SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ STOC5 56 55 54 55 56 55 54 5 (ट) अंतगडदसाओ ६ वग्ग, १६ अज्झयण [२] 「勇勇勇勇勇勇馬% %%% OX $听听听听听听听乐明明明明明明明乐乐场 MOSOFFfffffffffffi5555555555555OOR अज्जुणते मालागारे बालप्पभितिं चेव मोग्गरपाणिजक्खभत्ते यावि होत्था, कल्लाकल्लिं पच्छियपिडगाइं गेण्हति त्ता रायगिहातो नगरातो पडिनिक्खमति त्ता ८ जेणेव पुप्फारामे तेणेव उ० त्ता पुप्फुच्चयं करेति त्ता अग्गाई वराइं पुप्फाइं गेण्हइत्ता जेणेव मोग्गरपाणिस्स जक्खाययरे तेणेव उ० मुग्गरपाणिस्स जक्खस्समहरिहं पुप्फच्वणयं करेति त्ता जंनुपायवडिए पणामं करेति, ततो पच्छा रायमगंसि वित्तिं कप्पेमाणे विहरति, तत्थ णं रायगिहे नगरे ललिया नाम गोट्ठी परिवसति अड्ढा 5 जाव अपरिभूता जंकयसुकया यावि होत्या, त० रायगिहे णगरे अन्नदा कदाई पमोदे घुढे यावि होत्था, त० से अज्जुणते मालागारे कल्लं पभूयतराएहिं पुप्फेहि कज्जमितिकट्ठ पच्चूसकालसमयंसि बंधुमतीते भारियाते सद्धिं पच्छियपिडयातिंगेण्हतित्ता सयातो गिहातोपडिनिक्खमति त्ता रायगिहं नगरं मज्झंमज्झेणं णिग्गच्छति त्ता जेणेव पुप्फारामे तेणेव उवा० त्ता बंधुमतीते भारियाए सद्धिं पुप्फुच्चयं करेति, त० तीसे (१२७) ललियाते गोट्ठीते छ गोहिल्ला पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता त्ता अभिरममाणा चिट्ठति, त० से अज्जुणते मालागारे बंधुमतीए भारियाए सद्धिं पुप्फुच्चयं करेति अग्गातिं वराति पुप्फातिं गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति, तते णं छ गोहिल्ला पुरिसा अज्जुणयं माला० बंधुमतीए भारियाए सद्धिं एज्जमाणं पासंति त्ता अन्नमन्नं एवं व०-एस णं देवाणु० ! अज्जुणते मालागारे बंधुमतीते भारियाते सद्धिं इह हव्वमागच्छति तं सेयं खलु देवाणु० ! अम्हं अज्जुणयं मालागारं अवओडयबंधणयं करेत्ता बंधुमतीते भारियाए सद्धिं विपुलाइं भोगभोगाई भुंजमाणाणं विहरित्तएत्तिकट्ठ एयमढे अन्नमन्नस्स पडिसुणेति त्ता कवाडंतरेसु निलुक्कंति निच्चला निप्फंदा तुसिणीया पच्छण्णा चिटुंति, त० से अज्जुणते मालागारे बंधुमतीभारियाते सद्धिं जेणेव मोग्गरपारिजक्खाययणे तेणेव उवा० त्ता आलोए पणामं करेति महारिहं पुप्फच्चणं करेति जंनुपायपडिए पणामं करेति, तते णं ते छ गोटेल्ला पुरिसा दवदवस्स कवाडंतरेहितो णिग्गच्छंति त्ता अज्जुणयं मालागारं गेण्हति त्ता अवओडगबंधणं करेंति. बंधुमतीए मालागारीए सद्धिं विपुलाई भोग० भुंजमाणा विहरंति, त० तस्स अज्जुणयस्स मालागारस्स अयमज्झथिए०-एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं जाव कप्पेमाणे विहरामि, तं जति णं मोग्गरपाणिजक्खे इह संनिहिते होते से णं किं ममं एयारूवं आवई पावेज्जमाणं पासते ?, तं नत्थि णं मोग्गरपाणी जक्खे इह संनिहिते. सुव्वत्तं तं एस कटे, तते णं से मोग्गरपाणी जक्खे अज्जुणयस्स मालागारस्स अयमेयारूवं अब्भत्थियं जाव वियाणेत्ता अज्नुणयस्स मालागारस्स सरीरयं अणुपविसति त्तातडतडतडस्स बंधाई छिंदति, तं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं गेण्हति त्ता ते इत्थिसत्तमे पुरिसे घातेति, त० से अज्जुणते मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइट्ठे समाणे रायगिहस्स नगरस्स परिपेरंतेणं कल्लाकल्लि छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे णगरे सिंघाडगजावमहापहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति०-एवं खलु देवाणु० ! अज्जुणते मालागारे मोग्गरपाणिणा अण्णाइवे समाणे रायगिहे णगरे बहिया छ इत्थिसत्तमे पुरिसे घायेमाणे विहरति, त० से सेणिए राया इमीसे कहाए लद्धढे समाणे कोडुंबिय० सद्दावेति त्ता एवं व०एवं खलु देवा० ! अज्जुणते मालागारे जाव घातेमाणे जाव विहरति तं मा णं तुम्भे केती कट्ठस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाते सतिरं निग्गच्छतु मा णं तस्स सरीरस्स वावत्ती भविस्सतित्तिकटु दोच्चपि तच्चपि घोसणयं घोसेह त्ता खिप्पामेव ममेयं० पच्चप्पिणह, तते णं ते कोडुंबिय जाव पच्च०, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्टी परिवसति अड्ढे०, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीवे जाव विहरति, तेणं कालेणं० समणे भगवं जाव समोसढे० विहरति, त० रायगिहे नगरे सिंघाडग० बहुजणो अन्नमन्नस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए ?, एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोच्चा निसम्म अयं अब्भत्थिते०-एवं खलु समणे जाव विहरति तं गच्छामि णं वदामि०, एवं संपेहेति त्ता जेणेव अम्मापियरो तेणेव उवागच्छति त्ता करयल० एवं व०-एवं खलु अम्मताओ! समणे जाव विहरति तं गच्छामि णं समणं भगवं महावीरं वदामि नम० जाव पज्जुवासामि, तते णं सुदंसणं अम्मापियरो एवं व०-एवं खलु पुत्ता ! अज्जुणे मालागारे जाव घातेमाणे विहरति माणं तुमं पुत्ता ! समणं भगवं महावीरं वंदए णिग्गच्छाहि. माणं सरीरयस्स तुज्झं वावत्ती भविस्सति, तुमण्णं इहगते चेव समणं भगवं महावीरं वंदाहि णमंसाहि, तते णं सुदंसणे सेट्ठी अम्मापियरं एवं व०-किण्णं अम्मयातो ! समणं भगवं० KOROS ### # # श्री आगमगुणमंजूषा - ७२२555555y O OR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy