________________
फ्र
(१०) पण्हावारणं पढमां सुक्क्स्वंधी २, ३ आसवदारं (अधम्मदारं ) [ 9 ]
फफफफफफफ
अरतिरतिरागदोसमणसंकिलेसविरयणं अलियणियडिसादिजोगबहुलं नीयजणनिसेवियं निस्संस्सं अप्पच्चयकारकं परमसाहुगरहणिज्जं परपीलाकारगं परमकण्हलेससहियं दुग्गतिविनिवायवड्ढणं पुणब्भवकरं चिरपरिचियमणुगयं दुरंतं ★ ★ ★ बितियं अधम्मदारं समत्तं |८|| दारं २|| जंबू ! तइयं च अदत्तादाण में हरदहमरणभयकलुसतासणपरसंतिगऽभेज्जलोभमूलं कालविसमसंसियं अहोऽच्छिन्नतण्हपत्थाणपत्थाइमइयं अकिनिकरणं अणज्जं छिद्दमंतरविधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणक्खिवणघायणपराणिहुय परिणामतक्करजणबहुमयं अकलुणं रायपुरिसरक्खियं सया साहुगरहणिज्जं पियजणमित्तजणभेदविप्पीतिकारकं रागदोसबहुलं पुणो य उप्पूर (प्र०थूर) समरसंगामडमरकलिकलहवे (प्र०व) हकरणं दुग्गइविणिवायवड्ढणं भव पुणभवकरं चिरपरिचितमणुगयं दुरंत्तं, तइयं अधम्मदारं |१| तस्स य णामाणि गोन्नाणि होति तीसं. तं० - चोरिक्कं परहडं अदत्तं कूरिकडं (कुसटुयकयं पा०) परलाभो असंजमो परधणंमि गेही लोलिक्कं तक्करत्तणंति अवहारो १० हत्थलत्तणं (लहुत्तं पा० ) पावकम्मकरणं तेणिक्कं हरणविप्पणासो आदियणा लुंपणा धणाणं अप्पच्चओ अ (प्र० ओ) वीलो अक्खेवो खेवो २० विक्खेवो कूडया कुलमसी य कंखा लालप्पणपत्थणा य (आससणा य पा०) वसणं इच्छामुच्छा य तण्हागेहि नियडिकम्मं अपरच्छंतिविय.. ३०, तस्स एयाणि एवमादीणि नामज्जाणि होति तीसं अदिन्नादाणस्स पावकलिकलुसकम्मबहुलस्स अणेगाई । १०। तं पुण करेति चोरियं तक्करा परदव्वहरा छया कयकरणलद्धलक्खा साहसिया लहुस्सगा अतिमहिच्छलोभगत्था दद्दर ओवीलका य गेहिया अहिमरा अणभंजकमग्गसंधिया रायदुट्ठकारी य विसयनिच्छूढलोल झा उद्दोहक गामघाययपुरघायगपंथघायगआलीवगतित्थभेया लहुहत्थसंपउत्ता जूइकरा खंड रक्खत्थी चोरपुरिसचोरसंधिच्छे या य गंथिभेदगपरधणहरणलो मावहार अक्खेवी (घ पा०) हडकारका निम्मद्दगगूढ चोरकगो चोरगअस्सचोरगदासिचोरा य एक (प्र० थक्क) चोरा ओकड्ढकसंपदायकउच्छिंपकसत्थघायकबिलचोरी (कोली) कारका य निग्गाहविप्पलुंपगा बहुविहतेणिक्क (प्र० तहव) हरणबुद्धी. एते अन्ने य एवमादी पर
हि जे अविरया, विपुलबलपरिग्गहा य बहवे रायाणो परधणंमि गिद्धा सए व दव्वे असंतुट्ठा परविसए अहिहणंति ते लुद्धा परधणस्स कज्जे चउरंगविभत्त (प्रo समंत) बलसमग्गा निच्छियवरजाह जुद्धसद्धियअहमहमितिदप्पिएहिं (सेन्नेहिं पा०) संपरिवुडा पडम (प्र० त्त) सगडसूइचक्कसागरगरूलवूहातिएहिं अणिएहिं उत्थरंता अभिभूय हरंति परधणाइं अवरे रणसीसलद्धलक्खा संगामंमि अतिवयंति सन्नद्धबद्धपरियरउप्पीलियचिंधपट्टगहियाउहपहरणा माढिवर (गूढ पा० ) - वम्मगुंडिया आविद्धजालिका कवयकंकडइया उरसिरमुहबद्धकंठतोणमाइतवरफलहरचितपहकरसरहसखर चावकरकरंछियसुनिसितसरवरिसचडकरकमुयंत (मंते पा० ) घणचंड वेगधारानिवायमग्गे अगधणुमंडलग्गसंधिता उच्छलियसत्तिकणगवामक रगहियखे डगनिम्मलनिक्कि ट्ठखग्गपहरंतकों ततोमरचक्कगयापरसुमुसललंगलसूललउलभिंड मालासम्बलपट्टिसचम्मेदृदु घणमोट्ठियमोग्गरवरफ लिहजं तपत्थरदुहणतोणकु वेणीपीढक लियईलीपहरणमिलिमिलिमिलं तखिप्पं तविज्नु जलविरचित समप्पहणभतले फुडपहरणे महारणसंखभेरि (प्र० दुन्दुभि ) वरतूरपउरपडु पहडाहयणिणायगंभीरणं दितपक्खु भियविपुलघां से हयगयरहजो हतुरितपसरितउद्धततमंधकारबहुले कातरनरणयणहिययवाउलक रे विलुलियउक्कडवरमउडतिरीडकुंदनडुदामाडोवियम्मि पागडपडागउसियज्झयवेजयंतिचामरचलंतछत्तंधकारगम्भीरे हयहेसियहत्थिगुलुगुलाइयरहघणघणाइयपाइक्क हरहराइयअप्फोडियसीहनाया छेलियविघुटुक्कुटठुल्लंठगयसद्दभीमगज्जिए सयराहहसंतरूसंतकलकलरवे आसूणियवयणरूद्दे भीमदसणाधरोडगाढदट्टे सप्पहरणुज्जयकरे अमरिसवर्सातव्वरत्तनिद्दारितच्छे वेरदिट्ठिकुद्धचिट्ठियतिवलीकु डिलभिउडिकयनिलाडे वहपरिणयनरसहस्सविक्क मवियंभियबले वग्गं ततुरगरहपहावियसमरभडावडियछे यलाघवपहारसाधितासमूसवियबाहु जुयले मुक्कट्टहासपुक्कं तबोलबहुले फलफलगावरणगहियगयवरपत्थिं तदरियभडख़ल परो प्परपलग्गजु द्धगव्वितविउसितवरासिरो सतुरिय अभिमुहपहरिं तछिन्नकरिकरविभंगितक रे अनिसुद्धभिन्न फालियपगलियरूहिरकतभूमिकद्दमचिलिचिल्लपहे कुच्छिविदालियगलिंतरुलिंतनिभेल्लं तं तपु रूफुरंतविगलमम्माहयविकयगाढ
श्री आगमगुणमंजूषा ७३९