SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXX CCF听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听GO ते कोडुंबियपुरिसे एवं व०-अहण्णं देवाणु० ! पुरिमतालं णगरं सयमेव गच्छामि, ते कोडुबियपुरिसे सक्कारेति० पडिविसज्जेति, ततेणं से अभग्गसेणे चोरसे० बहूहिं मित्त० जाव परिवुडे पहाते जाव पायच्छित्ते सव्वालंकारविभूसिते सालाडवीओ चोरपल्लीओ पडिनिक्खमति त्ता जेणेव पुरिमताले णगरे जेणेव महब्बले राया तेणेव उवा०त्ता करयल० महब्बलं रायं जएणं विजएणं वद्धावेति त्ता महत्थं जाव पाहुडं उवणेति, तते णं से महब्बले राया अभग्गसेणस्स चोरसे० तं महत्थं जाव पडिच्छति अभग्गसेणं चोर० सक्कारेति संमाणेति त्ता पडिविसज्जेति कूडागारसालं च से आवसहं दलयति, तते णं से अभग्गसेणे चोरसेणावती महब्बलेणं रण्णा विसज्जिते समाणे जेणेव कूडागारसाला तेणेव उवागच्छति, तते णं से महब्बले राया कोडुबियपुरिसे सद्दावेति त्ता एवं व०-गच्छह णं तुब्भे देवाणु० ! विउलं असणं० उवक्खडावेहत्ता तं विउलं असणं० सुरं च० सुबहुं पुप्फवत्थगंधमल्लालंकारं च अभग्गसेणस्स चोरसे० कूडागारसालाए उवणेह, ततेणं ते कोडुंबियपुरिसा करयल० जाव उवणेति, तते णं से अभग्गसेणे चोरसेणावई बहूहिं मित्त० सद्धिं संपरिवुडे पहाते जाव सव्वालंकारविभूसिए तं विउलं असणं० सुरं च० आसाए० पमत्ते विहरति, तते णं से महब्बले राया कोडुंबियपुरिसे सद्दावेति त्ता एवं व०-गच्छह णं तुब्भे देवाणु० पुरिमतालस्स नगरस्स दुवाराई पिधेह त्ता अभग्गसेणं चोरसेणावइं जीवग्गाहं गेण्हह त्ता ममं उवणेह तते णं ते कोडुंबिया करयल० जाव पडिसुणेति त्ता पुरिमतालस्स नगरप्स दुवाराई पिहेति अभग्गसेणं चोरसे० जीवग्गाहं गेण्हंति महब्बलस्स रण्णो उवणेति, तते णं से महब्बले राया अभग्गसेणं चोरसे० एतेणं विहाणेणं वज्झं आणवेति, एवं खलु गोतमा ! अभग्गसेणे चोरसेणावती पुरा जाव विहरति, अभग्गसेणे णं भंते ! चोरसेणावती कालमासे कालं किच्चा कहिं गच्छिहिइ कहिं उववज्जिहिति ?, गोतमा ! अभग्गसेणे चोरसे० सत्ततीसं वासाइं परमाउयं पालइत्ता अज्जेव तिभागावसेसे दिवसे सूलभिण्णे कते समाणे कालगते इमीसे रयणप्पभाए पुढवीए उक्कोस० नेरइएसु उववज्निहिति, से णं ततो अणंतरं उव्वट्टित्ता एवं संसारो जहा पढमे जाव पुढवीए ततो उव्वट्टित्ता वाणारसीए णगरीए सूयरत्ताए पच्चायाहिति से णं तत्थ सोयरिएहिं जीवियाउ ववरोविए समाणे तत्थेव वाणारसीए णगरीए सेट्टिकुलंसि पुत्त (प्र० म) त्ताए पच्चायाहिति, से णं तत्थ उम्मुक्कबालभावे एवं जहा पढमे जाव अंतं काहिति । निक्खेवो।★★★ १९|| इति अभग्गसेणज्झयणं ३॥★★★ जति णं भंते !० चउत्थस्स उक्खेवो, एवं खलु जम्बू ! तेणं कालेणं० साहंजणी नाम णगरी होत्था रिद्धस्थिमिय०, तीसे णं साहंजणीए बहिया उत्तरपुरच्छिमे दिसीभाए देवरमणे णामं उज्जाणे होत्था, तत्थ णं अमोहस्स जक्खस्स जक्खायतणे होत्था पुराणे०, तत्थ णं साहंजणीएणयरीए महचंदे नाम राया होत्था महता०, तस्स णं महचंदस्स रण्णो सुसेणे णामं अमच्चे होत्था सामदामभेयदंडनिग्गहकुसले, तत्थ णं साहंजणीए णगरीए सुदरिसणा णामं गणिया होत्था वण्णओ, तत्थणं साहंजणीए णयरीए सुभद्दे नाम सत्थवाहे परिवसइ अड्ढे०, तस्सणं सुभहस्स सत्यवाहस्स भद्दा नाम भारिया होत्था अहीण०, तस्स णं सुभहस्स सत्थवाहस्स पुत्ते भद्दाए भारियाए अत्तए सगडे नामं दारए होत्था अहीण०, तेणं कालेणं० समणे भगवं महावीरे समोसढे परिसा राया य निग्गते धम्मो कहिओ परिसा पडिगया, तेणं कालेणं० समणस्स० जेटे अंतेवासी जाव रायमग्गं ओगाढे, तत्थ णं हत्थी आसे पुरिसे० तेसिं च णं पुरिसाणं मज्झगतं पासति एगं सइत्थियं पुरिसं अवओडगबंधणं उक्कित्तकण्णनासं जाव उग्घोसणं चिंता तहेव जाव भगवं वागरेति-एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे छगलपुरे णामणगरे होत्था, तत्थ सीहगिरीणाम राया होत्था महया०, तत्थ णं छगलपुरे णगरे छण्णिए णामं छागलिए परिवसति अड्ढे अहम्मिए जाव दुप्पडियाणंदे, तस्सणं छण्णियस्स छागलियस्स बहवे अयाण य एलयाणय रोज्झाण य वसभाण य ससयाण य पसयाण ॥ य सूयराण य सिंधाण य हरिणाण य मऊराण य महिसाण य सतबद्धाण य सहस्सबद्धाण य जूहाणि वाडगंसि सण्णिरूद्धाइं, चिटुंति. अण्णे य तत्थ बहवे पुरिसाई दिण्णभइभत्त० बहवे अए य जाव महिसे य सारक्खेमाणा संगोवेमाणा चिटुंति, अण्णे य से बहवे पुरिसा दिण्णभति० बहवे अए य जाव महिसे य सयए य सहस्सए य जीवियाओ ववरोविति त्ता मंसाई कप्पणीकप्पियाई करेति छणियस्स छागलियस्स उवणेति, अण्णे य से बहवे पुरिसा ताइं बहुयाइं अयमंसाइं जाव महिसमसाई 乐乐听听听听听听听听乐乐所乐乐乐乐乐听乐乐乐乐乐听听听听听听听听听国乐明明明明明明明明明明明明明 Consucchitr 5555555555श्री आगमगुणमंजूषा-७0155555555555555555555556IOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy