SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ (८) अतगडदसाओ वग्ग, १० अज्झयण [७] 听听听听听听听听听听听听听听听 OTC8听听听听听听乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明F5CM वन्नओ. तेणं कालेणं० अरहा अरिट्ठनेमी समोसढे जाव विहरति. कण्हे वासुदेवे णिग्गते जाव पज्जुवासति. ततेणं सा पउमावती देवी इमीसे कहाए लद्धट्ठा हट्ठ० जहा देवती जाव पज्जुवासति. तए णं अरिहा अरिट्ठ० कण्हस्स वासुदेवस्स पउमावतीए य धम्मकहा परिसा पडिगता, तते णं कण्हे० अरहं अरिट्ठनेमिं वंदति णमंसतित्ता एवं व०.इमीसे णं भंते ! बारवतीए नगरीए नवजोयणा जाव देवलोगभूताए किंमूलाते विणासे भविस्सति ?. कण्हाति ! अरहा अरिट्ठ० कण्हं वासु० एवं व०.एवं खलु कण्हा ! इमीसे बारवतीए नयरीए नवजोयणा जाव भूयाए सुरग्गिदीवायणमूलाए विणासे भविस्सति. कण्हस्स वासुदेवस्स अरहतो अरिट्ठ० अंतिए एयं सोच्चा निसम्म एवं अब्भत्थिए० धन्नाणं ते जालिमयालिपुरिससेणवारिसेणपज्जुन्नसंबअनिरूद्धदढनेमिसच्चनेमिप्पभियतो कुमाराजे णं चइत्ता हिरण्णं जाव परिभाएत्ता अरहतो अरिट्ठनेमिस्स अंतियं मुंडा जाव पव्वतिया, अहण्णं अधन्ने अकयपुन्ने रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिते० नो संचाएमि अरहतो अरिट्ठ जाव पव्वतित्तए, कण्हाइ ! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०. से नूणं कण्हा ! तव अयमब्भत्थिए०-धन्ना णं ते जाव पव्वतित्तते. से नूणं कण्हा ! अढे समढे ?. हंता अत्थि. तं नो खलु कण्हा ! तंएवं भूतं वा भव्वं वा भविस्सति वा जन्नं वासुदेवा चइत्ता हिरण्णं जाव पव्वइस्संति, सेकेणतुणं भंते ! एवं वुच्चइ-न एयं . भूयं वा जाव पव्वतिस्संति?. कण्हाति ! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०-एवं खलु कण्हा ! सव्वेवि यणं वासुदेवा पुव्वभवे निदाणकडा, से एतेणतुणं कण्हा ! एवं वुच्चति-न एयं भूयं० पव्वइस्संति, ततेणं से कण्हे वासु० अरहं अरिट्ठ० एवं व०--अहंणं भंते ! इतो कालमासे कालं किच्चा कहिं गमिस्सामि कहिं उववज्जिस्सामि?, तते णं अरिहा अरिट्ठ० कण्हं वासु० एवं व०- एवं खलु कण्हा ! बारवतीए नयरीए सुरदीवायणकोवनिहड्ढाए अम्मापिइनियगविप्पहूणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिटिठल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिते कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढवीसिलापट्टए पीतवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविप्पमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताए उववज्जिहिसि, तते णं कण्हे वासुदेवे अरहतो अरिट्ठ० अंतिए एयमठें सोच्चा निसम्म ओहय जाव झियाति. कण्हाति ! अरहा अरिट्ठ० कण्हं वासुदेवं एवं व०-माणं तुम देवाणुप्पिया ! ओहय जाव झियाहि, एवं खलु तुम देवाणु०! तच्चातो पुढवीओ उज्जलियाओ अणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुम बहूइं वासाइं केवलिपरियागं पाउणेत्ता सिज्झिहिसि०. तते णं से कण्हे वासुदेवे अरहतो अरिट्ठ० अंतिए एयमé सोच्चा निसम्म हट्ठतुट्ठ० अप्फोडेति त्ता वग्गति त्ता तिवतिं छिंदति त्ता सीहनायं करेति त्ता अरहं अरिट्ठनेमिं वंदति णमंसति त्ता तमेव अभिसेक्कं हत्थिं दुरूहति त्ता जेणेव बारमती णगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पच्चोरूहति जेणेवई बाहरिया उवट्ठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति त्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयति त्ता कोडंबियपुरिसे सद्दावेति त्ता एवं व०-गच्छह णं तुब्भे देवाणु० ! बारवतीए नयरीए सिंघाडग जाव उग्रोसेमारा २ एवं वयह-एवं खलु देवाणुप्पिया ! बारवतीए नयरीए नवजोयणा जाव भूयाए सुरग्गिदीवायणमूलाते विणासे भविस्सति तं जो णं देवा० ! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे वा तलवरे वा माडंबियकोडुंबियइब्भसेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिट्ठनेमिस्स अंतिए मुंडे जाव पव्वइत्तए तं णं कण्हे वासुदेवे विसज्जेति, पच्छातुरस्सवि य से अहापवित्तं वित्तिं अणुजाणति महता इड्ढीसक्कारसमुदएण य से निक्खमणं करेति, दोच्चंपि तच्चपि घोसणयं घोसेहत्ता मम एयं० पच्चप्पिणह, तए णं ते कोडुंबिय जाव पच्चप्पिणंति, तते णं सा पउमावती देवी अरहतो० अंतिए धम्म सोच्चा निसम्म हट्ठतुट्ठ जावहियया अरहं अरिट्ठनेमीं वंदति णमंसति त्ता एवं व०- सद्दहामि णं भंते ! णिग्गंथं पावयणं० से जहेतं तुब्भे वदह, जं नवरं देवाणु० कण्हं वासुदेवं आपुच्छामि तते णं अहं देवा० ! अंतिए मुंडा जाव पव्वयामि, अहासुहं०, तए णं सा पउमावती देवी धम्मियं जाणप्पवरं दुरूहति त्ता जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागच्छति त्ता धम्मियातो जाणातो पच्चोरूभति त्ता जेणेव कण्हे वासुदेवे ते० उ० करयल० कटु एवं व०-इच्छामि णं २ देवाणु० ! तुब्भेहिं अब्भणुण्णाता समाणी अरहतो अरिट्ठनेमिस्स अंतिए मुंडा जाव पव्व०, अहासुहूं०, तए णं से कण्हे वासुदेवे कोडंबिते सद्दावेति त्ता एवं व०xercFFFFFFFFFFFFFFFFFFFFF[ श्री आगमगुणमंजूषा - ७२० 555FFFFFFFFFFFFFFFFFFFFFFONOK 乐明明明明明明明明明明乐明乐乐明明编乐乐乐乐乐乐乐乐乐乐乐乐乐乐 乐乐乐乐乐听听听听听听听听听听听明Q
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy