SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ 480 %%%%%%%%%%% 9 a amerasana ) 55555555555555yee 5 555555555555555555555555555555555555550... मिरि उसहदेव सामिस्य णमो । सिरि गाडी - जिराउला - सव्वोदय पास एगहाणं णमो। नमोऽत्थुणं समणस्स भगवओ महइ महावीर पद्धमाण सामिस्स । सिरि गोयम - सोहम्माइ सव्व मणहराणं णमो। सिरि सुगुरु - देवाणं णमो। श्रीविपाकदशाङ्गम-तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था वण्णओ. पुण्णभहे चेइए वाणओ. तेणं कालेणं० रामणस्य भगवा महावीरस्स अंतेवासी अनसुहम्मे णाम अणगारे जाइसंपण्णे वण्णओ चोद्दसपुत्वी उणाणोवगए पंचहि अणगारसरहिं सद्धिं संपरिखुढे पुव्वाणुपुर्वि जाव जणव पुण्णभद्दे चेहए अहापडिवं जाव विहरइ. परिसा निग्गया, धम्म सोच्चा निसम्म जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तेणं कालेणं० अज्जसुहम्मरस अंतेवासी अज्जजंबुणामं अणगारे सत्तुस्सेहे जहा गोयमसामी तहा जाव झाणकोट्ठोवगए विहरति, तते णं अज्जजंबूणामं अणगारे जायसड्ढे जाव जेणेव अजसुहम्मे अणगारे तेणेव उवागए तिक्खुत्तो आयाहिणपया-(१३४) हिणं करेति त्ता वंदति नमंसति त्ता जाव पजुवासति ता एवं व०- १॥ जति णं भंते ! समणेणं भगवया महावीरेणं जाव सपत्तेणं दसमस्य अंगस्स पण्हावागरणाणं अयमढे पं० एक्कारसमस्स णं भंते ! अंगस्स विवागसुयस्स समणणं जाव संपत्तण के अटे पं० १, तते ण अज्जसुहम्मे अणगार जंबू अणगारं एवं व०-एवं खलु जंबू ! समणणं जाव संपत्तेणं एक्कारसमस्सअंगस्स विवागसुयस्स दो सुयक्खंधा पं० तं०-दुहविवागा य सुहविवागा य, जति णं भंते ! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पं० सं०-दुहविवागाय सुहविवागा य पढमस्सणं भंते ! सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्तेणं कइ अज्झयणा पं० ?. तते णं अज्जसुहम्मे अणगारे जंबूं अणगारं एवं व०-एवं खलु जंबू ! समणेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पं० - 'मियाउने उम्झियते अभग्ग सगडे वहस्सती नंदी। उंबर सोरियदत्ते य देवदत्ता य अंजू य १०॥१|| जति णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पं० तं०-मियाउत्ते जाव अंजू य पडमस्स णं भंते ! अन्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अढे पं० ?, तते णं से सुहम्मे अणगारे जंबूं अणगारं एवं व०-एवं खलु जंबू ! तेणं कालेणं० मियग्गामे णामं णगरे होत्था वण्णओ, तस्स णं मियग्गामस्स णगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए चंदणपायवे णामं उज्जाणे होत्था सव्वोउय० वण्णओ, तत्थ णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था चिरातीए जहा पुण्णभद्दे, तत्थ णं मियग्गामे णगरे विजए णाम खत्तिए राया परिवसति वण्णओ, तस्सणं विजयस्स खत्तियस्स मिया णामं देवी होत्था अहीण० वण्णओ, तस्स णं विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए होत्था जातिअंधे जातिमूए जातिबहिरे जातिपंगुले हुंडे य वायवे, नत्थि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा नासा वा, केवलं से तेसिं अंगोवंगाणं आगिई आगितिमित्ते, तते णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिघरंसि रहस्सितेणं भत्तपाणएणं पडिजागरमाणी विहरति ।। तत्थ णं मियग्गामे णगरे एगे जातिअंधे पुरिसे परिवसति, सेणं एगेणं सचक्खुतेणं पुरिसेणं पुरतो दंडएणं पगड्डिज्जमाणे २ फुट्टहडाहडसीसे मच्छियाचडगरपहकरेणं अण्णिज्जमाणमग्गे मियग्गामे णगरे गिहे २ कालुणवडियाए वित्तिं कप्पेमाणे विहरति, तेणं कालेणं०समणे भगवं महावीरे जाव समोसरिते जाव परिसा निग्गया, तते णं से विजये खत्तिए इमीसे कहाए लद्धढे समाणे जहा कूणिए तहा निग्गते जाव पज्जुवासति. तते णं से जातिअंधे पुरिसे तं मयाजणसदं च जाव सुणेत्ता तं पुरिसं एवं व०-किण्णं देवाणुप्पिया ! अज्ज मियग्गामे नयरे इंदमहेति वा जाव निग्गच्छति ?, तते णं से पुरिसे तं जातिअंधपुरिसं एवं व० -नो खलु देवा० इंदमहे जाव निग्गए, एवं खलु देवाणुप्पिया ! समणे जाव विहरति, तते णं एए जाव निग्गच्छंति, तते णं से जातिधपुरिसे तं पुरिसं एवं व०-गच्छामो णं देवाणुप्पिया ! अम्हेवि समणं भगवं जाव पज्जुवासामो, तते णं से जातिअंधपुरिसे पुरतो दंडएणं पगड्डिजमाणे २ जेणेव समणे भगवं महावीरे तेणेव उवागते उवागत्ता तिक्खुत्तो आयाहिणपयाहिणं करेति करेत्ता वंदति नमसति नमसेत्ता जाव पज्जुवासति, तते णं समणे० विजयस्स० तीसे य० धम्ममाइक्खइ० परिसा जाव पडिगया विजएवि गए।३। तेणं कालेणं० समणस्स जेद्वे अंतेवासी इंदभूती णामं अणगारे जाव 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$$$$$$$$$$$$ ( સૌજન્ય :- પ. પૂ. મુનીરાજશ્રી મહાભદ્રસાગરજી મ.સા. ૫.પૂ. મુનીરાજશ્રી પૂર્ણભદ્ર સાગરજી મ.સા. ના સંચમ રજત વર્ષની અનુમોદના અર્થે ) પ.પૂ. મુનીરાજ મલચસાગરજી મ.સા. ની પ્રેરણાથી શ્રી બાડમેર અચલગચ્છ જૈન સંઘ (રાજ.) 555555555555555555555 श्री आगमगणमनपा-१५,5555555555555555555555555550 0
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy