SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ POR OTC%乐乐乐乐中乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐 乐乐乐乐乐乐 KOR9555555555555555 (८) अंतगडदसाओ ३ वग्ग - १३ अग्झयणं [५] 5555555555555555OOR विप्पजहियव्वा भविस्संति तं इच्छणं देवाणुप्पिया ! तुब्भेहिं अब्भणुचण्णाये अरहतो अरिट्ठ० अंतिए जाव पव्वइत्तए, तते णं तं गयसुकुमालं कणहे वासु० अम्मापियरो य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते० ताहे अकामाई चेव एवं वदासी-तं इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरि पासित्तए निक्खमणं जहा महाबलस्स जाव तमाणाते तहा० तहा जाव संजमित्तते, से गय० अणगारे जाते ईरिया० जाव गुत्तबंभयारी, तते णं से गयसुकुमारे जं चेव दिवसं पव्वतिते तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि जेणेव अरहा अरिट्ठनेमी तेणेव उवा० त्ता अरहं अरिठ्ठनेमि तिकखुत्तो आयाहिणपयाहिणं० वंदति णमंसति त्ता एवं वदासी-इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपज्जित्ताणं विहरेत्तते, अहासुहं देवाणु०!, तते णं से गय० अण० अरहता अरिट्ठ० अब्भणुन्नाए समाणे अरहं अरिठ्ठनेमि वंदति णमंसति त्ता अरहतो अरिट्ठ० अंति० सहसंबवणाओ उज्जाणाओ पडिणिक्खमति त्ता जेणेव महाकाले सुसाणे तेणेव उवागते त्ता थंडिल्लं पडिलेहेति त्ता उच्चारपासवणभूमि पडिलेहेति त्ता ईसिंपन्भारगएणं कारणं जाव दोवि पाए साहटु एगराई * महापडिमं उसंपज्जित्ताणं विहरति, इमे य णं सोमिले माडणे सामिधेयस्स अट्ठाते बारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दब्भे य कुसे य पत्तामोडं च गेण्हति त्ता ततो पडिनियत्तति त्ता महाकालस्स कुमारस्स वेरनिजायणं करेत्तते, एवं संपेहेति त्ता दिसापडिलेहणं करेति त्ता सरसं मट्टियं गेण्हति त्ता जेणेव गयसुकुमाले अणगारे तेणेव उवा०त्ता गयसूमालस्स कुमारस्स मत्थए मट्टियाए पालिं बंधइत्ता जलंतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्लेणं गेण्हइ त्ता गयसूमालस्स अणगारस्स मत्थए पक्खिवति त्ता भीए० तओ खिप्पामेव अवक्कमइत्ता जामेव दिसं पाउब्भूते०, तते णं तस्स गयसूमालस्स अणगारस्स सरीरयंसि वेयणा पाउन्भूता उज्जला जाव दुरहियासा, तते णं से गय० अणगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेति, तए णं तस्स गय० अण तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकर अपुव्वकरणं अणुपविट्ठस्सअणुत्तरे जाव केवलवरनाणदंसणे समुप्पण्णे, ततोपच्छा सिद्धे जावप्पहीणे, तत्थ णं अहासंनिहितेहिं देवेहिं सम्मं आराहितंतिकटु दिव्वे सुरभिगंधोदए वुढे दसद्धवन्ने कुसुमे निवाडिते चेलुक्खेवे कए दिव्वे य गीयगंधव्वनिनाये कए यावि होत्था, तते णं से कण्हे वासुदेवे कल्लं पाउप्पभायाते जाव जलंते पहाते जाव विभूसिए हत्थिखंधवरगते सकोरेंटमल्लदामेणं छत्तेणं धरेज्ज० सेयवरचामराहिं उधुव्वमाणीहिं महयाभडचडगरपहकरवंदपरिक्खित्ते बारवतिंणगरि मज्झंमज्झेणं जेणेव अरहा अरिट्ठ० तेणेव पहारेत्थ गमणाए, तते णं से कण्हे वासुदेवे बारवतीए नयरीए मज्झमज्झेणं निग्गच्छमाणे एक्कं पुरिसं पासति जुन्नं जराज्ज्जरियदेहं जाव किलंतं, महातिमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहिया रत्थापहातो अंतोगिहं अणुप्पविसमाणं पासति. तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणट्ठाए हत्थिखंधवरगते चेव एगं इट्टगं गेण्हति त्ता बहिया रत्थापहाओ अंतोगिह अणुप्पवेसेति. तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहिताते समाणीते अणेगेहिं पुरिससतेहिं से महालए इट्टगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए. ततेणं से कण्हे वासुदेवे बारवतीए नगरीए मज्झमज्झेणं णिग्गच्छति त्ता जेणेव अरहा अरिट्ठनेमि तेणेव उवागते त्ता जाव वंदति णमंसति त्ता गयसुकुमालं अणगारं अपासमाणे अरहं अरिट्ठनेमि वंदति णमंसति त्ता एवं व०-कहिणं भंते ! से म ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे जाणं अहं वंदामि नमसामि? ततेणं अरहा अरिट्ठनेमि कणहं वासुदेवं एवं व०-साहिए णं कण्हा ! गयसुकुमालेणं अणगारेणं अप्पणो अट्टे. तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं वदासी-कहण्णं भंते ! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अढे ?. तते [अरहा अरिट्ठनेमि कण्हं वासुदेवं एवं व०-एवं खलु कण्हा ! गयसुकुमाले णं अणगारे णं ममं कल्लं पुव्वावरणहकालसमयंसि वंदइ णमंसति त्ता एवं व०-इच्छामि णं उवसंपज्जित्ताणं विहरति. तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासत्ति त्ता आसुरूत्ते जाव सिद्धे. तं एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अढे २. तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं व०- केस णं भंते ! से पुरिसे अप्पत्थियपत्थए जाव परिवज्जिते जेणं ममं सहोदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियातो ववरोविते. तए णं अरहा अरिडुनेमि कण्हं वासुदेवं एवं०-मा णं कण्हा ! तुमं तस्स पुरिसस्स पदोसमावज्जाहि. एवं mer055555555555555$श्री आगमगुणमंजूषा - ७१८555555555555555555555555FOOR $乐乐乐听听听听听听听听听听圳明明明明明明明明明明明明明明明明明明明明垢听听听听听听听听听听听付 म 55555aman
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy