________________
४५
(११) श्री विवागसूर्य पढमो सुयक्खंधो ७ उंबरदत्त [ १६ ]
पारणयंसि जाव रियंते जेणेव पाडलिंसंडे तेणेव उवा० त्ता पाडलि० पुरच्छिमिल्लेणं दारेणमणुप्पविट्टे तत्थ णं एवं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं तं अहं दोच्चमि छट्टं० पारणगंसि दाहिणिल्ले दारे तहेव तच्चमि छट्ट० पच्चत्थिमेण तहेव तं अहं चउत्थे छट्ट० पारणे उत्तरदारेण अणुपविसामि तं चेव पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमारे विहरति, चिंता ममं पुव्वभवपुच्छा वागरेति एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे णामं नगरे होत्था रिद्ध०, तत्थ णं विजयपुरे नगरे कणगरहे णामं राया होत्था०, तस्स णं कणगरहस्स रण्णो धण्णंतरी णामं वेज्जे होत्था अटुंगाउव्वेदपाढए तं०- कोमारंभिच्चं सलागे (प्र० सालगे) सल्लहत्ते कायतिगिच्छा जंगोले भूयवेज्जे रसायणे वाजीकरणे सिवहत्थे, सुहहत्थेलहुहत्थे, तते णं से धण्णंतरी वेज्जे विजयपुरे णगरे कणगरहस्स रण्णो अंतेउरे य अण्णेसिं च बहूणं राईसर० जाव सत्थवाहाणं अण्णेसिं च बहूणं दुब्बलाण य गिलाणाण य वाहियाण य रोगियाण य सणाहाण य अणाहाण य समणाय महणाय भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगतियाणं मच्छमंसाइं उवदिसति अप्पे० कच्छभमं० अप्पे० गाहमं० अप्पे० मगरमं० अप्पे० सुंसुमारमं० अप्पे० अयमंसाई एवं एलरोज्झसूयरमिगससंयगोमहिसमंसाइं अप्पे० तित्तिरमंसाई अप्पे० वट्ट० कलावक० कवोत० कुक्कुडमयूर० अण्णेसिं च बहूणं जलयरथलयरखहयरमादीणं मंसाइं उवदंसेति अप्पणावि य णं से धण्णंतरी वेज्जे तेहि बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य० अण्णेहि बहूहि य जलयरथलयरखहयरमंसेहि य मच्छरसेहि य जाव मयूररसेहि य सोल्लेहिं तलिएहिं भज्जिएहि य सुरं च० आसाएमाणे० विहरति, तते णं से धण्णंतरी वेज्जे एयकम्मे सुबहुं पावकम्मं समज्जिणित्ता बत्तीसं वाससताई परमाउं पालयित्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवम० उववण्णे, तते सा गंगदत्ता भारिया जाव णिंदुया यावि होत्या जाता २ दारगा विणिघायमावज्जंति, तते णं तीसे गंगदत्ताए सत्थवाहीए अण्णया कयाई पुव्वरत्तावरत्त० कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्झत्थिए० समुप्पण्णे एवं खलु अहं सागरदत्तेणं सत्थवाहेणं सद्धिं बहूइं वासाइं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरामि णो चेव णं अहं दारगं वा दारियं वा पयामि तं धण्णाओ णं ताओ अम्मयाओ सपुण्णाओ कयत्थाओ कयलक्खणाओ सुलद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले जासिं मण्णे नियगकुच्छिसंभूयाई धणदुद्धलुद्धगाई महुरसमुल्लावगाई मम्मणपयंपियाइं थणमूलकक्खदेसभागं अभिसरमाणगाइं पुणो य कोमलकमलोवमेहिं हत्थेहिं गेण्हिऊणं उच्छंगनिवेसियाइं दिति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभणिते अहं णं अधण्णा अपुण्णा अकयपुण्णा एत्तो एगमवि न पत्ता तं सेयं खलु ममं कल्ले जाव जलंते सागरदत्तं सत्थवाहं आपुच्छित्ता सुबहुं पुप्फुवत्थगंधमल्लालंकारं गहाय बहूहिं मित्तणातिणियगसयणसंबंधिपरि- (१३७) महिलाहिंसद्धिं पाडलिसंडाओ णगराओ पडिणिक्खमित्ता बहिया जेणेव उंबरदत्तस्स जक्खस्स जक्खायतणे तेणेव उवागच्छित्ता तत्थ णं उंबरदत्तस्स जक्खस्स महरिहं पुप्फच्चणं करेत्ता जाणुपादपडियाए उवाइणित्तए जति णं अहं देवाणुप्पिया ! दारगं वा दारियं वा पयामि तो णं अहं तुब्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्ढेस्सामित्तिकट्टु ओवाइयं उवाइणित्तए एवं संपेहेति त्ता कल्लं जाव जलंत जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति त्ता सागारदत्तं सत्थवाहं एवं व०-एवं खलु अहं देवाणु० ! तुब्भेहिं सद्धिं जाव न पत्ता तं इच्छामि णं देवाणु० ! तुब्भेहिं अब्भणुण्णाता जाव उवाइणित्तए, तते णं से सागरदत्ते गंगदत्तं भारियं एवं व०--ममंपि य णं देवाणुप्पिए ! एसच्चेव मणोरहे-कहं णं तुमं दारगं वा दारियं वा पयाएज्जसि ?, गंगदत्तं भारियं एयमहं अणुजाणति, तते णं सा गंगदत्ता भारिया सागरदत्तसत्थवाहेणं एतमहं अब्भणुण्णाता समाणी सुबहुं पुप्फ० जाव महिलाहिं सद्धिं सातो गिहातो पडिणिक्खमति त्ता पाडलिसंडं णगरं मज्झंमज्झेणं निग्गच्छ त्ता जेणेव पुक्खरिणीतीरे तेणेव उवागच्छति त्ता पुक्खरिणीए तीरे सुबहुं पुप्फवत्थगंधमल्लालंकारं उवणेति त्ता पुक्खरिणीं ओगाहेति त्ता जलमज्जणं करेति ता जलकिड्ड करेमाणी पहाया कयकोउयमंगलपायच्छित्ता उल्लगपडसाडिया पुक्खरिणीओ पच्चुत्तरति त्ता तं पुप्फ० गेण्हति त्ता जेणेव उंबरदत्तस्स जक्खस्स क्खायतणे तेणेव उवा० त्ता उंबरदत्तस्स जक्खस्स आलोए पणामं करेति त्ता लोमहत्थं परामुसति त्ता उंबरदत्तं जक्खं लोमहत्थएणं पमज्जति त्ता दगधाराए अब्भुक्खेति त्ता पहल० गायलट्ठीओ लूहेति त्ता सेयाइं वत्थाइं परिहेति महरिहं पुप्फारूहणं वत्थारूहणं गंधारूहणं चुण्णारूहणं करेति त्ता धूवं डहति जाणुपायपडिया श्री आगमगुणमंजूषा ७७२
Hero
DNA IN THE UN
OOL