SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ 10 (555555555$ का श्री विवागमय पठमा सुयकवधा अज्झयण मियाउन 5555555555555555OOK HORO555555555555555555555555555555555555555555555555Q नेच्छति णं विजए खत्तिए मम नाम वा गोत्तं वा गिण्हित्तते, किमंग पुण दंसणं वा परिभोगं वा ? तं सेयं खलु ममं एयं गब्भं बहूहिं गब्भसाडणाहि य पाडणाहि य गालणाहि य मारणाहिय साडित्तए वा०, एवं संपेहेति त्ता बहूणि खाराणि य तूवराणि य गब्भसाडणाणि य खायमाणी यपीयमाणी य इच्छति तं गब्भं साडित्तए वा०, ना चेव णं से गब्भे सडइ वा०. तते णं सा मियादेवी जाहे नो संचाएति तं गब्भ साडिनए वा० नाहे संता तंता परिनंता अकामिया असयंवसा तं गम्भं दुहंदुहेणं परिवहति, तस्स णं दारगस्स गब्भगयस्स चेव अट्ठ णालीओ अब्भंतरप्पवहाओ, अट्ट नालीओ बाहिरप्पवहाओ अट्ठ पूयप्पवहाओ अट्ट सोणियप्पवहाओ दुवे २ कण्णंतरेसु दुवे २ अच्छिंतरेसु दुवे २ नक्कंतरेसु दुवे २ धमणिअंतरेसु अभिक्खणं २ पूयं च सोणियं च परिस्सवमाणीओ २ चेव चिट्ठति, तस्स णं दारगस्स गब्भगयस्स चेव अग्गिए नामं वाही पाउब्भूते जे णं से दाराए आहारेति से णं खिप्पामेव विद्धंसमागच्छति पूयत्ताए सोणियत्ताए य परिणमति, तंपि य से पूर्व च सोणियं च आहारेति, तते णं सा मियादेवी अण्णया कयाती णवण्हं मासाणं बहपडिपुण्णाणं दारगं पयाया जातिअंधे जाव आगितिमित्ते. तते णं सा मियादेवी तं दारयं । हुंडं अंधारूवं० पासति त्ता भीया० अम्मधातिं सद्दावेति त्ता एवं व०-गच्छइ णं देवा० तुम एयं दारगं एगंते उक्कुरूडियाए उज्झाहि, तते णं सा अम्मधाती मियाए देवीए तहति एतमट्ठ पडिसुणेति त्ता जेणेव विजए खत्तिए तेणेव उवागच्छइत्ता करयलपरिग्गहीयं जाव एवं व०-एवं खलु सामी ! मियादेवी नवण्हं जाव आगितिमित्तं ततेणं सा मियादेवी तं हुंडं अंधारूवं, पासति त्ता भीया० ममं सद्दावेति त्ता एव व०-गच्छ णं तुमं देवा० ! एयं दारगं एगते उक्कुरूडियाए उज्झाहि, तं संदिसह णं सामी!' तं दारगं अहं एगते उज्झामि उदाहु मा?, तते णं स विजए तीसे अम्म० अंतिते सोच्चा तहेव संभते उट्ठाते उट्टेति त्ता जेणेव मियादेवी तेणेव उवागच्छति त्ता मियं देवि एवं व०-देवाणु० ! तुझं पढमगब्भे तं जइणं तुम एयं एगते उक्कुरूडियाए उज्झासि तो णं तुज्झ पया नो थिरा भविस्सति तेणं तुम एयं दारगं रहस्सियंसि भूमिघरंसि रहस्सितेण भत्तपाणेणं पडिजागरमाणी २ विहराहि, तो णं तुझं पया थिरा भविस्सति, तते णं सा मियादेवी विजयस्स खत्तियस्स तहत्ति एयमढें विणएणं पडिसुणेति त्ता तं दारगं रह० भूमिघर० भत्त० पडिजागरमाणी विहरति, एवं खलु गोतमा ! मियापुत्ते दारए पुरा पोराणाणं जाव पच्चणुभवमाणे विहरति ।। मियापुत्ते णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गमिहिति कहिं उवज्जिहिति ?, गोतमा ! मियापुत्ते दारए छव्वीसं वासातिं परमाउयं पालइत्ता कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले सीहकुलंसि सीहत्ताए पच्चायाहिति, से णं तत्थ सीहे भविस्सति अहम्मिए जाव साहसिते सुबहुं पावकम्मं जाव समजिणति त्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमट्ठिईएसुजाव उववज्जिहिति सेणं ततो अणंतरं उव्वट्टित्ता सरीसवेसुउववाज्निहिति ॥ तत्थ णं कालं किच्चा दोच्चा ए पुढवीए उक्कोसेणं तिन्निसागरोवमठिई० से णं ततो अणंतरं उव्वट्टिता पक्खीसु उववज्जिहिति तत्थवि कालं किच्चा तच्चाए पुढवीए सत्तसागरो० ततो सीहेसु तयाणंतरं चउत्थीए उरगो पंचमीए० इत्थी० छट्ठीए० मणुओ० अहे सत्तमाए तत्तो अणंतरं उव्वट्टित्ता से जाइं इमाइं जलयरपंचिदियंतिरिक्खजोणियाणं मच्छकच्छभगाहमगरसुंसुमारादीरं अद्धतेरसजातिकुलकोडीजोणिपमुहसतसहस्साइं तत्थ णं एगमेगंसि जोणिविहाणंसि अणेगसयसहस्सक्खुत्तो, उद्दाइत्ता २ तत्थेव भुज्जो २ पच्चायाइस्सति से णं ततो उव्वट्टित्ता एवं चउप्पएसु उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चउरिदिएसु तेइंदिएसु बेइंदिएसु वणप्फतिकडुयरूक्खेसु कडुयदुद्धिएसु वाउ० तेउ० आउ० पुढवी अणेगसतसहस्सक्खुत्तो० से णं ततो अणंतरं उव्वट्टित्ता सुपतिट्ठपुरे नगरे गोणत्ताए पच्चायाहिति सेणं तत्थ उम्मुक्कबालभावे अण्णया कयाती पढमपाउसंसि गंगाए महाणदीए खलीणमट्टियं खणमाणे तडीए पेल्लिते समाणे कालगते तत्थेव सुपइट्ठपुरे नगरे सिट्टिकुलंसि पुमत्ताए पच्चायाइस्संति से णं तत्थ उम्मुक्क० जाव जोव्वणमणुप्पत्ते तहारूवाणं थेराणं अंतिए धम्म सोच्चा निसम्म मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सति, सेणं तत्थ अणगारे भविस्सति ईरियासमिते जाव बंभयारी, सेणं तत्थ बहूई वासाइं सामण्णपरियागं, पाउणित्ता आलोझ्यपडिक्कते फ समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववज्जिहिति से णं अणंतरं चयं चइत्ता महाविदेहे वासे जाइं इमाई कुलाइं भवति अइढाइं० जहा दढपतिण्णे सा चेव वत्तव्वया कलाओ जाव सिज्झिहिति, सेवं भंते !२त्ति भगवं गोयमे०, एवं खलु जम्बू ! समणेणं भगवता महावीरेणं जाव संपत्तेणं दुहविवागाणं mero55555555555555555555555 श्री आगमगुणमंजूषा - ७६०55555555555$$$$$$$$$$$o OK C乐乐乐555听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明2
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy