SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ ROR55555555555555 (८) अंतगडदसाओ ३ वग्ग - १३ अज्झयणं [१] 步步步步步步步步步步步QOS 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐玩乐乐 र सरिसते जाव नलकुब्बरसमाणे सत्त पुत्ते पयाता, नो चेव णं मए एगस्सवि बालत्तणते समणुभूते, एसवियं णं कण्हे वासुदेवे छण्हं छण्ह मासाणं मम अंतियं पायवंदते हव्वमागच्छति. तं धन्नातो णं ताओ अम्मयाओ जासि मण्णे णियगकुच्छिसंभूतयाइं थणदुद्धलुद्धयाई महुरसमुल्लावयाई मंमणपजंपियाई थणमूलकक्खदेसभागं अभिसरमाणातिं मुद्धयाइं पुणो य कोमलकमलोवमेहिं हत्थेहिं गिण्हऊण उच्छंगि णिवेसियाई देति समुल्लावते सुमहुरे पुणो २ मंजुलप्पभणिते, अहं णं अधन्ना अपुन्ना अकयपुन्ना एत्तो एक्कतरमपि न पत्ता, ओहय० जाव झियायति, इमं च णं कण्हे वासुदेवे हाते जाव विभूसिते देवतीए देवीए पायवंदते हव्वमागच्छति, ततेणं से कण्हे वासुदेवे देवई देवि० पासति त्ता देवतीए देवीए पायग्गहणं करेति त्ता देवती देवीं एवं व०- अन्नदा णं अम्मो! तुब्भे ममं पासेत्ता हट्ठ जाव भवह. किण्णं अम्मो! अज्ज तुम्मे ओहय जाव झियायह ?, तए णं सा देवती देवी कण्हं वासुदेवं एवं व० - एवं खलु अहं पुत्ता ! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव णं मए एगस्सवि बालत्तणे अणुभूते तुमंपिय णं पुत्ता ! ममं छण्हं २ मासाणं अंतियं पादवंदते हव्वमागच्छसि तं धन्नाओ णं ताओ अम्मयातो जाव झियायामि, तएणं से कण्हे वासुदेवे देवतिं देवि एवं व०- मा णं तुन्भे अम्मो ! ओहय जाव झियायह अहण्णं तहा घत्तिस्सामि जहा णं ममं सहोदरे कणीयसे भाउए भविस्सतीतिकटु देवतिं देवि ताहिं इट्टाहिं वग्गूहिं समासासेति त्ता ततो पडिनिक्खमति त्ता जेणेव पोसहसाला तेणेव उवा०त्ता जहा अभओ नवरं हरिणेगमेसिस्स अट्ठमभत्तं पगेण्हति जाव अंजलिं कटु एवं व०- इच्छामि णं देवाणु० ! सहोदरं कणीवसं भाउयं विदिण्णं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं व०- होहिति णं अम्मो ! मम सहोदरे कणीयसे भाउएतिकट्ट देवतिं ताहिं इठ्ठाहिं जाव आसासेति जामेव दिसंपाउन्भूते तामेव दिसं पडिगते, तएणं सा देवती देवी अन्नदा कदाई तंसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाढया हट्ठहियया परिवहति, तते णं सा देवती देवी नवण्हं मासाणं जासुमणारत्तबंधुजीवतलक्खारससरसपारिजातकतरुणदिवाकरसमप्पभं सव्वनयणकंतं सुकुमालं जाव सुरूवं गततालुयसमाणं दारयं पयाया जम्मणं जहा मेहकुमारे जाव जम्हा णं अम्हं इमे दारते गततालुसमाणे तं होउ णं अम्ह एतस्स दारगस्स नामधेज्जे गयसुकुमाळे २, तते णं तस्स दारगस्स अम्मापियरो नामं करेति गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था, तत्थणं (१२६) वारवतीए नगरीए सोमिले नाम माहणे परिवसति अड्ढे रिउव्वेद जाव सुपरिनिहिते यावि होत्था, तस्सणं सोमिलमाहणस्स सोमसिरी नाम माहणी होत्था सुमाल०, तस्सणं सोमिलस्स धूता सोमसिरीए माहणीए अत्तया सोमानामं दारिया होत्था सोभला जाव सुरूवा रूवेणं जाव लावण्णेणं उक्किट्ठा उक्किट्ठसरीरा यावि होत्या. तते णं सा सोमा दारिया अन्नया कदाई पहाता जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता सतातो गिहातो पडिनिक्खमति त्ता जेणेव रायमग्गे तेणेव उवा० त्ता रायमगंसि कणगतिंदूसएणं कीलमाणी चिट्ठति, तेणं कालेणं० अरहा अरिट्ठिनेमी समोसढे परिसा निग्गया, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धडे समाणे ण्हाते जाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरगते सकोरंट० छत्तेणं धरेज्जमाणेणं सेअवरचामराहिं उधुव्वमाणीहिं बारवईए नयरीए मज्झंमज्झेणं अरहतो अरिट्ठनेमिस्स पायवंदते णिग्गच्छमाणे सोमं दारियं पासति त्ता सोमाए दारियाए रूवेण य जोव्वणेण य लावण्णेण य जाव विम्हिए, तए णं कण्हे० कोडुंबियपुरिसे सद्दावेइत्ता एवं व०- गच्छह णं तुब्भे देवाणु० ! सोमिलं माहणं जायित्ता सोमं दारियं गेण्हह त्ता कन्नंतेउरंसि पक्खिवह, तते णं एसा गयसुकुमालस्स कुमारस्स भारिया भविस्सति, तते णं कोडुंबिय जाव पक्खिवंति, ततेणं से कण्हे वासुदेवे बारवतीए मज्झंमज्झेणं णिग्गच्छित्ता जेणेव सहसंबवणे उज्जाणे जाव पज्जुवासति, तते णं अरहा अरिट्ठनेमि कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य० धम्मकहा, कण्हे पडिगते, तते णं से गयसकमाले अरहतो अरिट्ठ० अंतियं धम्म सोच्चा जं नवरं अम्मापियरं आपुच्छामि जहा मेहो महेलियावजं जाव वडिढयकुले तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धडे समाणे जेणेव गयसुकुमाले तेणेव उवागच्छति त्ता गयसुकुमाजं आलिंगति त्ता उच्छंगे निवेसेति त्ता एवं व०- तुम ममं सहोदरे कणीयसे भाया तं मा णं तुमं देवाणु० ! . इयाणिं अरहतो० मुंडे जाव पव्वयहि, अहण्णं बारवतीए नयरीए महया २ रायाभिसेएणं अभिसिचिस्सामि, तते णं से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वुत्ते समाणे ॥ २ तसिणीए संचिट्ठति, तए णं से गयसुकुमाले कण्हं वासुदेवं अम्मापियरो य दोच्चंपि तच्चपि एवं व०- एवं खलु देवाणु० ! माणुस्सयाकामा खेलासवा जाव amerikavrewic mucwere pucceururcelect श्री भाITHAIमंजषा - 10.10 L ite terrrrrrrrrr------ MONC$$$$$FFFFFFFああ明FFFFFFFFFFFFFFFFFFFFFFああああああFFFFFFTO Redu IMALIS ww.jainelibraryam
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy