________________
IG955555555555555
श्री विवागयय पदमा सुयक्ग्बंधा 3 अभग्गगणं
[१]
555555555555555R OR
CC$$$$$$乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
च बहूणं जलयरथलयरखहयरमाईणं अंडाइं गेण्हतित्ता पत्थियपिडगाइं भरेति ता जेणेव निन्नए अंडवाणियए तेणेव उवा० ता निन्नयस्स अंडवाणियगस्स उवणेति, तते णं तस्स निन्नयस्स अंडवाणियगस्स बहवे पुरिसा दिण्णभइ० बहवे काइअंडए य जाव कुक्कुडिअंडए य अण्णेसिं च बहूणं जलयरथल यरखहयरमाईणं अंडए तवएसु य कवल्लीसु य कंदमु य भज्जणएस् य इंगोलेसु य तलेति भज्जेति सोल्लिति ना रायमग्गे अंतरावणंसि अंडयपणिएणं वित्ति कप्पेमाणा विहरंति अप्पणावि यणं से निन्नयए अंडवाणियए तेहिं बहूहि काइअंडएहि य जाव कुक्कुडिअंडएहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च० आसाएमाणे० विहरति, तते णं से निन्नए अंडवाणियए एयकम्मे० सुबहु पावं कम्मं समज्जिणित्ता एग वाससहस्सं परमाउं पालइत्ता कालमासे कालं किच्चा तच्चाए पुढवीए उक्कोससत्तसागरोवमट्टितीएसु णेरइएसु णेरइयत्ताए उववण्णे ।१६। से णं तओ अणंतरं उव्वट्टित्ता इहेव सालाडवीए चोरपल्लीए विजयस्स चोरसेणावइस्स खंदसिरीएभारियाए कुच्छिसि पुत्त (प्र० म)त्ताए उववण्णे, ततेणं तीसे खंदसिरीए भारियाए अण्णया कयाई तिण्हं मासाणं बहुपडिपुण्णाणं इमे एयारूवे दोहले पाउन्भूते-धण्णाओणं ताओ अम्मयाओ० जाओ णं बहूहि मित्तणाइनियगसयणसंबंधिपरियणमहिलाहिं अण्णाहिं य चोरमहिलाहिं सद्धिं संपरिवुडा ण्हाया जाव पायच्छित्ता सव्वालंकारविभूसिता विउलं असणं पाणं खाइमं साइमं सुरं च० आसादेमाणा० विहरंति. जिमियभुत्तुत्तरागयाओ पुरिसनेवत्थिया सण्णद्ध जाव पहरणावरणा भरिएहिं फलएहिं णिक्किट्ठाहिं असीहिं अंसागतेहिं तोणेहिं सजीवेहिं धणूहिं समुक्खित्तेहिं सरेहिं समुल्लासियाहि य दामाहिं लंबियाहि य ऊरघंटाहिं छिप्पतूरेणं वज्जमाणेणं महया उक्किट्ठ जाव समुद्दरवभूयंपिव करेमाणीओ सालाडवीए चोरपल्लीए सव्वओ समंता ओलोएमाणीओ २ आहिँडेमाणीओ २ दोहलं विणेति तं जइणं अहंपि जाव विणिज्जामित्तिकट्ट तंसि दोहलंसि अविणिज्जमाणंसि जाव झियाति, तते णं से विजए चोरसेणावती खंदसिरिभारियं ओहत जाव पासति त्ता एवं व०-किण्णं तुमं देवाणु० ! ओहत जाव झियासि ?, तते णं सा खंदसिरी विजयं एवं व०-एवं खलु देवाणु० ! मम तिण्ह मासाणं जाव झियामि, तते णं से विजए चोरसेणावती खंदसिरीभारियाए अंतिते एयमढे सोच्या निसम्म० खंदसिरिभारियं एवं व० - अह्रासुहं देवाणुप्पिएत्ति एयमढें पडिसुणेति, तते णं सा खंदसिरीभारिया विजएणं चोरसेणावतिणा अब्भणुण्णाया समाणी हट्ठ० बहूहि मित्त जाव अण्णाहि य बहूहिं चोरमहिलाहिं सद्धिं संपरिवुडा पहाया जाव विभूसिता विपुलं असणं० सुरं च० आसादेमाणी० विहरति, जिमियभुत्तुत्तरागया पुरिसणेवत्थिया सण्णद्धबद्ध जाव आहिंडमाणी डाहलं विणेति, तते णं सा खंदसिरिभारिया संपुण्णदोहला संमाणियदोहला विणी (माणि) यदोहला वोच्छिण्णदोहला संपन्नदोहला तं गन्भं सुहंसुहेणं परिवहति, तते णं सा खंदसिरी चोरसेणावतिणी णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाता, तते णं से विजए चोरसेणावती तस्स दारणस्स महया इडिढसक्कारसमुदएणं दसरत्तं ठिइवडियं करेति, तते णं से विजए चोरसेणावती तस्स दारंगस्स एक्कारसमे दिवसे विपुलं असणं० उवक्खडावेति मित्तनाति० आमंतेति ता जाव तस्सेव मित्तनाति० पुरओ एवं व०-जम्हा णं अम्हं इमंसि दारगंसि गब्भगयंसि समाणंसि इमे एयारूवे दोहले पाउब्भूते तम्हा णं होउ अम्हं दारए अभग्गसेणे णामेणं, तते णं से अभग्गसेणे कुमारे पंचधाई जाव परिवड्ढति ।१७। तते णं से अभग्गसेणकुमारे उम्मुक्कबालभावे यावि होत्था, अट्ठ दारियाओ जाव अट्ठओ दाओ उप्पिं पासाए भुंजमाणे विहरति, तते णं से विजए चोरसेणावती अण्णया कयाती कालधम्मुणा संजुत्ते, तते णं से अभग्गसेणे कुमारे पंचहिं चोरसतेहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे विजयस्स चोरसेणावइस्स महया इडिढसक्कारसमुदएणं. णीहरणं करेति ना बहूई लोइयाई मयकिच्चाई करेति त्ता केवइकालणं अप्पसोए जाते यावि होत्था, तते णं ताई पंच चोरसयाइं अन्नया कयाती अभग्गसेणं कुमार सालाडवीए चोरपल्लीए महया० चोरसेणावइत्ताए अभिसिंचंति, नते णं स अभग्गसेणे कुमारे चोरसेणावती जाते अहम्मिए जाव कप्पायं गेण्हति, तते णं ते जाणवया पुरिसा अभग्गसेणेणं चोरसेणावतिणा बहुगामघायावणाहिं० ताविया समाणा अण्णमण्णं सद्दावेति त्ता एवं व०-एवं खलु देवाणु० ! अभग्गसेणे चोरसेणावती पुरिमतालस्स णगरस्स उत्तरिल्लं जणवयं बहूहि गामघातेहिं जाव निद्धणं करेमाणे विहरति, सेयं खलु देवाणुप्पिया ! पुरिमताले णगरे महब्बलस्स रण्णो एतमटुं विनवित्तते (प्र० निवेदित्तए) तते णं ते जाणवयपुरिसा एतमट्ठ अण्णमण्णं पडिसुणेति त्ता महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हति ना जेणेव पुरिमताले णगरे
. .... - For Pimpadakeoanneltee parगावा L ELEASELECNE LELE LELE 45 4 50SA
FOR955555555555555555555555555555555555555555555555507
in Education International 2010_03