________________
NOKO5555555555555
(१०) पण्हावागरणं पढमो सयवधी २,३ आसवदारं (अधम्मदार) [६]
555555555555RNORY
C$乐乐的乐乐乐的乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐SC
मच्छियाणं संखके खुल्लए य साहिति मगराणं (मग्गिणं पा०) अयगरगोणसेमंडलिदव्वीकरे मउली य साहिति वालवीणं (वायलियाणं पा०) गोहासेहगसल्लगसरडके य साहिति लुद्धगाणं गयकुलवानरकुले य साहिति पासियाणं सुकबरहिणमयणसालकोइलहंसकुले सारसे य साहिति पोसगाणं वधबंधजावणं च साहितिगोम्मियाणं है धरधन्नगवेलए य साहिति तक्कराणं गामागरनगरपट्टणे य साहिति चारियाणं पारघाइयपंथघातियाओ साहति गंठिभेयाणं कयं च चोरियं नगरगोत्तियाणं लंछणनिल्लंछणधमणदुहणपोसणवणणदवणवाहणादियाइं साहिति बहूणि गोमियाणं धातुमणिसिलप्पवालरयणागरे य साहिति आगरीणं पुप्फविहिं फलविहिं च साहिति मालियाणं अग्घमहुकोसए य साहिति वणचराणं जंताई विसाई मूलकम्मं आहेव (हिव्व पा०) णआविंधणआभिओगमंतोसहिप्पओगे चोरियपरदारगमणबहुपावकम्मकराणं उक्खंधे गामघातवाओ वणदहणतलागभेयणाणि बुद्धिविसविणासणाणि वसीकरणमादियाई भयमरणकिलेसदोसजणणाणि भावबहुसंकिलिट्ठमलिणाणि भूतघातोवघातियाइं सच्चाइंपि ताइं हिंसकाई वयणाई उदाहरंति पुट्ठा वा अपुट्ठा वा परतत्तियवावडा य असमिक्खियभासिणो उवदिसंति सहसा उट्ठा गोणा गवया दंमंतु परिणयवया अस्सा हत्थी गवेलगकुक्कुडा य किज्जंतु किणावेध य विक्केह पयह य सयणस्स देह पियय (खादत पिबत दत्त च पा०) दासिदासभयकभाइल्लका य सिस्सा य पेसकजणो कम्मकरा य किंकरा य एए सयणपरिजणो य कीस अच्छंति भारिया भे करित्तु (करितु पा०) कम्मं गहणाई वणाई खेत्तखिलभूमिवल्लराई (छिद्यन्तामखिलभूमिवल्लराणि पा०) उत्तणघणसंकडाइं डझंतु सूडिज्जंतु य रुक्खा भिज्जंतु जंतभंडाइयस्स उवहिस्स कारणाए बहुविहस्स य अट्ठाए उच्छू दुज्झंतु पीलिज्जंतुय तिला पयावेह य इट्टकाउ मम घरट्ठयाए खेत्ताई कसह कसावेह य लहंगामआगरनगरखेडकब्बडे निवेसेह अडवीदेसेसु विपुलसीमे पुप्फाणि य फलाणि य कंदमूलाई कालपत्ताइं गेण्हेह करेह संचयं परिजणट्ठयाए साली वीही जवा य लुच्चंतु मलिज्जंतु उप्फणिज्जंतु य लहुं च पविसंतु य कोट्ठागारं अप्पमहउक्कोसगा य हमंतु पोयसत्था सेणा णिज्जाउ जाउ डमरं घोरा वर्सेतु य संगामा पवहन्तु य सगडवाहणाई उवणयणं चोलगं विवाहो जन्नो अमुगम्मि उ होउ दिवसेसु करणेसु मुहुत्तेसु तिहिसु य अज्ज होउ ण्हवणं मुदितं बहुखज्जपिज्जकलियं कोतुकं विण्हावणकं संतिकम्माणि कुणह ससिरविगहोवरागविसमेसु सज्जणपरियणस्स य नियकस्स य जीवियस्स परिरक् खणट्टयाए पडिसीसकाइं च देह देह य सीसोवहारे विविहोसहिमज्जमंसभक्खन्नपाणमल्लाणुलेवणपईवजलिउज्जलसुगंधिधूवावकरपुप्फफल (प्र० बलि) समिद्धे पायच्छित्ते करेह पाणाइवायकरणेणं बहुविहेणं विवरीउप्पायदुस्सुमिणपावसउणअसोमग्गहचरियअमंगलनिमित्तपडिघायहेउं वित्तिच्छेयं करेह मा देह किंचि दाणं सुठ्ठ हओ सुटु छिन्नो भिन्नत्ति उवदिसंता एवंविहं करेति अलियं मणेण वायाए कम्मुणा य अकुसला अणज्जा अलियप्पाणो अलियधम्मणिरया अलियासु कहासु अभिरमंता तुट्ठा अलियं करेत्तु होति य बहुप्पयारं ।७। तस्स य अलियस्स फलविवागं अयाणमाणा वड्ढेति महब्भयं अविस्सामवेयणं दीहकालं बहुदुक्खसंकडं नरयतिरियजोणि तेण य अलिएण समणुबद्धा आइद्धा पुणभवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया. ते य दीसंतिह दुग्गया दुरंता परवसा अत्थभोगपरिवज्जिया असुहिता फुडियच्छविबीभच्छविवन्ना खरफरूसविरत्तज्झामज्झुसिरा निच्छाया लल्लविफलवाया असक्कतमसक्कया अगंधा अचेयणा दुभगा अकंता काकस्सराहीणभिन्नघोसा विहिंसा जडबहिरन्धमूया य मम्मणा अकं (क पा०) तविकयकरणा णीया णीयजणनिसेविणो लोगगरहणिज्जा भिच्चा असरिसजणस्स पेस्सा दुम्मेहा लोकवेदअज्झप्पसमयसुतिवज्जिया नरा धम्मबुद्धिवियला अलिएणय तेणं पडज्झमाणा असंतएणय अवमाणणपट्ठिमंसाहिक्खेव-पिसुणभेयणगुरूबंधवसयणमित्तवक्खारणादियाइं अब्भक्खाणाइं बहुविहाई पावेति अणुपमाणि (अमणोरमाइं पा०) हिययमणदूमकाइं जावज्जीवं दुरूद्धराइं अणिट्ठसरफरूसवयणतज्जणनिब्भच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुइं उवलभंति अच्वंतविपुलदुक्खसयसंपलि (प्र० उ) त्ता, एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारूणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न य अवेदयित्ता अत्थि हु मोक्खोत्ति एवमाहंसु, नायकुलनंदणो
महप्पा जिणो उ वीरवरनामधेज्जो कहेसीय अलियवयणस्स फलविवागं एयं तं वितीयंपि अलियवयणं लहुसगलहुचवलभणियं भयंकरं दुहकरं अयसकरं वेरकरगं MO05555555555555555555555 श्री आगमगुणमंजूषा- ३८
55
5 555555555555STOR