SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ FOR945 #FFFFFFF459 रस) अंतगडदसाओ पु वन, १६ अज्झयणं ] $ $ $ $ $ $ खिप्पामेव पउमावतीते० महत्थं निक्खमणाभिसेयं उवट्ठवेह त्ता एयमाणत्तिय पञ्चप्पिणह० जाव पच्चप्पिणंति, तए णं से कण्हे वासुदेवे पउमावती देवीं पट्टयं दुरूहेति अट्ठसतेणं सोवण्ण कलस जाव महानिक्खमणाभिसेएणं अभिसिंचति त्ता सव्वालंकारविभूसियं करेति त्ता पुरिससहस्सवाहिणि सिबियं रदावेति बारवतीणगरीमज्झंमज्झेणं निग्गच्छति त्ता जेणेव रेवतते पवए जेणेव सहस्संबवणे उज्जाणे तेणेव उवा० त्ता सीयं ठवेति पउमावती देवी सीतातो पच्चोरूभति० ॥ म जेणेव अरहा अरिट्ठनेमी तेणेव उवा० त्ता अरहं अरिट्टनेमी तिक्खुत्तो आ० प० त्ता वं० न० त्ता एवं व०-एस णं भंते ! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कता पिया मणुन्ना मणामा अभिरामा जाव किमंग पुण पासणयाए ? तन्नं अहं देवाणु०? सिस्सिणिभिक्खं दलयामि पडिच्छंतु णं देवाणु० ! सिस्सिणिभिक्खं, अहासुहं०, त० सा पउमावती उत्तरपुरच्छिम दिसीभागं अवक्कमति त्ता सयमेव आभरणालंकारं ओमुयति त्ता सयमेव पंचमुट्टियं लोयं करेति त्ता जेणेव अरहा अरि० तेणेव उवा०त्ता अरहं अरिट्ठनेमि वंदति णमंसति त्ता एवं व०-आलित्ते जाव धम्ममाइक्खितं, तते णं अरहा अरिट्ठ० पउमावती देवी सयमेव पव्वावेति सय० मुंडा० सय० जकिखणीते अज्जाते सिस्सिणिं दलयति, त० सा जक्खिणी अज्जा पउमावई देवी सयं पव्वा० जाव सजमियव्वं, तते णं सा फउमावती जाव संजमइ, त० सा पउमावती अज्जा जाता ईरियासमिया जाव गुत्तबंभयारिणी, त० सा पउमावती अज्जा जक्खिणीते अज्जाते अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिजति, बहूहिं चउत्थछट्ठ० विविहतव० भा० विहरति, त० सा पउमावती अज्जा बहुपडिपुन्नाइं वीसं वासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति ता सढि भत्ताई अणसणाए छेदेति त्ता जस्सट्ठाते कीरइ नग्गभावे जाव तमढें आराहेति चरिमुस्सासेहिं सिद्धा०।९। तेणं कालेणं० बारवई रेवतए उज्जाणे नंदणवणे, तत्थ णं बारव० कण्हे वासु० तस्सणं कण्हवासुदेवस्स गोरी देवी वन्नतो अरहा० समोसढे कण्हे णिग्गते गोरी जहा पउमावती तहा णिग्गया धम्मकहा परिसा पडिगता कण्हेवि तए णं सा गोरी जहा पउमावती तहा णिक्खंता जाव सिद्धा० : एवं गंधारी लक्खणा सुमीसा जंबवई सच्चमामा रूप्पिणी अट्ठवि पउमावतीसरिसाओ, अट्ठ अज्झयणा ।१०। तेणं कालेणं० बारवतीनगरीए रेवतते नंदणवणे कण्हे०, तत्थ णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तते संबे नामं कुमारे होत्था, अहीण०, तस्स णं संवस्स कुमारस्स मूलसिरीनामं भारिया होत्था वन्नओ, अरहा० समोसढे कणहे णिग्गते मूलसिरीवि णिग्गया जहा पउमा० नवरं देवाणु० ! कण्हं वासुदेवं आपुच्छामि जाव सिद्धा, एवं मूलदत्तावि । पंचमो वग्गो।११। [जति० छट्ठस्स उक्खेवओ, नवरं सोलस अज्झयणा ] पं० त०'मंकाती किंकमे चेव, मोग्गरपाणी य कासवे । खेमते घितिधरे चेव, केलासे हरिचंदणे ॥६।। वारत्त सुदंसण पुन्नभद्द सुमणभद्द सुपइटे मेहे । अइमुत्ते अ अलक्खे अज्झयणाणं तु सोलसयं ॥७॥ जइ सोलस अज्झयणा पं० पढमस्स अज्झयणस्स के अटे पं०?, एवं खलु जंबू ! तेणं कालेणं० रायगिहे नगरे गुणसीलए चेतिते सेणिए राया मंकातीनाम गाहावती परिवसति अड्ढे जाव अपरिभूते, तेणं कालेणं० समणे भगवं महावीरे आदिकरे गुणसीलए जाव विहरति परिसा निग्गया, तते णं से मंकाती गाहावती इमीसे कहाए लद्धढे जहा पन्नत्तीए गंगदत्ते तहेव इमोऽवि जेट्टपुत्तं कुटुंबे ठवेत्ता पुरिससहस्सवाहिणीए सीताते णिक्खंते जाव अणगारे जाते ईरियासमिते०, त० से मंकाती अणगारे समणस्स भगवतो० तहारूवाणं थेराणं अंतिए सामाइयमाझ्याई एक्कारस अंगाई अहिज्जति, सेसं जहा खंदगस्स, गुणरयणं तवोकम्म सोलस वासाइं परियाओ तहेव विपुलेसिद्धे ।अ०१। किंकमेवि एवं चेव जाव विपुले सिद्धे ।अ०२।१२। तेणं कालेणं० रायगिहे गुणसीलते सेणिए राया चेल्लणा देवी, तत्थ णं रायगिहे अज्जुणए नाम मालागारे परिवसति अड्ढे जाव अपरिभूते, तस्स णं अज्जुणयस्स मालायारस्स बंधुमतीणामं भारिया होत्था सूमा०, तस्स णं अज्जुणयस्स मालावारस्स रायगिहस्स नगरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था कण्हे जाव निउरंबभूते दसद्धवन्नकुसुमकुसुमिते पासातीए०, तस्स णं पुप्फारामस्स अदूरसामंते तत्थ णं अज्जुणयस्स मालायारस्स अज्जतपजज्जतपितिपज्जयागए अणेगकुलपुरिसपरंपरागते मोग्गरपाणिस्स जक्खस्स जक्खायययणे होत्था, पोराणे दिव्वे सच्चे जहा पुण्णभद्दे, तत्थणं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सणिप्फण्णं अयोमयं मोग्गरं गहाय चिट्ठति, तं० से 明明明明明明乐乐乐乐乐乐的乐乐乐所乐乐乐乐听听听听听听听听听听听乐乐乐乐$$$$$听听听听听听听23 Rec #55555FFFFFFFFFFFFF | श्री आगभगुणमंजूषा ७२१ 5FFFFFFFFFFFFFFFFFFFFFFFFFESTROY
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy