SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ O.0555555555555554 ११) श्री विवागमयं पढमा सयक्रवंधा ४.५ बहरसती (बृहस्पतिदत्त) [१२] 55555555555OOL CC$乐听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听历5C तवएसु य कवल्लीसु य कंदूएसु य भज्जणएसु इंगालेसु य तलेति य भज्जेति य सोल्लिति य ता य रायमगंसि वित्तिं कप्पेमाणा विहरंति, अप्पणावि य णं से छण्णियए छागलिए तेहिं बहूहि अयमंसेहि य जाव महिसमंसेहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च० आसादेमाणे० विहरति, तते णं से छण्णिए छागलिए एयकम्मे० सुबहुं पावकम्मं कलिकलुसं समज्जिणिता सनवाससयाई परमाउं पालइला कालमासे कालं किया चथीए पुढवीए उक्कोयेणं दससागरोवमठितीएस णेरइएसुणेरइयत्ताए उववपणे ।२०। तते णं सा तस्स सुभद्दस्स सत्थवाहस्स भद्दा भारिया जाव शिंदुया यावि होत्था जाता २ दारगा विणिहायमावति, तते णं से छण्णिए छागलिए चउत्थीए पुढवीए अणंतरं उव्वट्टित्ता इहेव साहंजणीए णयरीए सुभहस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिसि पुत्तत्ताए उववण्णे, तते णं सा भद्दा सत्थवाही अण्णया कयाई णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया, तते णं तं दारगं अम्मापियरो जायमेनं चेव सगडस्स हेदुओ ठवेति ना दोच्चंपि गेण्हावेति अणुपुव्वेणं सारक्खंति संगोवेति संवडढेति जहा उज्झियए जाव जम्हा णं अम्हं इमे दारए जायमेत्तए चेव सगडस्स हेट्टओ ठविते तम्हा णं होउणं अम्हं एस दारए सगडे नामेणं सेसं जहा उज्झियए, सुभद्दे लवणे कालगओ मायावि कालगता सेवि गिहाओ निच्छूढे, तते णं से सगडे दारए साओ गिहाओ निच्छूढे समाणे सिंघाडग० तहेव जाव सुदरिसणाए गणियाए सन्द्धिं संपलग्गे यावि होत्था, तते णं से सुसेणे अमच्चे तं सगडं दारयं अण्णया कयाई सुदरिसणाए गणियाए गिहाओ निच्छुभावेति त्ता सुदंसणियं गणियं अभितरयं ठावेति त्ता सुदरिसणाए गणियाए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणे विहरति, तते णं से सगडे दारए सुदरिसणाए गिहाओ निच्छूढे समाणे अण्णत्थ कत्थवि सतिं वा० अलभमाणे अण्णया कयाई रहस्सियं सुदरिसणागिहं अणुपविसति त्ता सुदरिसणाए सद्धिं उरालाई भोगभोगाइं भुंजमाणे विहरति, इमं च णं सुसेणे अमच्चे पहाते जाव विभूसिते मणुस्सवग्गुराए परिक्खित्ते जेणेव सुदरिसणागणियाए गिहे तेणेव उवा० त्ता सगडं दारयं सुदरिसणाए गणियाए सद्धिं उरालाई भोगभोगाइं भुंजमाणं पासति त्ता आसुरूत्ते जाव मिसिमिसेमाणे तिवलियं भिउडि णिलाडे साहटु सगडं दारयं पुरिसेहिं गेण्हावेति त्ता अट्ठि जाव महियं करेति त्ता अय ओडगबंधणं करेति त्ता जेणेव महचंदे राया तेणेव उवा० करयल० जाव एवं व०-एवं खलु सामी ! सगडे दारए ममं अंतेपुरंसि अवरद्धे, तते णं महचंदे राया सुसेणं अमच्च एवं व०-तुमं चेव णं देवाणु० ! सगडस्स दारगस्स दंडं णिव्वत्तेहि, तए णं से सुसेणे अमच्चे महचंदेणं रण्णा अब्भणुण्णाए समाणे सगडं दारयं सुदरिसणं च गणियं एएणं विहाणेणं वज्झं आणावेति, तं एवं खलु गोतमा ! सगडे दारए पुरा पोराणाणं दुच्चिण्णाणं जाव विहरति ।२१। सगडे णं भंते ! दारए कालगते कहिं गच्छिहिति कहिं उववज्जिहिति?, गोतमा ! सगडे णं दारए सत्तावण्णं वासाइं परमाउं पालयित्ता अज्जेव तिभागावसेसे दिवसे एगं महं अओमयं तत्तसमजोइभूयं इत्थिपडिमं अवयासाविए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइयत्ताए उववज्जिहिति से णं ततो अणंतरं उव्वट्टित्ता रायगिहे णगरे मातंगकुलंसि जमलत्ताए पच्चायाहिति, तते णं तस्स दारगस्स अम्मापियरो णिव्वत्तबारसाहस्स इमं एयारूवं गोण्णं णामधेनं करिस्संति तं०-होउ णं दारए सगडे णामेणं होऊ णं दारिया सुदरिसणा णामेणं, तते णं से सगडे दारए उम्मुक्कबालभावे जोव्वण० भविस्सति, तए णं सा सुदरिसणावि दारिया उम्मुक्कबालभावा विण्णाय० जोव्वणगमणुप्पत्ता रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा यावि भविस्सति, तए णं से सगडे दारए सुदरिसणाए स्वेण य जोव्वणेण य लावण्णेण मुच्छिते० सुदरिसणाए भइणीए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणे विहरिस्सति, तते णं से सगडे दारए अण्णया कयाई सयमेव कूडग्गाहत्तं उवसंपज्जित्ताणं विहरिस्सति, तते णं से सगडे दारए कूडग्गाहे भविस्सति अहम्मिए जाव दप्पडियाणंदे एयकम्मे सुबह पावं जाव समज्जिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरड़यत्ताए उववण्णे संसारो तहेव जाव पुढवी, सेणं ततो अणंतरं उव्वट्टित्ता वाणारसीए णयरीए मच्छत्ताए उववजिहिति, से णं तत्थ मच्छिएहिं वधिए तत्थेव वाणारसीए णयरीए सेट्टिकुलसि पुतत्ताए पच्चायाहिति बोही पव्वज्जा सोहम्मे के महाविदेहे सिज्झिहिति०. निक्वेवा ★★★।२२।। इति शकटाध्ययनं ४॥ जति णं भंते ! पंचमस्स अज्झयणस्स० उक्खेवो, एवं खलु जम्बू ! तेणं फू र कालेण० कोसंबी णाम णगरी होत्था रिद्ध०, बाहिं चंदोतरणे उज्जाणे सेयभद्दे जक्वे. तत्थ णं कोसंबीएणगरीए सयाणीए णाम राया होत्था महया०. मियावती देवी का 明明明明明明明明明明明明明明乐乐乐$$$$明明听听听听听听听听听听听听听听听听听听听听听听听听听听之外, YouT EEEEEEEE airary.ani EKानाश्री आगमगणमंजषा-७EEEEEEEEEEEEEEEEEEEEEEEEEEER27
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy