________________
Xo9555555555555555
(ख) उवासगदसाओ८ महासयए [१६]
3555555555555555 FOXOS
CO乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
सद्दालपुत्तं समणोवासयं दोच्चंपि तच्चपि एवं व०- हंभो सद्दालपुत्ता समणोवासया ! तं चेव भणइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवेणं दोच्चंपि ॥ तच्चपि एवं वुत्तस्स समाणस्स अयं अज्झत्थिए० समुप्पन्ने, एवं जहा चुल्लणीपिया तहेव चिन्तेइ, जेणं ममं जेट्ठ पुत्तं० जेणं ममं मज्झिमयं पुत्तं० जेणं ममं कणीयसं
पुत्तं जाव आयश्चइ जाविय णं ममं इमा अग्गिमित्ता भारिया समसुहृदुक्खसहाइया तंपिय इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घाएत्तए त सेयं खलु ममं एयं पुरिसं गिण्हित्तएत्तिकटु उद्धाइए जहा चुल्लणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ-सेसं जहा चुल्लणीपियावत्तव्वया नवरं अरुणभू(चू)ए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ०, निक्खेवो । ४५ ।। [सद्दालपुत्तज्झयण | ७|| [अट्ठमस्स उक्खेवओ, एवं खलु जम्बू ! तेणं कालेणं० रायगिहे नयरे गुणसीले चेइए सेणिए राया, तत्थ णं रायगिहे महासयए नामं गाहावई परिवसइ अड्ढे जहा आणन्दो नवरं अट्ठ हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ वूडिढपउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था अहीण जाव सुरूवाओ, तस्स णं महासयगस्स रेवईए भारियाए कोलघरियाओ अट्ठ हिरण्णकोडीओ अट्ठ वया दसगोसाहस्सिएणं वएणं होत्था, अवसेसाणं दुवालसण्हं भारियाणं कोलघरिया एगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था। ४६ । तेणं कालेणं० सामी समोसढे परिसा निग्गया जहा आणन्दो तहा निग्गच्छइ तहेव सावयधम्म पडिवज्जइ नवरं अट्ठ हिरण्णकोडीओ सकंसाओ उच्चारेइ अट्ठ वया, रेवईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसं मेहुणविहिंपच्चक्खाइ, सेसं सव्वं तहेव, इमं च णं एयारूवं अभिग्गहं अभिगिण्हइ- कल्लाकल्लिं कप्पइ मे बेदोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए, तए णं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तए णं समणे भगवं महावीरे बहिया जणवयविहारं ॥ विहरइ । ४७ । तए णं तीसे रेवईए गाहावइणीए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि कुडुम्ब जाव इमेयारूवे अज्झत्थिए० एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं विघाएणं नो संचाएमि महासयएणं समणोवासएणं सद्धिं उरालाइं माणुस्सयाई भोगभोगाइं भुञ्जमाणी विहरित्तए तं सेयं खलु ममं एयाओ दुवालसवि सवत्तियाओ अग्गिप्पओगेण वा सत्थपओगेण वा विसप्पओगेण वा जीवियाओ ववरोवित्ता एयासिं एगमेगं हिरण्णकोडिं एगमेगं वयं च सयमेव उवसम्पज्जित्ताणं महासयएणं समणोवासएणं सद्धिं उरालाइं जाव विहरित्तए, एवं सम्पेहेइ त्ता तासिं दुवालसण्हं सवत्तीणं अन्तराणि य छिद्दाणि य विवराणि (विरहाणि प्र०) य पडिजागरमाणी विहरइ, तए णं सा रेवई गाहावइणी अन्नया कयाई तासिंदुवालसण्हं सवत्तीणं अन्तरं जाणित्ता छ सवत्तीओ सत्थपओगेणं उद्देवेइ त्ता छ सवत्तीओ विसप्पओगेणं उद्दवेइ त्ता तासिं दुवालसण्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं च वयं सयमेव पडिवज्जइ त्ता महासयएणं समणोवासएणं सद्धिं उरालाइं भोगभोगाइं भुञ्जमाणी विहरइ, तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया जाव अज्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेरि य तलिएहि य भज्जिएहि य सुरं च महुं च मेरगं च मज्जं च सीधुं च पसन्नं च आसाएमाणी विहरइ।४८। तएणं रायगिहे नयरे अन्नया कयाई अमाघाए घुढे यावि होत्था, तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया० कोलघरिए पुरिसे सद्दावेइ त्ता एवं व०. तुब्भे देवाणुप्पिया ! मम कोलघरिएहितो वएहिंतो कल्लाकल्लिं दुवें दुवे गोणपोयए उद्देवेह त्ता ममं उवणेह, तए णं ते कोलघरिया पुरिसा रेवईए गाहावइणीए तहत्ति विणएणं पडिसुणन्ति त्ता रेवईए गाहावइणीए कोलघरिएहितो वएहितो कल्लाकल्लिं दुवे दुवे गोणपोयए वहेन्ति त्ता रेवईए गाहावइणीए उवणेन्ति तएणं सारेवई गाहावइणी तेहिंगोणमंसेहिं सोल्लेहि य० सुरं च० आसाएमाणी० विहरइ ।४९। तएणं तस्स महासयगस्स समाणोवासगस्स बहूहिँ सील जाव भावेमाणस्स चोइस संवच्छरा वइक्कन्ता एवं तहेव जेठ्ठपुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ, तए णं सा रेवई गाहावइणी मत्ता लुलिया विइण्णकेसी उत्तरिज्जयं विकड्ढेमाणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव उवागच्छइ त्ता मोहुम्मायजणणाई सिङ्गारियाई इत्थिभावाइं उवदंसेमाणी २ महासययं समणोवासयं एवं व०. हंभो महासयया ! समणोवासया धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकडिया० धम्मपिवासिया० किण्णं तुम्भं देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा जण्णं तुमं मए 5444ELEMEEEEEEEEEEEENA TIMILIAME55555555555555
OOK
G乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
(OEducation International 2010-03
ainelibrary