________________
2C55555明明明明明明明明明蛋乐乐乐所55$$$$$$$$$ 明明乐乐乐乐乐玩玩乐乐乐乐555手十卷
G9555555555555558 (१०) पहावागग्य परमा गवामानबअपामार )
555555555555520 अप्पच्चयकारकं परमसहुगरहणिज्ज परपीलाकारकं परमकिण्हलेस्ससहियं दुग्गइविणिवायवड्ढणं भवपुणब्भवकर चिरपरिचियमणुगतं दुरन्तं वित्तिय वितित , अधम्मदारं ।५। तस्स य णामाणि गोण्णाणि होति तीसं, तं०- अलियं सढं अणज्जं मायामोसा असंतकं कूडकवडमत्थुगं च निरत्थयमवत्थयं च विद्देसगरहणिज्नं अणुजुकं कक्कणा य १० वंचणाय मिच्छापच्छाकडं च साती उ उच्छन्नं उक्तूलं च अट्ट अब्भक्खाणं च किब्बिसं वलयं गहणं च २० मम्मणं च नूमं निययी अप्पच्चओ असमओ असच्चसंधत्तणं विवक्खो अवहीयं (आणाइयं पा०) उवहिअसुद्धं अवलोवोत्ति ३०. अविय तस्स एयाणि एवमादीणि नामधेज्जाणि होति तीसं सावज्जस्स अनियस्स वइजोगस्स अणेगाई।६। तं च पुण वदंति केई अलियं पावा असंजया अविरया कवडकुडिलकडुयचडुलभावा कुद्धा लुद्धा भया य हस्सट्ठिया य सक्खी चोरचारभडाखंडरक्खा जियजूईकराय गहियगहणा कक्ककुरुगकारगा कुलिंगी उवहिया वाणियगा य कूडत्तुलकूडमाणी कुडकाहावणोवजीवी पडगारकलायकारुइज्जा वंचणपरा चारियचाटुयारनगरगोत्तियपरिचारगा दुट्ठवायिसूयक अणबलभणिया य पुव्वकालियवयणदच्छा साहसिका लहुस्सगा असच्चा गारविया असच्चट्ठावणाहिचित्ता उच्वच्छंदा अणिग्गहा अणियता छंदेण मुक्कवाता भवंतिअलियाहिं जे अविरया, अवरे नत्थिकवादिणो वामलोकवादी भणति नत्थि जीवो न जाइ इह परे वा (१३०) लोए न य किंचिवि फुसति पुन्नपावं नत्थि फलं सुकयदुक्कयाणं पंचमहाभूतियं सरीरं भासंति हे ! वातजोगजुत्तं, पंच य खंधे भणंति केई. मणं चमणजीविका वदंति, वाउजीवोत्ति एवमाहंसु. सरीरं सादियं सनिधणं इह भवे एगे भवेतस्स विप्पणासंमि सव्वनासोत्ति, एवं जपंति मुसावादी, तम्हा दाणवयपोसहाणं तवसंजमबंभचेरकल्लापामाइयाणं नत्थि फलं नवि य पाणवहे अलियवयणं न चेव चोरिक्ककरणपरदारसेवणं वा सपरिम्गहपावकम्मकरणंपि नत्थि किंचि न नेरइयतिरियमणुयाण जोणी न देवलोको वा अत्थि न य अत्थि सिद्धिगमणं अम्मापियरो नत्थि नवि अत्थि पुरिसकारो पच्चक्खाणमवि नत्थि नवि अत्थि कालमच्चू य अरिहंता चक्कवट्टी बलदेवा वासुदेवा नत्थि नेवत्थि केई रिसओ धम्माधम्मफलं च नवि अत्थि किंचि बहुयं च थोवकं वा. तम्हा एवं विजाणिऊण जहा सुबहु इंदियाणुकूलेसु सव्वविसएसु वह णत्थि काई किरिया वा अकिरिया वा एवं भणंति नत्थिकवादिणो वामलोगवादी, इमंपि बितीयं कुदंसणं असब्भाववाइणो पण्णवेति मूढा-संभूतो अंडकाओ लोको सयंभूणा सयं च निम्मिओ, एवं एयं अलियं. पयावइणा इस्सरेण य कयंति केति, एवं विण्हुमयं कसिणमेव य जगंति केई, एवमेके वदंति मोसं एको आया अकारको वेदको य सुकयस्स दुक्यस्स य करणाणि कारणाणि सव्वहा सव्वहिं च निच्चो य निक्किओ निग्गुणो य अणुव (अन्नो अ पा०) लेवओत्तिविय एवमाहंसु असब्भावं, जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुक्कयं वा एयं वा जदिच्छाए वा सहावेण वावि दइवतप्पभावओ वावि भवति, नत्थेत्थ किंचि कयकतत्तं लक्खणविहाणनियतीए कारियं एवं केई जपंति इडिढरससातगारवपरा बहवे करणालसा परूवेति धम्मवीमंसएण मोस, अवरे अहम्मओ रायदुट्टे अब्भक्खाणं भणेतिअलियं चोरोत्ति अचोरयं करेंत डामरिउत्तिवि य एमेव उदासीणं दुस्सीलोत्ति य परदारं गच्छतित्ति मइलिति सीलकलियं अयंपि गुरुतप्पओ अण्णे एमेव भणंति उवाहणंता मित्तकलत्ताई सेवंति अयंपि लुत्तधम्मो इमोवि विसंधायओ पावकम्मकारी अगम्मगामी अयं दुरप्पा बहुएसु य पापगेसु जुत्तोत्ति एवं जपंति मच्छरी, भद्दके वा गुणकित्तिनेहपरलोगनिप्पिवासा, एवं ते अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेन्ति अक्खातियबीएण अप्पाणं कम्मबंधणेण मुहरी असमिकिखयप्पलावा निकखेवे अवहरंति परस्स अत्थंमि गढियगिद्धा अभिजुंजंति य परं असंतएहि लुद्धा य करेंति कूडसक्खित्तणं असच्चा अत्थालियं च कन्नालियं च भोमालियं च तह गवालियं च गरुयं भणंति अहरगतिगमणं, कारणं अन्नपि य जातिरूवकुलसीलपच्चयं मायाणिगुणं चवलपिसुणं
परमट्ठभेदकमसंकें विद्दसमणत्थकारकं पावकम्ममूलं दुद्दिढे दुस्सुयं अमुणियं निल्लज्ज लोकगरहणिज्जं वहबंधपरिकिलेसबहुलं जरामरणदुक्खसोयनिम्म 5 असुद्धपरिणामसकिलिक भणंति अलिया हिंसंनि संनिविट्ठा असंतगुणुदीरका य संतगुणनासका य हिंसाभूतोवघातितं अलियसंपउत्ता वयणं सावज्जमकुसलं
सागरहणिज्ज अधम्मजणणं भणति अणभिगयापनपावा. पुणोवि अधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमई अप्पणो परस्स य करेति, एमेव जपमाणा महिसमको यसाहिनि धायगाणं ससवपसयरोहिएय साहिनि वागुराणं तित्तिरवट्टकन्नावके य कविजलकवोयके यसाहिति साउणीणं झसमगरकच्छभे य साहिति 5555555445455 ॥श्री आगमनागपा1555
4 LEELLEGENIOS
CH謀非听听听听听听听听听听听听听步步乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听hy.Chs