________________
SSSSSS
★★★ पढमस्स अज्झयणस्स अयमट्टे पण्णत्तेत्तिबेमि ॥६॥ इति मृगापुत्रीयाध्ययनं १ ॥ ★★★ जति णं भंत ! समणेणं जाव संपनेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमट्ठे पं० दोच्चस्स णं भंते! अज्झयणस्स दुहविवागाणं समणेणं जाव० संपत्तेणं के अट्ठे पं० ?, नते णं से सुहम्मे अणगारे जंबूं अणगारं एवं वo एवं खलु जम्बू ! तेणं कालेणं० वाणियग्गामे णामं नगरे होत्था रिद्र०, तस्स णं वाणियग्गामस्स उत्तरपुरच्छि दिसीभाए दूतिपलासे नामं उज्जाणे होत्या. तत्थ णं दूइपलासे० सुहमस्स जक्खस्स जक्खायतणे होत्था, तत्थ णं वाणियग्गामे मित्ते नामं राया होत्था वण्णओ, तत्थ णं मित्तस्स रण्णो सिरी नामं देवी होत्था वणओ, तत्थ णं वाणियग्गामे कामज्झया णामं गणिया होत्थाअहीण० जाव सुरूवा बावत्तरीकलापंडीया चउसट्टिगणियागुणोववेया एकूणतीसविसेसे रमम्माणी एक्कवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपड़िबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारूवेसा गीयरतियगंधव्वनट्टकुसला संगतगत० सुंदरत्थण० ऊसियधया सहस्सलंभा विदिण्णछत्तचामरबालवीयणिया कण्णीरहप्पयाया यावि होत्था बहूणं गणियासहस्साणं आहेवच्चं जाव विहरति | ७| तत्थ णं वाणियग्गामे विजयमित्ते नामं सत्थवाहे परिवसति अड्ढे०, तस्स णं विजयामित्तस्स सुभद्दा नामं भारिया होत्था अहीण०, तस्स णं विजयमित्तस्स पुत्ते सुभद्दाए भारियाए अत्तए उज्झियए नामं दारए होत्था अहीण जाव सुरूवे, तेणं कालेणं० समणे भगवं महावीरे समोसढे परिसा निग्गता राया निग्गओ जहा कूणिओ निग्गओ धम्म कहिओ परिसा० डिगओ राया य, तेणं कालेणं० समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती जाव लेसे छटुंछट्टेणं जहा पण्णत्तीए पढमाए जा जेणेव वाणियगामे तेणेव उवा० वाणियग्गामे उच्चणीय० अडमाणे जेणेव रायमग्गे तेणेव ओगाढे, तत्थ णं बहवे हत्थी पासति सण्णद्धबद्धवम्मियगुडिये उप्पीलियकच्छे उद्दामियघंटे णाणामणिरयणविविहगेविज्जउत्तरकंचुज्जे पडिकप्पिते झयपडागवरपंचामेलआरूढहत्थारोहे गहियाउहपहरणे अण्णे य तत्थ बहवे आसे पासति सणद्धबद्धवम्मियगुडि आविद्धगुडे ओसारियपक्खरे उत्तरकंचुइयओचूलमुह (प्र० चुडामुहा) चंडाधरचामरथासकपरिमंडियकडीए आरूठअस्सारोहे गहियाउहपहरणे अण्णेय तत्थ बहवे पुरिसे पासति सण्णद्धबद्धवम्मियकवए उप्पीलियसरासणपट्टीए पिणद्धगेवेज्जे विमलवरबद्धचिंधपट्टे गहियाउहपहरणे तेसिंच पुरिसाणं मज्झयं पुरिसं पासति अवओडगबंधणं उक्तित्तकण्णनासं नेहतुप्पियगत्तं बज्झकरकडिजुयनियत्थं कंठेगुणरत्तमल्लदामं चुण्णगुंडियगातं वण्णयं (प्रo घुण्णंतं) वज्झपाणपीयं तिलंतिलं चेव छिज्जमाणं काकणिमंसाई खावियंतं पावं खक्कर (रक) सएहिं हम्ममाणं अणेगनरनारीसंपरिवुडं चच्चरे चच्चरे खंडपडहएणं उग्घोसिज्जमाणं इमं च णं एयारूवं उग्घोसणं सुणेति नो देवाणुप्पिया ! उज्झियगस्स दारगस्स केई राया वा रायपुत्ते वा अवरज्झतिअप्पणो से सयाई कम्माई अवरज्झति । ८ । तते णं से भगवओ गोतमस्स तं पुरिसं पासित्ता इमे अज्झत्थिते० - अहो णं इमे पुरिसे जाव नरयपडिरूवियं वेयणं वेदेतित्तिकट्टु वाणियग्गामे नगरे उच्चनीयकुले जाव अडमाणे अहापज्जत्तं सामुयाणियं गेण्हति त्ता वाणियग्गामं नगरं मज्झमज्झेणं जाव पडिदंसेति, समणं भगवं महावीरं वंदति णमंसति त्ता एवं व० -एवं खलु अहं भंते ! तुब्भेहिं अब्भणुण्णाते समाणे वाणियग्गामे तहेव जाव वेएति से णं भंते! पुरिसे पुव्वभवे के आसी० जाव पच्चणुभवमाणे विहरति ?, एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे नामं नयरे होत्था रिद्ध०, तत्थ णं हत्थिणाउरे णगरे सुणंदे नामं राया होत्था महयाहि०, तत्थ णं हत्थिणाउरे नगरे बहुमज्झदेसभाए एत्थ णं महं एगे गोमंडवे होत्था अणेगखंभसयसंनिविट्टे पासाईए० तत्थ णं बहवे णगरगोरूवाणं सणाहा गरबलीवद्दा य णगरपडिडयाओ य णगरवसभा य पउरतणपाणिया निब्भया निरूवसग्गा (व्विगा) सुहंसुहेणं परिवसंति, तत्थ णं हत्थिणाउरे नगरे भीमे नामं कूडग्गाहे होत्था अधम्मिए जाव दुप्पडियाणंदे, तस्स णं भीमस्स कूडग्गाहस्स उप्पला नामं भारिया होत्था अहीण०. तते णं उप्पला कूडग्गाहिणी अण्णया कया आवण्णसत्ता जाया यावि होत्था, तते णं तीसे उप्पलाए कूडग्गाहिणीए तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउब्भूते - धण्णाओ ताओ अम्मयाओ जाव सुलद्धे जम्मजीवि (यफले) जाओ णं बहूणं नगरगोरूवाणं सणाहाण य जाव वसभाण य ऊहेहि (१३५) य थणेहि य वसणेहि य छप्पाहि य ककुहेहि य वहेहि य कन्नहिय अच्छीहि य नासाहि य जिन्भाहि य ओट्टेहि य कंबलेहि य सोल्लेहि य तलितेहि य भज्जितेहि य परिसुक्केहि य लावणिएहि य सुरं च मधुं च मेरगं च जातिं 5 श्री आगमगुणमंजूषा
(११