________________
Ko..9555555555555555
) श्री विवागसूर्य पढमा सुयक्वधा । अज्झयणं मियाउत
२]
历历万历历万55555555520
FOTOS
55555明明明明明明玩乐乐乐乐乐乐 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐 乐乐乐乐乐乐乐乐
विहरति, तते णं से भगवं गोतमे तं जातिअंधपुरिसं पासति पासेत्ता जायसड्ढे जाव एवं व०-अत्थि णं भंते ! केई पुरिसे जातिअंधे आय (जाइ) अंधारूवे ?, हंता ई अत्थि, कहिणं भंते ! से पुरिसे जातिअंधे जातिअंधारूवे ?, एवं खलु गोतमा ! इहेव मियग्गामे णगरे विजयस्स पुत्ते मियादेवीए अत्तए मियाउत्ते णामं दारए जातिअंधे
जातिअंधारूवे, नत्थि णं तस्स दारगस्स जाव आगतिमिले, तते णं सा मियादेवी जाव पडिजागरपाणी २ विहरति, तते णं से भगवं गोतमे समणं भगवं महावीर वंदति नमंसति नमसेत्ता एवं व०-इच्छामि णं भंते ! अहं तुब्भेहिं अब्भणुण्णाते मियापुत्तं दारयं पासित्तए, अहासहं देवाणुप्पिया!, तते णं से भगवं गोतमे समणेणं भगवया० अब्भणुण्णाते समाणे हठ्ठतुढेसमणस्स भगवओ महावीरस्स अंतितातो पडिनिक्खमइ पडिनिक्खमइ त्ता अतुरियं जाव सोहेमाणे २ जेणेव मियागामे णगरे तेणेव उवागच्छति उवागच्छि ता मियग्गामं णगरं मझमज्झेणं अणुपविसइ त्ता जेणेव मियाए देवीए गिहे तेणेव उवागए, तते णं सा मियादेवी भगवं गोतमं एज्जमाणं पासति पासित्ता हट्ठ० जाव एवं व०-संदिसंतुणं देवाणुप्पिया ! किमागमणपयोयणं?, तते णं भगवं गोतमे मियं देवि एवं व०-अहण्णं देवाणुप्पिए ! तव पुत्तं पासित्तु हव्वमागते, तते णं सा मियादेवी मियापुत्तस्स दारगस्स अणुभग्गजायए चत्तारि पुत्ते सव्वालंकारविभूसिए करेति त्ता भगवतो गोतमस्स पाएसु पाडेति त्ता एवं व०-एए णं भंते ! मम पुत्ते पासह, तते णं से भगवं गोतमे मियं देवि एवं व०-नो खलु देवाणुप्पिए ! अहं एए तव पुत्ते पासिउं हव्वमागए,तत्थ णं जे से तव जेटे पुत्ते मियापुत्ते दारए जातिअंधे जाव अंधारूवे जण्णं तुम रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २ विहरसितंणं अहं पासिउं हव्वमागते, ततेणं सा मियादेवी भगवं गोतमं एवं व०-से के णं गोतमा ! सेतहारूवेणाणी वा तवस्सी वा जेणं तव एसमढे मम ताव रहस्सकते तुब्भे हव्वमक्खाते जतो णं तुब्भे जाणह ?, तते णं भगवं गोतमे मियं देवि एवं व०-एवं खलु देवाणुप्पिए ! मम धम्मायरिए० समणे भगवं महावीरे जाव ततो णं अहं जाणामि, जावं च णं मियादेवी भगवया गोतमेणं सद्धिं एवमट्ठ संलवति तावं च णं मियापुत्तस्स दारगस्स भत्तवेला जाया यावि होत्था, तते णं सा मियादेवी भगवं गोयम एवं व०-तुब्भे णं भंते ! इह चेव चिट्ठइ जा णं अहं तुब्भे मियापुत्तंदारय उवदंसेमित्तिकटु जेणेव भत्तपाणघरए तेणेव उवागच्छति त्ता वत्थपरियट्ट करेति त्ता कट्ठसगडियं गेण्हति त्ता विपुलस्स असणपाणखातिमसातिमस्स भरेति त्ता तं कट्ठसगडियं अणुकड्ढेमाणी २ जेणेव भगवं गोतमे तेणेव उवागच्छति त्ता भगवं गोतमं एवं वयासी-एह णं तुब्भे भंते ! ममं (मए सद्धि) अंणुगच्छह जाणं अहं तुब्भं मियापुत्तं दारयं उवदंसेमि, तते णं से भगवं गोतमे मियं देविं पिट्ठओ समणुगच्छति, तते णं सा मियादेवी तं कट्ठसगडियं ॥ अणुकड्ढमाणी २ जेणेव भूमिघरे तेणेव उवागच्छति त्ता चउप्पुडेणं वत्थेणं मुहं बंधेइ मुहं बंधेमाणी भगवं गोतम एवं व०-तुब्भेवियणं भंते ! मुहपोत्तियाए मुहं बंधह, ततेण भगवं गोतमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेति (बंधइ), ततेणं सा मियादेवी परंमुही भूमीघरस्स दुवारे विहाडेति, ततोणं गंधे निग्गच्छति ॥ से जहानामए अहिमडेति वा जाव ततोवि य णं अणिठ्ठतराए चेव जाव गंधे पण्णत्ते, तते णं से मियापुत्ते दारए तस्स विपुलस्स असणपाणखाइमसाइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असणपाणखाइमसाइमंसि मुच्छिते० विपुलं असणं० आसएणं आहारेति त्ता खिप्पामेव विद्धंसेति, ततोपच्छा पूयत्ताए यसोणियत्ताए य परिणामेति, तंपि यणं पूयं च सोणियं च आहारेति, तते णं भगवतो गोतमस्स तं मियापुत्तं दारयं पासित्ता अयमेयारूवे अज्झत्थिते० समुप्पज्जित्था-अहोणं इमे दारए पुरा पोराणाणं दुच्चिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे विहरति, ण मे दिट्ठा णरगा वा णेरइया वा पच्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेएतित्तिकटु मियं देवि आपुच्छति त्ता मियाए देवीए गिहाओ पडिनिक्खमति त्ता मियग्गामं णगरं मज्झंमज्झेणं
निग्गच्छति त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति नमंसति त्ता एवं व०-एवं है खलु अहं तुन्भेहिं अब्भणुण्णाए समाणे मियग्गामं नगरं मज्झमज्झेणं अणुपविसामित्ता जेणेव मियाए देवीए गिहे तेणेव उवागते, ततेणं सा मिया देवी मम एज्झमाणं म पासति त्ता हट्ठ० तं चेव सव्वं जाव पूयं च सोणियं च आहारेति, तते णं मम इमे अज्झत्थिते० समुप्पज्जित्था-अहो णं इमे दारए पुरा जाव विहरति ।।। से णं भंते !
पुरिसे पुव्वभवे के आसी किंनामए वा किंगोत्तए वा कयरंसि गामंसि वा नगरंवास किं वा दच्चा किंवा भोच्चा किं वा समायरित्ता केसिंवा पुरा पोराणाणं जाव विहरति ?, 055 555555555555555 श्री आगमगुणमजूषा-७५८5555555555555555555$$OLORE
055555555555555555555555555555555555555555555555556OF