________________
HORO
(७) उवासगदसाओ ८ महासयए [१७]
सद्धिं उरालाई जाव भुञ्जमाणे नो विहरसि ?, तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमहं नो आढाइ नो परियाणाइ अणाढायमाणे अपरियाणमाणे तुसिणी धम्मज्झाणो गए विहरइ, तए णं सा रेवई गाहावइणी महासययं समणोवासयं दोच्वंपि तच्वंपि एवं व०. हंभो तं चेव भणइ सोवि तहेव जाव अणाढायमाणे अपरियाणमाणे विहरइ, तए णं सा रेवई गाहावइणी महासयएणं समणोवासएरं अणाढाइज्नमाणी अपरियाणिज्नमाणी जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । ५० । तए णं से महासयए समणोवासए पढमं उवासगपडिमं उवसम्पज्जित्ताणं विहरई, पढमं० अहासुतं जाव एक्कारसऽवि, तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसन्तए जा,, तए णं तस्स महासययस्स समणोवासयस्स अन्नया कयाई पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए० एवं खलु अहं इमेणं उरालेणं जहा आणन्दो तहेव- अपच्छिममारणन्तियसंलेहणाझूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकङ्खमाणे विहरइ, तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिणाणे समुप्पन्ने पुरत्थिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पास, एवं दक्खिणेणं पच्चत्थिमेणं उत्तरेणं जाव चुल्लहिमवन्तं वासहरपव्वयं जाणइ पासइ अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सट्ठिइयं जाणइ पासइ । ५१ । तए णं सा रेवई गाहावइणी अन्नया कयाई मत्ता जाव उत्तरिज्जयं विकड्ढेमाणी २ जेणेव महासयए समणोवासए तेणेव उवागच्छइ त्ता महासययं तहेव भणइ जाव दोच्चंपि तच्वंपि एवं व०- हंभो तहेव, तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्वंपि एवं वुत्ते समाणे आसुरुत्ते० ओहिं पउञ्झइ त्ता ओहिणा आभोएइ त्ता रेवई गाहावइणिं एवं व०- हंभो रेवइ ! अपत्थियपत्थिए० एवं खलु तुमं अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अट्टदुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सट्ठिइएस नेरइएस नेरइयत्ताए उववज्जिहिसि, तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं एवं वृत्ता समाणी एवं व०- रुट्ठे णं ममं महासयए समणोवासए हीणे णं ममं महासयए समणो अवज्झायाणं अहं महासयएणं समणोवासएणं न नज्जइ णं अहं केणवि कुमारेणं मारिज्जिस्सामित्तिकट्टु भीया तत्था तसिया उव्विग्गा सञ्जायभया सणियं २ पच्चोसक्कइ त्ता जेणेव सए गिहे तेणेव उवागच्छइ त्ता ओहय जाव झियाइ, तए णं सा रेवई गाहावइणी अन्तो सत्तरत्तस्स अलसएणं वहिणा अभिभूया अय्टदुट्टवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सट्ठिइएस नेरइएस नेरइयत्ताए उववन्ना । ५२ । तेणं काले समणे भगवं महावीरे समोसरणं जाव परिसा पडिगया, गोयमाइ ! समणे भगवं महावीरे० एवं व० एवं खलु गोयमा ! इहेव रायगिहे नयरे ममं अन्तेवासी महासयए नामं समणोवासए पोसहसालाए अपच्छिममारणन्तियसंलेहणाझूसणाझसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकङ्खमाणे विहरइ, तणं तस्स महासयगस्स रेवई गाहावइणी मत्ता जाव विकड्ढेमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ त्ता मोहुम्माय जाव एवं व० - तहेव जाव दोच्चपि एवं व०, तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्वंपि तच्वंपि एवं वुत्ते समाणे आसुरुत्ते० ओहिं पञ्जइ त्ता ओहिणा आभोएइ त्ता रेवइं गाहावइणिं एवं व०- जाव उववज्जिहिसि, नो खलु कप्पर गोयमा ! समणोवासगस्स अपच्छिमजावझूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो सन्तेहिं तच्छंहिं तहिएहिं सब्भूएहिं अणिट्ठेहिं अकन्तेहिं अप्पिएहिं अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया ! तुमं महासययं समणोवासयं एवं वयाहि नो खलु देवाणुप्पिया ! कप्पइ समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइ क्खियस्स परो सन्तेहिं जाव वागरित्तए, तुमे य देवाप्पिया ! रेवई गाहावइणी सन्तेहिं० अणिट्ठेहिं० वागरणेहिं वागरिया तं णं तुमं एयस्स ठाणस्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवज्जाहि, तए णं भगवं गोय समणस्स भगवओ महावीरस्स तहत्ति एयमट्टं विणएणं पडिसुणेइ त्ता तओ पडिणिक्खमइ त्ता रायगिहं नयरं मज्झंमज्झेणं अणुप्पविसइ त्ता जेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए समणोवासए तेणेव उवागच्छर, तए णं से महासयए समणोवासए भगवं गोयमं एज्नमाणं पासइत्ता जावहि भगवं गोयमं वन्दइ नमंसइ, तए णं से भगवं गोयमे महासययं समणो० एवं व० एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे एवमाइक्खइ भासइ
XOXO
श्री आगमगुणमंजूषा - ७१२
JOR