________________
FOR95555555555555555
उवासगदसाख ७ सदानपुत्ते १५]
5555555555ft + FOXO
$听听听听听听听听听听听听听听听听听听听听听听听听听听听 听听听听听听听听听听听听听听听听听听听听听
सारक्खमाणे सङ्घोवेमाणे निव्वाणमहावाडं साहत्थिं सम्पावेइ से तेणटेणं सद्दालपुत्ता ! एवं वुच्चइ समणे भगवं महावीरे महागोवे, आगए णं देवाणुप्पिया इहं महासत्थवाहे ?, के णं देवाणुप्पिया ! महासत्थवाहे ?, सद्दालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे, से केणटेणंह ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे उम्मग्गपडिवन्ने धम्ममएणं पन्थेणं सारक्खमाणे निव्वाणमहापट्टणाभिमुहे साहत्थिं सम्पावेइ से तेणद्वेणं सद्दालपुत्ता ! एवं वुच्चइ समणे भगवं महावीरे महासत्यवाहे, आगए णं देवाणुप्पिया ! इह महाधम्मकही ?. के णं देवाणुप्पिया ! महाधम्मकही ?, समणे भगवं महावीरे महाधम्मकही, से केणटेणं समणे भगवं महावीरे महाधम्मकही?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे महइमहालयंसि संसारंसि ॥ बहवे जीवे नस्समाणे विणस्समाणं;० उम्मग्गपडिवन्ने सप्पहविप्पणढे मिच्छत्तबलाभिभूए अट्ठविहकम्मतमपडलपडोच्छन्ने बहूहिं अद्वेहि य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताओ साहत्थिं नित्थारेइ से तेणटेणं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महाधम्मकही, आगए णं देवाणुप्पिया ! इहं महानिज्जामए ? बेणं देवाणुप्पिया? महानिज्जामए ? समणे भगवं महावीरे महानिज्जामए, से केणटेणं०?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे० बुड्ढमाणे उप्पियमाणे धम्ममईए नावाए निघाणतीराभिमुहे साहत्थिं सम्पावेइ से तेणद्वेणं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महानिज्जामए, तए णं से सद्दालपुत्ते समणोवासए गोसालं मखलिपुत्तं एवं व०- तुन्भे णं देवाणुप्पिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा (इयमेहाविणो पा०) इयविण्णाणपत्ता पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए ? नो तिणद्वे समढे, से केणद्वेण देवाणुप्पिया ! एवं वुच्चइ नो खलु पभू तुब्भे मम धम्मायरिण्णं जाव महावीरेणं सद्धिं विवादं करेत्तए?, सद्दालपुत्ता ! से जहानामए केइ पुरिसे तरुणे जुगवं जाव, निउणसिप्पोवगए एगं महं अयं एलयं वा सूयरं वा कुक्कुडं वा तित्तिरं वा वट्टयं वा लावयंवा कवोयंवा कविञ्जलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिंगंसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निच्चलं निप्फन्दं धरेइ एवामेव समणे भगवं महावीरे ममं बहूहिं अटेहि य हेऊहि य जाव वागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं निप्पट्ठपसिणवागरणं करेइ सेतेणटेणं सद्दालपुत्ता ! एवं वुच्चइ- नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए, तए णं से सद्दालपुत्ते समणोवसए गोसालं मङ्खलिपुत्तं एवं व०- जम्हा णं देवाणुप्पिया! तुभं मम धम्मायरियस्स जाव महावीरस्स सन्तेहिं तच्चेहिं तहिएहिं सन्भूएहिं भावेहिं गुणकित्तणं करेह तम्हाणं अहं तुब्भे पाडिहारिएणं पीढजावसंथारएणं उवनिमन्तेमि नो चेवणं धम्मोत्ति वा तवोत्ति वा तं गच्छह णं तुब्भे मम कुम्भारावणेसु पाडिहारियं पीढफलग जाव ओगिण्हित्ताणं विहरह, तए णं से गोसाले मङ्खलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाएइ बहूहिं आधवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नगराओ पडिणिक्खमइत्ता बहिया जणवयविहारं विहरइ।४४। तएणं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छरा वइक्कन्ता पणरसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स पुव्वरत्तावरत्तकाले एगे देवे अन्तियं पाउन्भवित्था, तए णं से देवे एगं महं नीलुप्पल जाव असिंगहाय सद्दालपुत्तं समणोवासयं एवं व० - जहा चुल्लणीपियस्स तहेव देवो उवसग्गं करेइ नवरं एक्कक्के पुत्ते नद मंससोल्लए करेइ जाव कणीयसं घाएइ त्ता जाव ' आयञ्चइ. तए णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ, तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव पासित्ता चउत्थंपि सद्दालपुत्तं समणोवासयं एवं
व०- हंभो सद्दालपुत्ता समणोवासया ! अपत्थियपत्थया जाव न भञ्जसि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मबिइज्जिया धम्माणुरागरत्ता के समसुहदुक्खसहाइया तं ते साओ गिहाओ नीणेमित्ता तव अग्गओ घाएमित्ता नव मंससोल्लए करेमित्ता आदाणभरियंसि कडाहयंसि अद्दहेमि त्ता तव गायं मंसेण शय सोणिएण य आयञ्चामि जहा णं तुमं अट्ठदुहट्ट जाव ववरोविज्जसि, तए णं से सहालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे
O FF55555555555555 श्री आगमगुणमंजूषा-७१०5555555555555555555555555