SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ 3955555555555555 (११) श्री विवागसूयं पढ़मो सुयक्वंधो २ उज्झियते ६] 55555555555550' Prerno 乐乐乐乐乐 5岁男%%%%% 明明明明明明明明明明明明明乐明明明明明明明明明明明 2 च सीधुं च पसण्णं च आसाएमाणीओ विसाएमाणीओ परिभाएमाणीओ परिभुजेमाणीओ दोहलं विणेति, तं जइ णं अहमवि बहूणं नगर जाव विणेज्जामित्तिकट्टतंसि ॥ दोहलंसि अविणिज्जमाणंसि सुक्खा भुक्खा निम्मंसा उलुग्गा उलुग्गसरीरा नित्तेया दीणविमणवयणा पंडुल्लियमुही ओमंथियनयणवयणकमला जहोइयं पुप्फवत्थगंधमल्लालंकारहारं अपरि जमाणी करयलमलियव्व कमलमाला ओहय जाव झियाति इमं च णं भीमे कूडग्गाहे जेणेव उप्पला कुडग्गाहिणी तेणेव उवा० त्ता ओहय० जाव पासति त्ता एवं व०- किण्णं तुमं देवाणुप्पिया ओहय जाव झियासि ?, तते णं सा उप्पला भारिया भीमं कूड० एवं व० - एवं खलु देवाणुप्पिया ! ममं तिण्हं मासाणं बहुपडिपुण्णाणं दोहले पाउब्भूते- धण्णा णं० जाओ णं बहूणं गो० ऊहेहि य० लावणिएहि य० सुरं च० आसा० दोहलं विणिति तते णं अहं देवाणु० ' तंसि दोहलंसि अविणिज्जमाणंसि जाव झियामि, तते णं से भीमे कूड० उप्पलं भारियं एवं व०- मा णं तुम देवाणु० ओहय जाव झियाहि अहं णं तहा करिहामि जहा णं तव दोहलस्स संपत्ती भविस्सइ ताहिं इट्ठाइं जाव समासासेति, तते णं से भीमे कूड० अइढरत्तकालसमयंसि एगे अबीए सण्णद्ध जाव पहरणे सयाओ गिहाओ निग्गच्छति त्ता हत्थिणाउरं मज्झंमज्झेणं० जेणेव गोमंडवे तेणेव उवागते त्ता बहूणं णगरगोरूवाणं जाव वसभाण य अप्पेगइयाणं ऊहे छिंदति जाव अप्पेगइयाणं कंबलए छिंदति अप्पेगइयाणं अण्णमण्णाई अंगोवंगाई वियंगेति त्ता जेणेव सए गिहे तेणेव उवागच्छति त्ता उप्पलाए कूडग्गाहिणीए उवणेति, तते णं सा उप्पला भारिया तेहिं बहूहिंगोमंसेहिं सोल्लेहिं जाव सुरं च० आसा० तं दोहलं विणेति, तते णं सा उप्पला कूडग्गाही संपुण्णदोहला समाणियदोहला विणी(माणि)यदोहला वोच्छिण्णदोहला संप(पु)न्नदोहला तं गब्भं सुहंसुहेणं परिवहति, तते णं सा उप्पला कूड० अण्णया कयाती णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाता।९। तते णं तेणं दारएणं जायमेत्तेण चेव महया २ सद्देणं विघुढे चिच्चीसरे आरसिते, तते णं तस्स दारगस्स आरसियसदं सोचा निसम्म हत्थिणाउरे णगरे बहवे नगरगोरूवा जाव वसभा य भीया उब्विग्गा सव्वओ समंता विप्पलाइत्था, तते णं तस्स दारगस्स अम्मापियरो अयमेयारूवं नामधेनं करेंति जम्हा णं अम्हे इमेणं दारएणं जायमेत्तेणं चेव महया २ सद्देणं विग्घुढे चिच्चीसरे आरसिते तते णं एयस्स दारगस्स आरसितसई सोच्चा निसम्म हत्थिणाउरे बहवे णगरगोरूवा जाव भीया० सव्वतो समंता विप्पलाइत्था तम्हा णं होउ अम्हं दारए गोत्तासए नामेणं, तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाव जाते यावि होत्था, तते णं से भीमे कूडग्गाहे अण्णया कयाती कालधम्मुणा संजुत्ते तते णं से गोत्तासे दारए बहुणा मित्तणाइणियगसयणसंबंधिपरिजणेणं सद्धिं संपरिवुडे रोअमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहस्स नीहरणं करेति त्ता बहूई लोइयाई मयकिच्चाई करेति, तते णं से सनंदे रायागोत्तासं दारयं अण्णया कयाती सयमेव कूडग्गाहित्ताए ठवेति, तते णं से गोत्तासे दारए कूडग्गाहे जाए यावि होत्था अहम्मिए जाव दुप्पडियाणंदे, तते णं से गोत्तासे दारए कूडग्गाहे कल्लाकल्लिं अडरत्तकालसमयंसि एगे अबीएम सण्णद्धबद्धकवए जाव गहियाउहपहरणे सयातो गिहातो निजाति जेणेव गोमंडवे तेणेव उवा० बहूणं णगरगोरूवाणं सणा जाव वियंगेति त्ता जेणेव सए गिहे तेणेव उवा०, ततेणं से गोत्तासे कूड० तेहिं बहूहिँ गोमंसेहि य सोल्लेहि य मझं च जाव सुरं च० आसा० विहरति, तते णं से गोत्तासे कूड० एयकम्मे० सुबहु पावं कम्म समज्जिणित्ता पंचवाससयाइं परमाउंपालयित्ता अट्टदुहट्टोवगते कालमासे कालं किच्चा दोच्चाए पुढवीए उक्कोसं तिसागरो० उववण्णे।१०। तते णं सा विजयमेत्तस्स सत्यवाहस्स सुभद्दा णामं भारिया जातनिंदया यावि होत्था जाया जाया दारगा विनिहायमावज्जति, तते णं से गोत्तासे कूड० दोच्चाओ पुढवीओ अणंतरं उव्वट्टित्ता इहेव वाणियग्गामे णगरे विजयमित्तस्स सत्थवाहस्स सुभद्दाए भारियाए कुच्छिसि पुत्तत्ताए उववण्णे, तते णं सा सुभद्दा सत्थवाही अण्णया कयाई नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया तते णं सा सुभद्दा सत्थवाही तं दारगं जातमेत्तयं चेव एगते उक्कुरुडियाए उज्झावेति त्ता दोच्चंपि गेण्हावेति त्ता आणुपुव्वेणं सारक्खमाणी के संगोवेमाणी संवड्ढेति, तते णं तस्स दारगस्स अम्मापियरो ठितिपडियं च चंदसूरदसणं च जागरियं च महया इड्डिसक्कारसमुदएणं करेति, तते णं तस्स दारगस्स अम्मापितरो एक्कारसमे दिवसे निव्वत्ते संपत्ते बारसाहे अयमेयारूवं गोण्णं गुणनिप्फण्णं नामधेनं करति जम्हाणं अम्हें इमे दारए जायमेत्तए चेव एगते उक्कुरुडियाए र उज्झिते तम्हाणं होउ अम्हं दारए उज्झियए नामेणं, तते णं से उज्झियए दारए पंचधातीपरिग्गहीते तं०- खीरधातीए मज्जण० मंडण० कीलावण० अंकधातीए जहा Mero5555555555555555 श्री आगमगुणमंजूषा -७६२ 555555555555555555555 POR GG乐听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$2G風
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy