________________
(७) उबासगदसाओ ७ सदालपुत्ते [१४]
जाव समणं भगवं महावीरं वन्दइ नमंसइ त्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ त्ता पोलासपुरं नयरं मज्झंमज्झेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ त्ता अग्गिमित्तं भारियं एवं व० एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे तं गच्छाहि णं तुमं समणं भगवं महावीरं वन्दाहि जाव पज्जुवासाहि समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जाहि. तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तहत्ति एयमहं विणएणं पडिसुणेइ, तए णं से सद्दालपुत्ते समणोवासए कोडुंबियपुरिसे सद्दावेइ वा एवं ब० - खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिङ्गएहिं जम्बूणयामयक लावजोत्तपइविसिट्ठएहिं रययामयघण्ट . सुत्तरज्जुगवरकञ्चणखइयनत्थापग्गहो ग्गहियएहिं नीलुप्पलक यामेलएहिं पवरगोणजुवाणएहिं नाणामणिक णगघण्टियाजालपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उवट्ठवेह त्ता मम एयमाणत्तियं पच्चप्पिणह. तए णं ते कोटुंबियपुरिसा जाव पच्चप्पिणन्ति, तए णं सा अग्गिमित्ता भारिया व्हाया जाव पायच्छित्ता सुद्धप्पावेसाई जाव अप्पमहग्घाभरणालङ्कियसरीरा चेडियाचक्कवालपरिकिण्णा धम्मियं जाणप्पवरं दुरुहइ त्ता पोलासपुरं नगरं मज्झमज्झेणं निग्गच्छइ त्ता जेणेव सहस्सम्बवणे उज्जाणे धम्मियाओ जाणाओ पच्चोरुहइ त्ता जेणेव सम० ते उवागच्छइ त्ता चेडियाचक्कवालपरिवुडा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्ता तिक्खुत्तो जाव वन्दइ नमंसइ त्ता नच्चासन्ने नाइदूरे जाव पञ्जलिउडा ठिइया चेव पज्जुवासइ, तए णं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाव धम्मं कहेइ, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए धम्मं सच्चा निसम्म तुठ्ठा समणं भगवं महावीरं वन्दइ नमसइ त्ता एवं व०. सद्दहामि णं भंते ! निग्गन्धं पावयणं जाव से जहेयं तुब्भे वयह जहा णं देवाणुप्पियाणं अन्ति बहवे उग्गा भोगा जाव पव्वइया नो खलु अहं संचाएमि देवाणुप्पियाणं अन्तिए मुण्डा भवित्ता जाव अहण्णं देवाणुप्पियाणं अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवासविहं गिहिधम्मं पडिवज्जामि, अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्मं पडिवज्जइ त्ता समणं भगवं महावीरं वन्दइ नमंसइ त्ता तमेव धम्मियं जाणप्पवरं दुरुहइ त्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तए णं समणे भगवं महावीरे अन्नया कयाई पोलासपुराओ नयराओ सहस्सम्बवणाओ० पडिनिग्गच्छइ (प्र० पडिनिक्खमइ) त्ता बहिया जणवयविहारं विहरइ । ४३ । तए णं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तए णं से गोसाले मङ्खलिपुत्ते इमीसे कहाए लद्धट्ठे समाणे० एवं खलु सद्दालपुत्ते आजीवियसमयं वमित्ता समणाणं निम्गथाणं दिट्ठि पडिवन्ने तं गच्छामि णं सद्दालपुत्तं आजीविओवासयं समणाणं निग्गंथाणं दिट्ठि वामेत्ता पुणरवि आजीवियदिट्ठि गेण्हावित्तएत्तिकट्टु एवं सम्पेहेइ ता आजीवियसङ्घसम्परिवुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उवागच्छइ त्ता आजीवियसभा भण्डगनिक्खेवं करेइ त्ता कइवएहिं आजीविएहिं सद्धिं जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ तए णं से सद्दलपुते समणो वासए गोसालं भंडवलिपुत्तं एज्जमानं पासइत्ता नो आढाइ नो परिजाणइ अणाढायमाणे अपरियाणमाणे तुसिणीए संचिट्ठइ तए णं से गोसाले मङ्खलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अणाढाइज्जमाणे अपरिजाणिज्नमाणे पीठफलगसेज्जासंथारट्ठाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुत्तं समणोवासयं एवं व०- आगए णं देवाप्पिया ! इहं महामाहणे ?, तए णं से सद्दालपुत्ते समणोवासए गोसालं मङखलिपुत्तं एवं व०- के णं देवाणुप्पिया ! महामाहणे ?, तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं एवं व०- समणे भगवं महावीरे महामाहणे, से केणद्वेणं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महामाहणे ?, एवं खलु सद्दालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाणदसंधरे जाव महियपूइए जाव तच्चकम्मसम्पयासम्पउत्ते से तेणट्टेणं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महामाहणे, आगए णं देवाणुप्पिया ! इहं महागोवे ?, के णं देवाणुप्पिया ! महागोवे ?, समणे भगवं महावीरे महागोवे, से केणट्टेणं देवाणुप्पिया ! जाव महागोवे ?, एवं खलु देवाप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खज्नमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेणं श्री आगमगुणमंजूषा ७०९