SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ 5359635 35 35 35 35 35 35 35 35 35 35 ane (८) अंतगडदसाओ ६ वग्ग, १६ अन्झयणं [१०] इमागयं इहपत्तं इहसमोसढं इहगते चैव वंदिस्सामि ?, तं गच्छामि णं अहं अम्मताओ ! तुब्भेहिं अब्भणुन्नाते समाणे भगवं महा० वंदते, त० सुदंसणं सेट्ठि अम्मापयरो जाहे नो संचायंति बहूहिं आघवणाहिं० जाव परूवेत्तते ताहे एवं व० - अहासुहं० त० से सुदंसणे अम्मापितीहिं अब्भणुण्णाते समाणे पहाते सुद्धप्पावेसाई जाव सरीरे सयातो गिहातोपडिनिक्खमति त्ता पायविहारचारेण रायगिहं णगरं मज्झमज्झेणं णिग्गच्छति त्ता मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलते चेतिते जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए, तते णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं अदूरसामंतेणं वीतीवयमाणं पा० ता आसुरूत्ते, तं पलसहस्सनिप्पन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, तते गं से सुदंसणे समणोवास मोग्रपाणि जक्खं एज्जमाणं पासति त्ता अभीते अतत्थे अणुव्विग्गे अक्खभिते अचलिए असंभयते वत्थंतेणं भूमीं पमज्जति त्ता करतल० एवं व० - नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, नमोऽत्यु णं समणस्स जाव संपाविउकामस्स, पुव्विं च णं मते समणस्स भगवतो महावीरस्स अंतिए थूलते पाणातिवाते पच्चक्खाते जावज्जीवाते थूलते मुसावाते थूलते अदिन्नादाणे सदारसंतोसे कते जावज्जीवाते इच्छापरिमाणे कते जावज्जीवाते, तं इदाणिपि तस्सेव अंतियं सव्वं पाणातिवातं पच्चक्खामि जावज्जीवाए मुसावायं अदत्तादाणं मेहुणं परिग्गहं पच्चक्खामि जावज्जीवाए सव्वं कोहं जाव मिच्छादंसणसल्लं पच्चक्खामि जावज्जीवाए, सव्वं असणं पाणं खाइमं साइमं चउव्विहंपि आहारं पच्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गातो मुच्चिस्सामि तो मे कप्पेति पारेत्तते अह णो एत्तो उवसग्गातो मुच्चिस्सामि ततो मे तहा पच्चक्खाते चेवत्तिकट्टु सागारं पडिमं पडिवज्जति, त० से मोग्गरपाणिजक्खे तं पलसहस्सनिप्पन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० त्ता नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते, तते णं से मोग्गरपाणि जक्खे सुदंसणं समणोवासतं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो (चेव णं) संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवायसस्स पुरतो सपक्खिं सपडिदिसिं ठिच्चा सुदंसणं समणोवासयं अणिमिसाते दिट्ठीए सुचिरं निरिक्खतिं त्ता अज्जुणयस्स मालागारस्स सरीरं विप्पजहति त्ता तं पलसहस्सनिप्पन्नं अयोमयं मोग्गरं • जामेव दिसं पाउब्भूते तामेव दिसं पडिगते, त० से अज्जुणते माला० मोग्गरपाणिणा जक्खेणं विप्पमुक्के समाणे धसत्ति धरणियलंसि सव्वंगेहिं निवडिते, त० से सुदंसणे समणोवासते निरूवसग्गमितिकट्टु पडिमं पारेति, तते णं से अज्जुणते माला० तत्तो मुहुत्तंतरेणं आसत्थे समाणे उट्ठेति त्ता सुदंसणं समणोवासयं एवं ao - तुभेदेवाणु ! के कहिं घा संपत्थिया ?, तते णं से सुदंसणे समरोवासते अज्जुणयं माला० एवं व० एवं खलु देवाणुप्पिया ! अहं सुंदंसणे नामं समणोवासते अमिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, त० से अज्जुणते माला० सुदंसणं समणोवासयं एवं व० तं इच्छामि णं देवाणु० ! अहमवि तुमए सद्धिं समणं भगवं महावीरं वंदेत्तए जाव पज्जुवासेत्तए, अहासुहं देवाणु० ?, त० से सुदंसणे समणोवासते अज्झुणएणं मालागारेणं सद्धिं जेव सिलए चेति जेणेव समणे भगवं महावीरे तेणेव उ० त्ता अज्जुणएणं मालागारेणं सद्धि समणं भगवं महावीरं तिक्खुत्तो जाव पज्जुवासति, तते णं समणे भगवं महावीरे सुदंसणस्स समणो० अज्जुणयस्स मालागारसस्स तीसे य० धम्मकहा, सुदंसणे पडिगते, तए णं से अज्जुणते समणस्स० धम्मं सोच्चा हट्ट० सद्दहामि गं भंते! णिग्गेयं पावयणं जाव अब्भुट्ठेमि, अहासुहं, त० से अज्जुणते माला० उत्तर० सयमेव पंचमुट्ठियं लोयं करेति जाव अणगारे जाते जाव विहरति, तते णं से अज्जुणते अणगारे जं चेव दिवस मुंडे जाव पव्वइते तं चेव दिवसं समणं भगवं महावीरं वंदति त्ता इमं एयारूवं अभिग्गहं उग्गिण्हति कप्पइ मे जावज्जीवाते छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्तिकट्टु अयमेयारूवं अभिग्गहं ओगेण्हति त्ता जावज्जीवाए जाव विहरति, तते णं से अज्जुणते अणगारे छट्ठक्खमणपारणयंसि पढमपोरिसीए सज्झायं करेति जहा गोयमसामी जाव अडति, तते णं ते अज्जुणयं अणगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं व० इमे णं मे पितामारते भाया० भगिणी० भज्जा० पुत्त० धूया० सुण्हा० इमेण मे अन्नतरे सुयणसंबंधिपरियणे मारिएत्तिकट्टु अप्पेगतिया अक्कोसंति अप्पे० हीलंति निदंति खिसंति गरिहंति तज्जेति तालेति, तते णं से अज्जुणते अणगारे तेहिं बहूहिं इत्थीहि य पुरिसेहि य डहरेहि श्री आगमगुणमंजूषा- ७२३ ॐ SOTOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy