SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ (१०) पण्हावागरणं बीओ सुयवबंधी अ. ५ संवरदाराई [२४] 76666666666666 अहिमडअस्समडहत्थिमडगोमडविगसुणगसियालमणुयमज्जारसीहदीवियमयकुहियविणट्टकिविणबहुदुरभिंगंधेसु अन्नेसु य एवमादिएस गंधेसु अमणुन्नपावएसु न तेसु समणेण रूसियव्वं जाव पणिहियपंचिदिएचरेज्ज धम्मं चउत्थं जिब्भिंदिएण साइय रसाणि उ मणुन्नभद्दकाई, किं ते ?, उग्गा हिमविविहपाणभो यणगुलक यखं डकयते ल्ल घयक यमक्खे सु बहुवि लवणरससंजुत्ते महुमं सबहुप्पगारमज्जियनिद्वाणगदालियंबसें हंबुदुद्धदहिसरयवज्जवरवारूणीसीहुकाविसायणसायट्ठारसबहुप्पगारेसु भोयणेसु य मणुन्नवन्नगंधरसफासबहुदव्वसंभितेसु अन्नेसु य एवमादिएसु रसेसु मणुन्नभद्दएसु न तेसु समणेण सज्जियव्वं जाव न सई च मतिं च तत्थ कुज्जा, पुणरवि जिब्भिदिएण सायिय रसातिं अमणुन्नपावगाई, किं ते ?, अरसविरससीयलुक्खणिज्जप्पपाणभोयणाई दोसीणवावन्नकुहियपूज्य अमणुन्नविणट्ठपसूयबहुदुब्भिगंधियाइं तित्तकडुयकसायअंबिलरसलिंडनीरसाइं अन्नेसु य एवमातिएसु रसेसु अमणुन्नपावरसु न तेसु समणेण रूसियव्वं जाव चरेज्ज धम्मं, पंचमगं फासिदिएण फासिय फासाई मणुन्नभद्दकाई, किं ते ?, दगमंडवहारसेयचंदणसीयलविमलजलविविहकुसुमसत्थरओसीरमुत्तियमुणालदोसिणापेहुणउक्खेवगतालियंटवीयणगजणियसुहसीयले य पवणे गिम्हकाले सुहफासाणि य बहूणि सणाणि य पाउरणगुणे य सिसिरकाले अंगारपतावणा य आयवनिद्रउसीयउसिणलहुया य जे उदुसुहफासा अंगसुहनिव्वइकरा ते अन्नेसु य एवमादितेसु गिज्झियव्वं न फासेसु मणुन्नमद्दएसु न तेसु समणेण सज्जियव्वं न रज्जियव्वं न मुज्झियव्वं न मुच्छियव्वं न विणिग्घायं आवज्जियव्वं न लुभियव्वं न अज्झोववज्जियव्वं न तूतियव्वं न हसियव्वं न सतिं च मतिं च तत्थ कुज्जा, पुणरवि फासिदिएण फासिय फासातिं अमणुन्नपावकाई. किं ते ?. अणे गवधबंधतालणतज्जणअतिभारारोवणए अंगभंजणसूतीनखप्पवेसगायपच्छायणलक्खारसखारते ल्ल कलकलंततउअसीसककाललोहसिंचणesबंधरज्जु निगलसंकलहत्थं डुयकुं भिपाकदहणसीहपुच्छण- उब्बंधणसूलभेयगयचलणमलणकरचरणकन्ननासोट्ठसीसछे यणजिब्भंछणवसणनयणहिययद तभंजणजोत्तलयक सप्पहारपादपण्हिजाणु पत्थरनिवायपीलणक विच्छु अगाणि विच्छु यडक्क वायातवदं समसक निवाते दुट्ठणिसेज्जणिसीहियदुब्भिकक्खडगुरूसीयउसिणलुक्खेसु बहुविहेसु अन्नेसु य एवमाइएस फासेसु अमणुन्नपावकेसु न तेसु समणेण रूसियव्वं न हीलियव्व न निदियव्व नगरहियवं न खिसियव्वं न छिंदियव्वं न भिंदियव्वं न वहेयव्वं न दुगुंछावत्तियं च लब्भा उप्पाएउं, एवं फासिदियभावणाभावितो भवति अंतरप्पा अमणुन्नामणुन्नसुब्भिअसुब्भिरागदोसपणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिदिए चरिज्ज धम्मं । एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्ध सव्वणिमन्नातो. एवं पंचमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं । ★ ★ ★ पंचमं संवरदारं समत्तंतिबेमि ।। द्वारं ५ (१०) । ★ ★ ★ एयातिं वयाई पंचवि सुव्वयमहव्वयाई हे उसयविचित्तपुक्खलाई कहियाइं अरिहंतसासणे पंच समाणेण संवरा वित्थरेण उ पणवीसतिसमियसहियसंवुडे सया जयणघडणसुविसुद्धदंसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति । २९ । पण्हावागरणे णं एगो सुयक्खंधो दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिसिज्जंति एगंतरेसु आयंबिलेसु निरूद्धेसु आउत्तभत्तपाणएणं अंगं जहा आयारस्स |३०|| 1955 For Pavata & Personalise Ont 5 श्री आगमगणमंजूषा ७५६ ६555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy