________________
(११) श्री विवागसूय पढमा सुस्वधी २.३ अभग्ग सेण (4)
फफफफफफफफफफफफफफफ राईसरजावपभिइओ बहूहिं य विज्जापओगेहि य मंतचुण्णेहि य हियउड्डावणेहि य काउड्डावणेहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिओगिएहि य अभिओगित्ता उरालाई माणुस्सयाई भोगभोगाई भुंजमाणे विहरिस्सति, तते णं से पियसेणे णपुंसए एयकम्मे० सुबहु पावं कम्मं समज्जिणित्ता एकवीस वासस परमाउं पालयित्ता कालमासे कालं किच्चा इमीसे रयणप्पहार पुढवीए शेरयत्नाते उववज्जिहिति, ततो सिरीसिवेस सुंसुमारे संसारो तहेव जहा पढमे जाव पुढवी०. से णं तओ अणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए महिसत्ताए पच्चायाहिति, से णं तत्थ अण्णया कयाती गोट्टिल्लिएहिं जीवियाओववरोविए समाणे तत्थेव चंपाए नयरीए सेट्ठिकुलंसि पुत्त (प्र० मत्ताए पच्चायाहिति, से णं तत्थ उम्मुक्तबालभावे तहारूवाणं थेराणं अंतिते केवलं बोहिं० अणगारे० सोहम्मे कप्पे जहा पढमे जाव अंतं करेहित्ति । निक्खेवो । १३ । इति उज्झितकाध्ययनं २ ॥ ★★★ तच्चस्स उक्खेवो, एवं खलु जंबू ! तेणं काले० पुरिमताले णामं णगरे होत्था रिद्ध०, तस्स णं पुरिमतालस्स नगरस्स उत्तरपुरच्छिमे दिसीभाए एत्थ णं अमोहदंसी उज्जाणे, तत्थ णं अमोहदंसिस्स जक्रखस्स जक्खाययणे होत्या, तत्थणं पुरिमताले महण्णले णामं राया होत्था, तस्स णं पुरिमतालस्स नगरस्स उत्तरपुरच्छिमे दिसीभाए देसप्पंते अडवी संठिया, एत्थं णं सालाडवी णामं चोरपल्ली होत्था विसमगिरिकंदरकोलंबसण्णिविट्ठा वंसीकलंकपागारपरिक्खित्ता छिण्णसेलविसमप्पवायफरिहोवगूढा अब्भिंतरपाणिया सुदुल्लभजलपेरंता अणेगखंडीविदितजणदिण्णनिग्गमप्पवेसा सुबहुयस्सवि कूवियस्स जणस्स दुप्पहंसा यावि होत्था, तत्थ णं सालाडवीए चोरपल्लीए विजए णामं चोरसेणावती अहम्मिए जाव विहरड़ हणछिन्नभिन्नवियत्तए लोहियपाणी बहुणगरणिग्गतजसे सूरे दढप्पहारी साहसिते सद्दवेही असिलट्टिपढममल्ले, सेणं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चोरसताणं आहेवच्चं जाव विहरति । १४ । तते णं से विजए चोरसेणावती बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिछेयाण य खंडपट्टाण य अण्णेसिं च बहूणं छिण्णभिण्णबाहिराहियाणं कुडंगे यावि होत्या, तते णं से विजए चोरसेणावई पुरिमतालस्स नगरस्स उत्तरपुरच्छिमिल्लं जणवयं बहूहिं गामघातेहि य नगरघातेहि य गोग्गहणहि य बंदिग्गहणेहि य पंथकोट्टेहि य खत्तखणणेहि य ओवीलेमाणे २ विद्धंसेमाणे तज्जेमाणे तालेमाणे नित्याणे निद्धणे निक्केणे कप्पायं करेमाणे विहरति, महब्बलस्स रण्णो अभिक्खणं २ कप्पायं २ गेण्हति, तस्स णं विजयस्स चोरसेणावइयस्स खंदसिरी णामं भारिया होत्या अहीण, तस्स णं विजयचोरसेणावइस्स पुत्ते खंदसिरीए भारियाए अत्तए अभग्गसेणे नामं दारए होत्या अहीण०, तेणं कालेणं० समणे भगवं महावीरे पुरिमतालनगरे समोसढे परिसा निग्गया राया निग्गओ धम्मो कहिओ परिसा राया य पडिगओ, तेणं कालेणं० समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमग्गं समोगाढे, तत्थ णं बहवे हत्थी पासति बहवे आसे० पुरिसे सण्णद्धबद्धकवर, तेसिं णं पुरिसाणं मज्झगतं एगं पुरिसं पासति अवओडय० जाव उग्घोसेज्जमाणं, तते णं तं पुरिसं रायपुरिसा पढमंसि चच्चरंसि निसीयावेति त्ता अट्ठ चुल्लपिउए अग्गओ घाएंति त्ता कसप्पहारेहिं तालेमाणा २ कलुणं काकणिमंसाइं खावेति त्ता रूहिरपाणं च पाएंति, तदाणंतरं च णं दोच्चंसि चच्चरंसि अट्ट चुल्लमाउयाओ अग्गओ घाएंति त्ता० एवं तच्चे चच्चरे अट्ठ महापिउए चउत्थे अट्ठ महामाउयाओ पंचमे पुत्ते छट्ठे सुण्हाओ सत्तमे जामाउया अट्ठमे घूयाओ णवमे णत्तुया दसमे णत्तईओ एक्कारसमे णत्तुयावई बारसमे णत्तुइणीओ तेरसमे पिउस्सियपतिया चोइसमे पिउस्सियाओ पण्णरसमे माउसियापतिया सोलसमे माउस्सियाओ सत्तरसमे मामियाओ अट्ठारसमे अवसेसं मित्तनाइनियगसयणसंबंधिपरियणं अग्गओ घातेति त्ता कसप्पहारेहिं तालेमाणा २ कलुणं काकणिमंसाइं खावेति रूहिरपाणं च पाएंति । १५ । तते गं से भगवं गोतमे तं पुरिसं पासति त्ता इमे एयारूवे अज्झत्थिए० गते एवं व० एवं खलु अहं भंते! तं चेव जाव से गं भंते! पुरिसे पुव्वभवे के आसी जाव विहरति, एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे पुरिमताले नामं नगरे होत्था रिद्ध०, तत्थ णं पुरिमताले नगरे उदिओदए नामं राया होत्था महया०, तत्थ णं पुरिमताले निन्नए नामं अंडयवाणियए होत्था अड्ढे जाव अपरिभूते अहम्मिए जाव दुप्पडियाणंदे, तस्स णं णिण्णयस्स अंडयवाणियगस्स बहवे पुरिसा दिण्णभतिभत्तवेयणा कल्लाकुल्लिं कालिया पत्थियापिडए य गेण्हंति. पुरिमतालस्स नगरस्स परिपेरंतेसु बहवे काइअंडए य घूतिअंडए य पारेवइ० टिट्टिभबगिमयूरिकुक्कुडिअंडए य अण्णेसि
5 श्री आगमगुणमनपा ४
096666666666666666