________________
(९) अनुत्तरोववाइय दसाओ ३ वग्ग १० अज्झयणं [४]
अणगारस्स पादाणं सरीरवन्नओ सव्वो जाव उवसोभेमाणे २ चिट्ठति, से तेणद्वेणं सेणिया ! एवं वुच्चति- इमासिं चउद्दसण्हं० साहस्सीणं धण्णे अणगारे महादुक्करकारए महानिज्जरतराए चेव, तते णं से सेणिए राया समणस्स भगवतो महावीरस्स अंतिए एयमट्टं सोच्चा णिसम्म हट्टतुट्ठ० समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाणहिणं करेति त्ता वंदति नम॑सति त्ता जेणेव धन्ने अणगारे तेणेव उवागच्छति त्ता धन्नं अणगारं तिक्खुत्तो आयाहिणपयाहिणं करेति त्ता वंदति णमंसवि त्ता एवं व० - धण्णे सि णं तुमं देवाणु ! सुपुणे सुकयत्थे कयलक्खणे सुलद्धे णं देवाणुप्पिया ! तव माणुस्सए जम्मजीवियफलेत्तिकट्टु वंदति णमंसति त्ता जेणेव समणे० तेणेव उवागच्छति त्ता समणं भगवं महावीरं तिक्खुत्तो वंदति णमंसति त्ता जामेव दिसिं पाउब्भूते तामेव दिसिं पडिगए |४| तए णं तस्स धण्णस्स अणगारस्स अन्नया कयाई पुव्वरत्तावरत्तकाले धम्मजागरियं० इमेयारूवे अब्भत्थिते० एवं खलु अहं इमेणं ओरालेणं जहा खंदओ तहेव चिंता आपुच्छणं थेरेहिं सद्धिं विउलं दुरूहंति मासिया संलेहणा नवमासपरियातो जाव कालमासे कालं किच्चा उड्ढं चंदिम जाव णव य गेविज्जविमाणपत्थडे उड्ढं दूरं वीतीवतित्ता सव्वट्ठसिद्धे विमाणे देवत्ताए उववन्ने, थेरा तहेव ओयरंति जाव इमे से आयारंभडए, भंते ! त्ति (१२९) भगवं गोतमे तहेव पुच्छति जहा खंदयस्स भगवं वागरेति जाव सव्वट्ठसिद्धे विमाणे उववण्णे० धण्णस्स णं भंते! देवस्स केवतियं कालं ठिती पं० १, गोतमा ! तेत्तीसं सागरोवमाइं ठिती पं०, से णं भंते ! ततो देवलोगाओ कहिं गच्छिहिति कहि उववज्जिहिति ?, गोयमा ! महाविदेहे वासे सिज्झिहिति०। तंएवं खलु जंबू ! समणेणं जाव संपत्तेणं० पढमस्स अज्झयणस्स अयमट्ठे पं० | ५ || अ०१ | जति णं भंते !० एवं खलु जंबू ! तेणं काले० कागंदीए णगरीए भद्दाणामं सत्थवाही परिवसति अड्ढा०, तीसे णं भद्दाए सत्थवाहीए पुत्ते सुणक्खत्ते णामं दारए होत्था अहीण० जाव सुरूवे पंचधातिपरिक्खित्ते जहा धण्णो तहा बतीसओदाओ जाव उप्पिं पासायवडेंसए विहरति, तेणं कालेणं० समोसरणं जहा धन्नो तहा सुणक्खत्तेऽवि णिग्गते जहा थावच्चापुत्तस्स तहा णिक्खमणं जाव अणगारे जाते ईरियासमिते जाव बंभयारी, तते णं से सुणक्खत्ते अणगारे जं चेव दिवस समणस्स भगवतो म० अंतिते मुंडे जाव पव्वतिते तं चेव दिवस अभिग्गहं तहेव जाव बिलमिव आहारेति, संजमेण जाव विहरति० बहिया जणवयविहारं विहरति, एक्कारस अंगाई अहिज्जति संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं से सुण० ओरालेणं जहा खंदतो, तेणं कालेणं० रायगिहे नगरे गुणसिलए चेतिए सेणिए राया सामी समोसढे परिसा णिग्गता राया णिग्गतो धम्मकहा राया पडिगओ परिसा पडिगता, तते णं तस्स सुणक्खत्तस्स अन्नया कयाति पुव्वरत्तावरत्तकालसमयंसि धम्मजा० जहा खंदयस्स बहू वासा परियातो गोतमपुच्छा तहेव कहेति जाव सव्वट्ठसिद्धे विमाणे देवें उववण्णे तेत्तीसं सागरोवमाइं ठिती पं०, से णं भंते! महाविदेहे सिज्झिहिति, एवं सुणक्खत्तगमेणं सेसावि अट्ठ भाणियव्वा, णवरं आणुपुव्वीए दोन्नि यारगिहे दोन्नि साएए दोन्नि वाणियग्गामे नवमो हत्थिणपुरे दसमो रायगिहे, नवण्हं भद्दाओ जीओ नवहवि बत्तीसओ दाओ नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं वेहल्लस्स पिया करेति छम्मासा वेहल्लते नव धण्णे सेसाणं बहू वासा मासं संलेहणा सव्ववसिद्धे पुव्वमहाविदेहे सिज्झणा० । एवं खलु जंबू ! समणेणं भगवता महावीरेणं आइगरेणं तित्थगरेणं सयं (प्र० सह) संबुद्धेणं लोगनाहेणं लोगप्पदीसेणं लोगपज्जुयगरेणं अभयदयेणं सरणदयेणं चक्खुदयेणं मग्गदयेणं धम्मदयेणं धमदेसएणं धम्मवरचाउरन्तचक्कवट्टिणा अप्पडिहयवरणाणदंसणधरेणं जिणेणं जाणएणं बुद्धेणं बोहएणं मोक्केणं मोयएणं तिन्नेणं तारयेणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगतिनामधेयं ठाणं संपत्तेणं [अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्स] अयमट्ठे पन्नत्ते | ६ || अणुत्तरोववाइयदसातो समत्तातो || नवममंगं समत्तं ॥ अणुत्तरोववाइयदसाणं एक्को सुतक्खंधो तिण्णि वग्गा तिसु दिवसेसु उद्दिस्संति, तत्थ पढमवग्गे दसुद्देसगा बितीयवग्गे तेरस उद्देसगा ततियवग्गे दस उद्देसगा सेसं जहा धम्मकहाणं तहा नेतव्वं । इत्युत्कीर्ण नवमाङ्ग ||
R
原PO
C. Pogoing79