________________
TAGR.955
(११) श्री विवागसूयं पढमो सुयक्खंधो ३ अभग्गसेणं
[१०]
555555555555555OOR
जेणेव महब्बले राया तेणेव उवागते त्ता महब्बलस्स रण्णो तं महत्थं जाव पाहुडं उवणेति त्ता करयल० अंजलिं कटु महब्बलं रायं एवं व०-एवं खलु सामी ! सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावती अम्हे बहूहिं गामघातेहि य जाव निद्धणे करेमाणे विहरति तं इच्छामि णं सामी ! तुब्भं बाहुच्छायापरिग्गहीया निब्भया णिरूव्विग्गा सुहंसुहेणं परिवसित्तएत्तिकटु पादपडिया पंजलिउडा महब्बलं रायं एतमट्ट विण्णवेति, तते णं से महब्बले राया तेसिं जाणवयाणं पुरिसाणं अंतिए एयमढे सोच्चा निसम्म आसुरूत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहटु दंडं सद्दावेति त्ता एवं व०-गच्छह णं तुमं देवाणुप्पिया ! सालाडविं चोरपल्लिं विलुपाहि त्ता अभग्गसेणं चोरसेणावई जीवग्गाहं गेण्हाहि त्ता मम उवणेहि, तते णं से दंडे तहत्ति विणएणं एयमटुं पडिसुणेति, तते णं से दंडे बहूहिं पुरिसेहि सण्णद्ध जाव पहरणेहिं सद्धि संपरिवुडे मग्गइएहि फलएहिं जाव छिप्पतूरेणं वज्जमाणेणं महया २ जाव करेमाणे पुरिमतालं णगरं मज्झमज्झेणं निग्गच्छति
त्ता जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए, तते णं तस्स अभग्गसेणस्स चोरसेणावइस्स चारपुरिसा इमीसे कहाए लद्धट्ठा समाणा जेणेव सालाडवी ॐ चोरपल्ली जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागच्छंति करयल जाव एवं व०-एवं खलु देवाणुप्पिया ! पुरिमताले णगरे महब्बलेणं रण्णा महया भडचडगरेणं
दंडे आणत्ते-गच्छह णं तुमे देवाणु० ! सालाडवं चोरपल्लिं विलुपाहिं त्ता अभग्गसेणं चोरसेणावति जीवग्गाहं गेण्हाहि त्ता ममं उवणेहि, तते णं से दंडे महया भडचडगरेणं जेणेव चोरपल्ली तेणेव पहारेत्य गमणाए, ततेणं से अभग्गसेणे तेसिंचारपुरिसाणं अंतिए एयमढें सोच्चा निसम्म पंचचोरसताइं सद्दावेति त्ता एवं व०एवं खलु देवाणुप्पिया ! पुरिमताले णगरे महब्बले जाव तेणेव पहारेत्थ गमणाए आगते, तते णं से अभग्गसेणे ताइं पंचचोरसताइं एवं व०-तं सेयं खलु देवाणुप्पिया! अम्हं तं दंड सालाडविं चोरपल्लिं असंपत्तं अंतरा चेव पडिसेहित्तए, तते णं ताई पंचचोरसताइं अभग्गसेणस्स चोरसेणावइस्स तहत्ति जाव पडिसुणेति, तते णं से अभग्गसेणे चोरसेणावती विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति त्ता पंचहिं चोरसतेहिं सद्धिं पहाते जाव पायच्छित्ते भोयणमंडवंसि तं विपुलं असणं० सुरं च० आसाएमाणे० विहरति, जिमियभुत्तुत्तरागतेवि य णं समाणे आयते चोक्खे परमसुईभूते पंचहिं चोरसतेहिं सद्धिं अल्लं चम्म दुरूहति त्ता सण्णद्ध० जाव पहरणेहिं मग्गाइतेहिं जाव रवेणं पुव्वा (प्र० पच्चा) वरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ णिग्गच्छति त्ता विसमदुग्गगहणं ठिते गहियभत्तपाणिए तं दंडें पडिवालेमाणे चिट्ठति, तते णं से दंडे जेणेव अभग्गसेणे चोरसेणावती तेणेव उवागच्छति त्ता अभग्गसेणेणं चोरसेणावइणा सद्धिं संपलग्गे यावि होत्था, तते णं से अभग्गसेणे चोरसेणावई तं दंडं खिप्पामेव हयमहिय जाव पडिसेहेति, तते णं से दंडे अभग्ग० चोरसे० हय० जाव पडिसेहिते समाणे अथामे अबले अवीरिए अपु(१३६) रिसक्कारपरक्कमे अधारणिज्जमितिकटु जेणेव पुरिमताले णगरे जेणेव महब्बले राया तेणेव उवा०त्ता करयल० जाव एवं व०-एवं खलु सामी! अभग्गसेणे चोरसे० विसमदुग्गगहणं ठिते गहितभत्तपाणिए नो खलु से सक्का केणइ सुबहुएणावि आसबलेण वा हत्थिबलेण वा जोहबलेण वा रहबलेण वा चाउरंगेणंपि उरंउरेणं गेण्हित्तते ताहे सामेण य भेदेण य उवप्पदाणेण य वीसंभमाणेउं पयत्ते यावि होत्या. जेविय से अब्भितरगा सीसगभमा मित्तनातिनियगसयणसंबंधिपरियणं च विपुलधणकणगरयणसंतसारसावतेजेणं भिंदति, अभग्गसेणस्सय चोरसे० अभिक्खणं २ महत्थाई महग्याइं महरिहाई राय्मरिहाई पाहुडाइं पेसेति अभग्गसेणं च चोरसे० वीसंभमाणेइ।१८। ततेणं से महब्बले राया अण्णया कयाई पुरिमताले णगरे एगं महं महतिमहालयं कूडागारसालं करेति अणेगखंभसतसंनिविट्ठ पासाईयं०,' तते णं से महब्बले राया अण्णया कयाई पुरिमताले नगरे उस्सुक्कं जाव दसरत्तं पमोयं उग्घोसावेति त्ता कोडुंबियपुरिसे सद्दावेति त्ता एवं व०-गच्छह णं तुब्भे देवाणु० ! सालाडवीए चोरपल्लीए तत्थ णं तुब्भे अभग्गसेणं चोरसे० करयल जाव एवं व०- एवं खलु देवा० ! पुरिमताले णगरे महब्बलस्स रण्णो उस्सुक्के जाव दसरत्ते पमोदे
उग्घोसिते तं किण्णं देवाणु० ! विउलं असणं० पुप्फवत्थगंधमल्लालंकारे य इहं हव्वमाणिज्जउ उयाहु सयमेव गच्छित्था ?, तते णं कोडुंबियपुरिसा महब्बलस्स मरणो कर० जाव पुरिमतालाओ णगराओ पडि० त्ता णातिविकिट्ठेहिं अद्धाणेहिं सुहेहिं वसहिपायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवा० अभग्गसेणं
चोरसेणावतिं करयल० जाव एवं व०-एवं खलु देवाणु० ! पुरिमताले णगरे महब्बलस्स रण्णो उस्सुंके जाव उदाहुसयमेव गच्छित्था ?. तते णं से अभग्ग० चोरसे० Re:5555555555555555 ; श्री आगमगुणमंजूषा -१७६६1555555555555555555555555GHOM
OFF$$$$$$$$$$K$$$$$$$$$$$$$
CC乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听F6C
$$$$FFFFFFFFFFFFFFFFFFOOK