SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ Gi७$$$$$$$$$$$$$$ (८) अंतगडदसाओ . वग्ग, १० अज्झयणं, · वग्ग, १ - १० अज्झयणं ( ६J 5 555ERSORY YOU C$明明听听听听听听听听听听听听听听听听乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听乐乐乐 खलु कण्हा ! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स साहिज्जे दिन्ने. कहण्णं भंते ! तेणं पुरिसेणं गयसुकुमालस्सणं साहेज्ने दिन्ने ? तए णं अरहा अरिट्ठनेमि कण्हं वासुदेवं एवं व०-से नूणं कण्हा ! ममं तुमं पायवंदए हव्वमागच्छमाणे बारवतीए नयरीए एगं पुरिसं पाससि जाव अणुपविसिते, जहा णं कण्हा ! तुम तस्स पुरिसस्स साहिजे दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसहस्ससंचितं कम्म उदीरेमाणेणं बहुकम्मणिज्जरत्थं साहिज्जे दिन्ने. तते णं से कण्हे वासुदेवे अरहं अरिट्ठनेमि एवं व०-से णं भंते ! पुरिसे मते कह जाणियव्वे ?, तए णं अरहा अरिट्ठ० कण्हं वासुदेवं एवं व०-जे णं कण्हा ! तुम बारवतीए ववरीए अणुपविसमाणं पासेत्ता ठितए चेव ठितिभेएणं कालं करिस्सति तण्णं तुम जाणेज्जासि एस णं से पुरिसे. तते णं से कण्हे वासुदेवे अरहं अरिठ्ठनेमि वंदति नमंसति त्ता जेणेव आभिसेयं हत्थिरयणं तेणेव उवा० त्ता हत्थिं दुरूहति त्ता जेणेव बारवती नगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोभिलमाहणस्स कल्लं जाव जलते अयमेयारूवे अन्भत्थिए० समुप्पन्ने एवं खलु कण्हे वासुदेवे अरहं अरिट्ठनेमि पायवंदए निग्गते तं नायमेयं अरहता विन्नायमेयं अरहता सुतमेयं अरहता सिट्ठमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्सतं न नज्जतिणं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सतित्तिकटु भीते० सयातो गिहातो पडिनिक्खमति कण्हस्स वासुदेवस्स बारवतिं नगरिं अणुपविसमाणस्स पुरतो सपक्खिं सपडिदिसिंहव्वमागते. तते णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते० ठिते य चेव ठितिभेयं कालं करेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते. तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति त्ता एवं व०-एस णं देवाणुप्पिया ! से सोमिले माहणे अप्पत्थियपत्थए जाव परिवज्जिते जेणं ममं सहोयरे कनीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविएत्तिकटु सोमिलं माहणं पाणेहिं कड्ढावेति त्ता मूमिं पाणिएणं अब्भोक्खावेति त्ता जेणेव सते गिहे तेणेव उवागते सयं गिहं अणुपविढे. एवं खलु जंबू ! जाव स० अंत० तच्चस्स वग्गस्स अट्ठमज्झयणस्स अयमढे पं०।६। नवमस्स उक्खेवओ. एवं खलु जंबू ! तेणं कालेणं० बारवतीए नयरीए जहा पढमए जाव विहरति. तत्थ णं बारवतीए बलदेवे नामं राया होत्था वन्नओ. तस्स णं बलदेवस्स रन्नो धारिणीनामं देवी होत्था वन्नओ. तते णं सा धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नाम कुमारे पन्नासं कन्नाओ पन्नासओ दाओ चोद्दस पुव्वाइं अहिज्जति वीसं वासाइं परियातो सेसं तं चेव सेत्तुओ सिद्धे. निक्खेवओ। एवं दुम्मुहेवि कूवदारएवि. तिन्निवि बलदेवधारिणीसुया, दारुएवि एवं चेव, नवरं वसुदेवधारिणिसुते. एवं अणाधिट्ठीवि वसुदेवधारिणीसुते. एवं खलु जंबू ! समणेणं जाव सं० अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरसमस्स अज्झयणस्स अयढे पं० वग्गो३ | ७ | जति णं भंते ! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अयमढे पं० चउत्थस्सके अट्ठे पं०?. एवं खलु जंबू ! सम० जाव सं० [चउत्थस्स वग्गस्स दस अज्झयणा] पं० तं०- 'जालि मयालि उवयाली पुरिससेणे य वारिसेणे य। पज्जुन्न संब अनिरुद्धे सच्चनेमी य दढनेमी॥४॥ जति णं भंते ! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पं० पढमस्सणं० अज्झयणस्स के अट्ठे पं०?, एवं खलु जंबू ! तेणं का० बारवती नगरी तीसे जहा पढमे कण्हे वासुदेवे आहेवच्चं जाव विहरति, तत्थ णं बारवतीए नगरीए वसुदेवे राया धारिणी वन्नतो जहा गोयमो नवरं जालिकुमारे पन्नासतो दातो बारसंगी सोलस वासा परिताओ सेसं जहा गोयमस्स' जाव सेत्तुळे सिद्धे । एवं मयाली उवयाली पुरिससेणे य वारिसेणे य एवं पज्जुन्नेवित्ति नवरं कण्हे पिया रुप्पिणी माता, एवं संबेऽवि, नवरं जंबवती माता, एवं अनिरुद्धेवि नवरं पज्जुन्ने पिया वेदब्भी माया, एवं सच्चनेमी. नवरं समुद्दविजये पिता सिवा माता, दढनेमीवि, सठ्ठ एगगमा. चउत्थवग्गस्स निक्खेवओ। वग्गो ४८ । जति णं भंते ! सम० जाव सं० चउत्थमस्स वग्गस्स अयमढे पन्नत्ते पंचमस्स वग्गस्स अंतगडदसाणं समरेणं जाव सं० के अट्टे पं० १. एवं खलु जंबू ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झ० पं० तं०. पउमावती य गोरी गंधारी लक्खणा सुसीमा य । जंबवइ सच्चभामा रूप्पिणि मूलसिरि मूलदत्तावि ॥५॥ जति णं भंते ![ पंचमस्स वग्गस्स दस अज्झयणा ] पं० पढमस्स णं भंते ! अज्झयणस्स के अढे पं०?. एवं खलु जंबू ! तेणं कालेणं० बारवती नगरी जहा पढमे जाव कण्हे वासुदेवे आहे. जाव विहरति. तस्सणं कण्हस्स वासु० पउमावती नाम देवी होत्था GQ明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 www.jainelibrary.or LEDPawatastDocaonaluice.gnly. MANTIT-1-1-1-1-1-1-1-1-RRENEFICLE LencLeucc श्री भाजपा १. 544545455555555555EELS IF LEM
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy