________________
步步步兵與乐乐所乐乐乐乐乐乐明明明明明乐乐乐乐乐乐
4GK95555555555559 कामाला सुरुषसंपो. मंबरवाराई (२३)
185859555OOK पोस्य हरएविक्समियतावे उग्घोसियसुनिम्मलंव आयंसमंडलतलंव पागडभावेण सुद्धभावे सोंडीरे कुंजरोव्व वसभेव्व जायथामे सीहेवा जहा मिगाहिवे मेति दुप्पधरिसे सारयसलिलंव सुद्धहिययेभारंडे चेव अप्पमत्ते खग्गिविसाणंव एगजाते खाणुं चेव उड्ढकाए सुन्नगारेव्व अप्पडिकम्मे सुन्नागारावणस्संतो निवायसरणप्पदीपज्झाणमिव निप्पकंपे जहा खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चेव निरालंबे विहगेविव सव्वओ विप्पमुक्के कयपरनिलए जहा चेव
उरए अप्पडिबद्धे अनिलोव्व जीवोज्ञ अप्पडिहयगती गामे एकरायं नगरे य पंचरायं० दूइज्जते य जितिदिए जितपरीसहे निब्भओ विऊ (सुद्धो पा०) म सच्चित्ताचित्तमीसकेहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकंखे जीवियमरणासभयविप्पमुक्के निस्संधिं निव्वणं चरित्तं धीरे कारण फासयंते सततं ॥
अज्झप्पज्झाणजुत्ते निहुए एगे चरेज धम्मं, इमं च परिग्गहवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहियं अत्तहियं पेच्वाभाविक आगमेसिभई सुद्ध नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विओसमणं, तस्स इमा पंच भावणाओ चरिमस्स वयस्स होति परिग्गहवेरमणरक्खणट्ठयाए-पढमं सोइंदिएण सोच्चा सद्दाई मणुन्नभद्दगाइ, किं ते ?, वरमुरयमुइंगपणवददुरकच्छभिवीणाविपंचीवल्लयिवद्धीसकसुघोसनंदिसुसरपरिवादिणि-वंसतूणकपव्वकतंतीतलतालतुडियनिग्रोसगीयवाइयाइं नडनट्टकजल्लमल्लमुट्ठिकवेलंबककहकपवकलासगआइक्खकलंखमंखतूण-इल्लतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सरातिं कंचीमेहलाकलावयत्तरकपहेरकपायजालगघंटियखिखिणिरयणोरूजालियछुद्दियनेउ-रचलणमालियकणगनियलजालभूसणसद्दांणि लीलाचंकम्ममाणाणुदीरियाई तरूणीजणहसियभत्रणियकलरिभितमंजुलाइं गुणवयणाणि व बहूणि महुरजणभासियाई अन्नेसुय एवमादिएसु सद्देसुमणन्नभद्दएसुणं तेसु समणेणं सज्जियव्वं न रज्जियव्वं न गिज्झियव्वं न मुज्झियव्वं न विनिग्घायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सइं च मइं च तत्थ कुज्जा, पुणरवि सोइं दिएण सोच्वा सद्दाइं अमणुनपावकाइं, किं ते ?, अक्कोसफरूसखिसणअवमाणणतज्जणनिब्भंछणदित्तवयणतासणउक्कूजियरून्नरडियकंदियनिग्घुट्ठरसियकलुणविलवियाइं अन्नेसु य एवमादिएसु सद्देसु अमणुण्णपावएसुन तेसु समणेण रूसियव्वं न हीलियव्वं न निदियव्वं न खिसियव्वं न छिदियव्वं न भिदियव्वं नवहे यव्वं न दुगुंछावत्तियाए लब्भा उप्पाएउं, एवं सोतिदियभावणाभावितो भवति अंतरप्पा मणुन्नामणुन्नसुब्भिदुब्भिरागदोसप्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिदिए चरेज्जं धम्मं, बितियं चक्खिदिएणं पासिय रूवाणि मणुन्नाइं भद्दकाई सचित्ताचित्तमीसकाई कट्ठ पोत्थे य चित्तकम्मे लेप्पकम्मे सेले य दंतकम्मे य पंचहिं वण्णेहि अणेगसंठाणसंथियाइं गंठिमवेढिमपूरिमसंघातिमाणि य मल्लाई बहुविहाणि य अहियं नयणमणसुहकराई वणसंडे पव्वते य गामागरनगराणि य खुद्दियपुक्खरिणिवावीदीहियगुंजालियसररपंतियसागरबिलपंतियखादियनदीसरतलागवप्पिणीफुल्लुप्पलपउमसंडपरिमंडियाभिरामे अणेगसउणगणमिहुणविचरिए वरमंडवविविहभवणतोरणचेतियदेवकुलसभप्पवावहसुकयसयणासणसीयरहसयडजाणजुग्गसंदणनरनारीगणे य सोमपडिरूवदरिसणिज्ने अलंकितविभूसिते पुवक यतवप्पभावसोहग्गसंपउत्ते नडनट्टगजल्लमल्लमुट्ठियवेलंगबगकहगपगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियतालायरपकरणाणि य बहूणि सुकरणाणि अन्नेसु य एवमादिएसु रूवेसु मणुन्नभद्दएसु न तेसु समणेणं सज्जियव्वं न रज्जियव्वं जाव न सइं च मइं च तत्थ कुज्जा, पुणरवि चक्खिदिएण पासिय रूवाइं अमणुन्नपावकाई, किं ते ?, गंडिकोढिककुणिउदरिकच्छुल्लपइल्लकुज्जपंगुलवामणअंधिल्लगएगचक्खुविणिहय (पीढ) सप्पिसल्लगवाहिरोपीलिय विगयाणि य मयककलेवराणि सकिमिणकुहियं च दव्वरासिं अन्नेसुय एवमादिएसु अमणुन्नपावतेसुन तेसु समणेणं रूसियव्वं जाव न दुगंछावत्तियावि लब्भा उप्पातेलं. एवं चक्खिदियभावणाभावितो भवति अंतरप्प जाव चरेज्ज धम्म, ततियं घाणिदिएणं अग्घाइय गंधातिं मणुन्नभद्दगाइ, किं ते ?, जलयथलयसरसपुप्फफलपाणभोयणकुट्ठतगरपत्तचोददमणकमस्याएलारसपिक्कमंसिगोसीससरसचंदणकप्पूरलवंगअगरकुंकुमकक्कोलउसीरसेयचंदणसुगन्धसारंगजुत्तिवरधूवववासे उउयपिडिमणिहारिमगंधिएसु अन्नेसु
य एवमादिएसुगंधेसु मणुन्नभद्दएसुन तेसुसमणेण सज्जियव्वं जाव न सतिं च मइं च तत्थ कुज्जा, पुणरवि घाणिदिएण अग्धातिय गंधाणि अमणुनपावकाई, किं ते ?, Recफफफफफ55555555
श्री आगमगुणमंजूषा - ७५५ ॥
#
555555555OR
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听20