SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ Pror.95555 (९) अनुत्तरोववाइय दसाओ ३ वग १० अज्झयणं [३] 155555555555HOENoY %%%%%%%%%%%% जहाणामते सुक्कछल्लीति वा कट्ठपाउयाति वा जरग्गओवाहणाति वा एवामेव धन्नस्स अणगारस्स पाया सुक्का णिम्मंसा अट्ठिचम्मछिरत्ताए पण्णायंति णो चेव णं मंससोणियत्ताए, धन्नस्स णं अणगारस्स पायंगुलियाणं अयमेयारूवे० से जहाणामते कलसंगलियाति वा मुग्गसंगलियाति वा तरूणिया छिन्ना उण्हे दिन्ना सुक्काम समाणी मिलायमाणी २ चिट्ठति एयामेव धन्नस्स पायंगुलियातो सुक्कातो जाव सोणियत्ताते, धन्नस्स जंघाणं अयमेयारूवे० से जहा० काकजंघाति वा कंकजंघाति ढेणियालियाजंघाति वा जाव णो सोणियत्ताए, धन्नस्स जाणूणं अयमेयारूवे० से जहा० कालिपोरेति वा मयूरपोरेति वा ढे (प्र०वे) णियालियापोरेति वा एवं जाव सोणियत्ताए, धण्णस्स उरूस्स० जहानामते सामकरेल्लेति वा बोरी (सोम पा०) करील्लेति वा सल्लति० सामलि० तरूणिते उण्हे जाव चिट्ठति एयामेव धन्नस्स उरू जाव सोणियत्ताए, धन्नस्स कडिपत्त (ट्ट पा०) स्स इमेयारूवे० से जहा० उट्टपादेति वा जरग्गवपादेति वा जाव सोणियत्ताए, धन्नस्स उदरभायणस्स इमे० से जहा० सुक्कदिएति वा भज्जणयकभल्लेति वा कट्ठकोलंबएति वा एवामेव उदरं सुक्कं, धन्न० पांसुलियकडयाणं इमे० से जहा० था (प्र० वा) सयावलीति वा पाणा (प्र० पीण) वलीति वा मुंडावलीति वा, धन्नस्स पिढिकरंडयाणं अयमेयारूवे० से जहा० कन्नावलीति वा गोलावलीति वा वट्टया (प्र० वता) वलीति वा एवामेव० धन्नस्स उरकडयस्स अय०, से जहा० चित्तकट्ट (प्र० यह) रेति वा वियणपत्तेत्ति वा तालियंटपत्तेति वा एवामेव०, धन्नस्स बाहाणं० से जहाणामते समिसंगलियाति वा वाहायासंगलियाति वा अगत्थियसंगलियाति वा एवामेव०, धन्नस्स हत्थाणं० से जहा० सुक्कछगणियाति वा वडपत्तेति वा पलासपत्तेति वा एवामेव०, धन्नस्स हत्थंगुलियाणं० से जहा० कलायसंगलियाति वा मुग्ग० मास० तरूणिया छिन्ना आयवे दिन्ना सुक्का समाणी एवामेव०, धन्नस्स गीवाए० से जहा० करगगीवाति वा कुंडियागीवाति वा उच्चट्ठचणतेति वा एवामेव०, धन्नस्स णं हणुआए से जहा० लाउयफलेति वा हकुवफलेति वा अंबगतियाति वा एवामेव०, धन्नस्स उट्ठाणं से जहा० सुक्कजलोयाति वा सिलेसगुलियाति वा अलत्तगुलियाति वा एवामेव०, धण्णस्स जिब्भाए० से जहा० वडपत्तेइ वा पलासपत्तेइ वा सागपत्तेति वा एवामेव०, धन्नस्स नासाए से जहा० अंबगपेसियाति वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा तरूणिया एवामेव०, धन्नस्स अच्छीणं से जहा० वीणाछिड्डेति वा वद्धीसगछिड्डेति वा पाभातियतारिगाइ वा एवामेव०, धन्नस्स कण्णाणं० से जहा० मूलाछल्लियाति वा वालुंक० कारेल्लयच्छल्लियाति वा एवामेव०, धन्नस्स सीसस्स से जहा० तरूणगलाउएति वा तरूणगएलालुयत्ति वा सिण्हालएति वा तरूणए जाव चिट्ठति एवामेव०, धन्नस्स अणगारस्स सीसं सुक्कं लुक्खं णिम्मंसं अट्ठिचम्मच्छिरत्ताए पन्नायति नो चेव णं मंससोणियत्ताए, एवं सव्वत्थ, णवरं उदरभायणकन्नजीहाउट्ठा एएसिं अट्ठीण भन्नतिचम्मच्छिरत्ताए पण्णायइत्ति भन्नति, धन्नेणं अणगारेणं सुक्केणं भुक्खेणं पातजंघोरूणा विगततडिकरालेणं कडिकडाहेणं पिट्ठमवस्सिएणं उदरभायणेणं जोइज्जमाणेहिं पांसुलिकडएहिं अक्खखुत्तमालाति' वागणेज्जमाणेहिं पिट्ठिकरंडगसंधीहिं गंगातरंगभूएणं उरकडगदेसभाएणं सुक्कसप्पसमाणाहिं बाहाहिं सिढिलकडालीविव चलंतेहि य अग्नहत्थेहि कंपणवातिओविव वेवमाणीए सीसघडीए पव्वादवदणकमले उन्भडघडामुहे उन्मुड्डणयणकोसे जीवंजीवेणं गच्छति जीवंजीवेणं चिट्ठतिभासं भासिस्सामीति गिलाति० से जहाणामते इंगालसगडियाति वा जहा खंदओतहा जाव हुयासणे इव भासरासिपलिच्छन्ने तवेणं तेएणं तवतेयसिरीए उवसोभेमाणे २ चिट्ठति।३। तेणं कालेणं० रायगिहे णगरे गुणसिलए चेतिते सेणिए राया, तेणं कालेणं० समणे भगवं महावीरे समोसढे परिसा णिग्गया सेणिते नि० धम्मक० परिसा पडिगया, तते णं से सेणिए राया समणस्स० अंतिए धम्म सोच्चा निसम्म समणं भगवं महावीरं वंदति णमंसति त्ता एवं व०-इमासिंणं भंते ! इंदभूतिपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं कतरे अणगारे महादुक्करकारए चेव महाणिज्जरतराए चेव?, एवं खलु सेणिया! इमासिं इंदभूतिपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं धन्ने अणगारे महादुक्करकारए चेव महाणिज्जरतराए चेव, से केणटेणं भंते ! एवं वुच्चति इमासिं जाव साहस्सीणं धन्ने अणगारे महादुक्करकारए चेव महाणिज्जर० ?, एवं खलु सेणिया! तेणं कालेणं० * काकंदी नाम नगरी होत्था उप्पिं पासायवडिंसए विहरति, तते णं अहं अन्नया कदाति पुव्वाणुपुव्वीए चरमाणे गामाणुगाम दूतिज्जमाणे जेणेव काकंदी णगरी जेणेव सहस्संबवणे उज्जाणे तेणेव उवागते अहापडिरूवं उग्गहं० त्ता संजमे जाव विहरामि, परिसा निग्गता, तहेव जाव पव्वइते जाव बिलमिव जाव अहारेति, धण्णस्सणं PROOFFFFFFFFFFFFFFFFFFFFFFFF श्री आगमगुणमंजूषा - ७३१ #FFFFFFFFFFFFFFFFFFFFFFFOROR 明明明明明明明明明明明明明明听听听听听听听 听听听听听听听听听乐听听听听听听听听听听听听听玩O %%%%%%
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy