पाउब्भूता तामेव दिसं पडिगता, तते णं सा गंगदत्ता भारिया पसत्य (पुण्ण) दोहला तं गब्भं सुहंसुहेणं परिवहति, तते णं सा गंगदत्ता भारिया णवण्हं मासाणं जाव पयाया ठिइ० जावजम्हा णं अम्हं इमे दारए उंबरदत्तस्स जक्खस्स उवाइयलद्धए तं होउ णं दारए उंबरदत्ते नामेणं, तते णं से उंबरदत्ते दारए पंचधातीपरिग्गहिते परिवड्ढति, तते णं से सागरदत्ते सत्थवाहे जहा विजयमित्ते जाव कालमासे कालं किच्चा० गंगदत्तावि, उंबरदत्ते निच्छूढे जहा उज्झियए, तते णं तस्स उंबरदत्तस्स दारयस्स अण्णया कयाई सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया तं० सासे खासे जाव कोढे, तते णं से उंबरदत्ते दारए सोलसहिं रोगायंकेहिं अभिभूते समाणे सडियहत्थे० जाव विहरति, एवं खलु गोतमा ! उंबरदत्ते दारए पुरा जाव पच्चणुब्भवमाणे विहरति, तते णं से उंबरदत्ते दारए कालमासे कालं किच्चा कहिं गच्छिहिति कहिं उववज्जिहिति ?, गोतमा ! उंबरदत्ते दारए बावत्तरं वासाइं परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइयत्ताए उववण्णे संसारो तहेव जाव पुढवी, ततो हत्थिणाउरे नगरे कुक्खुडत्ताए पच्चायाहिति (प्र० जायमेत्ते चेव) गोट्ठिल्लवहिते तहेव हत्थिणाउरे सेट्ठी नगरे बोही सोहम्मे महाविदेहे सिज्झिहिति० । णिक्खेवो ★ ★ ★ । २७।। इति उम्बरदत्ताध्ययनं ७ ॥ ★★★ जति णं भंते !० अट्ठमस्स उक्खेवो । एवं खलु जंबू ! तेणं कालेणं० सोरियपुरं णगरं सोरियवडिंसगं उज्जाणं सोरियो जक्खो सोरियदत्तो राया, तस्स णं सोरियपुरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं एगे मच्छंधपाडए होत्था, तत्थ णं समुद्ददत्ते नामं मच्छंधे परिवसति अहम्मिए जाव दुप्पडियाणंदे, तस्स णं समुद्ददत्तस्स समुद्ददत्ता नामं भारिया होत्था अहीण०, तस्स णं समुद्ददत्तस्स मच्छंधस्स पुत्ते समुद्ददत्ताए भारियाए अत्तए सोरियदत्ते नामं दारए होत्था अहीण०, तेणं कालेणं० सामी समोसढे जाव पडिगया, तेणं कालेणं० जेट्टे सिस्से जाव सोरियपुरे णगरे उच्चनीय० अहापज्जत्तं समुदाणं गहाय सोरियपुराओ णगराओ पडिनिक्खमति तस्स मच्छंधपाडगस्स अदूरसामंतेणं वीईवयमाणे महतिमहालियाए मणुस्सपरिसाए मज्झगयं पासइ एगं पुरिसं सुक्खं भुक्खं णिम्मंसं अट्ठिचम्मावणद्धं किडिकिडियाभूयं णीलसाडगनियत्थं मच्छकंटएण गलए अणुलग्गेणं कट्ठाई कलुणाई विसराई उक्वेमाणं अभिक्खणं २ पूयकवले य रूहिरकवले य किमिकवले य वममाणं पासति इमे अज्झत्थिए० पुरा जाव विहरति एवं संपेहेति त्ता जेणेव समणे भगवं० जाव पुव्वभवपुच्छा जाव वागरणं, एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबूदीवे दीवे भारहे वासे मंदिपुरे णामं णगरे होत्था, मित्ते राया, तस्स णं मित्तस्स रन्नो सिरिए नामं महाणसिए होत्था अहम्मिए जाव दुप्पडियाणंदे, तस्स णं सिरियस्स महाणसियस्स बहवे मच्छिया य वागुरिया य साउनिया य दिण्णभति० कल्लाकल्लिं बहवे सण्हमच्छा य जाव पडागातिपडागे य अए य जाव महिसे य तित्तिरे य जाव मयूरे य जीविताओ ववरोवंति त्ता सिरियस्स महाणसियस्स उवणेति अण्णे य से बहवे तित्तिरा य जाव मयूरा य पंजरंसि संनिरुद्धा चिट्ठति अण्णे य बहवे पुरिसा दिण्णभति० ते बहवे तित्तिरे य जाव मयूरे य (प्र० जीवंतए) चेव ॐ श्री आगमगुणमंजूषा ७७३ HONOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy