SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ (६) णायाधम्यकहाओ बीओ सुवक्खंधो पढमो वस्गो [१०१] अणगारे जाव पज्जुवासमाणे एवं वयासी जति णं भंते! समणेणं जाव संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स णायाणं अयमद्वे पण्णत्ते, दोच्चस्स णं भंते सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अट्ठे पण्णत्ते ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पण्णत्ता तंजहा चमरस्स अग्गमहिसीणं पढमे वग्गे १, बलिस्स वइरोयणिंदस्स वइरोयणरन्नो अग्गमहिसीणं बीए वग्गे २, असुरिंदवज्जियाणं दाहिणिल्लाणं इंदाणं अग्गमहिसीणं तइए वग्गे ३, उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासिइंदाणं अग्गमहिसीणं चउत्थे वग्गे ४, दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे ५, उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छट्ठे वग्गे ६, चंदस्स अग्गमहिसीणं सत्तमे वग्गे ७, सूरस्स अग्गमहिसीणं अट्ठमे वग्गे ८, सक्कस्स अग्गमहिसीणं णवमे वग्गे ९, ईसाणस्स अग्गमहिसणं दसमे वग्गे १० । १४८. जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पण्णत्ता, पढमस्स णं भंते! वग्गस्स समणेणं जाव संपत्तेणं के अट्ठे पण्णत्ते ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पण्णत्ता, तंजहा काली, राई, रयणी, विज्जू, मेहा । जइ णं भंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पण्णत्ता, पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अठ्ठे पण्णत्ते ? एवं खलु जंबू ! ते णं कणं ते समणं रायगिहे णगरे, गुणसिलए चेइए, सेणिए राया, चेल्लणा देवी, सामी समोसढे, परिसा णिग्गया, जाव परिसा पज्जुवासति । ते णं काले णं ते णं समए णं काली [नामं] देवी चमरचंचाए रायहाणीए, कालवडिंसगभवणे, कालंसि सीहासणंसि, चउहिं सामाणियसाहस्सीहिं, चउहिं मयहरियाहिं सपरिवाराहिं, तिहिं परिसाहिं, सत्तहिं, अणिएहिं, सत्तहिं अणियाहिवतीहिं, सोलसहिं आयरक्खदेवसाहस्सीहिं, अण्णेहिं य बहूहि कालवडिंसगभवणवासीहिं असुरकुमारेहिं देवेहिं देवीहिं य सद्धिं संपरिवुडा महयाहय जाव विहरइ, इमं च णं केवलकप्पं दिव्वा देवजुई दिव्वे देवाणुभागे जंबुद्दीवे दीवे भारहे वासे रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणं पासति, पासित्ता हट्ठतुट्ठचित्तमाणं दिया पीतिमणा जाव हियया सीहासणातो अब्भुट्टेति, २ त्ता पायपीढ़ाओ पच्चोरुहति, २ त्ता पाउयाओ ओमुयति, २ त्ता तित्थगराभिमुही सत्तट्ठ पयाई अणुगच्छति, २ त्ता वामं जाणुं अंचेति, २ दाहिणं जाणुं धरणितलंसि निहट्टु तिक्खुत्तो मुद्धाणं धरणितलंसि निमेति, २ त्ता ईसिं पच्चुण्णमइ, २ त्ता कडयतुडिययंभियातो भुयातो साहरति, २ त्ता करयल जाव कट्टु एवं वयासी मोत्थु अरहंताणं जाव संपत्ताणं णमोऽत्थु णं समणस्स भगवओ [महावीरस्स्[ जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इह गया, पासउ मे समणे भगवं [महावीरे] तत्थ गए इह गयं ति कट्टु वंदति [नमंसति, ] २ सीहासणवरंसि पुरत्थाभिमुहा निण्णा । तते णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पज्जित्था सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवास्वित्तए त्ति कट्टु एवं संपेहेति, २ आभिओगियदेवे सद्दावेति, २ त्ता एवं वयासी एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे एवं जहा सूरियाभ तहेव आणत्तियं देति जाव दिव्वं सुरवराभिगमणजोग्गं खत्तं करेह, करेत्ता जाव पच्चप्पिणह । ते वि तहेव करेत्ता जाव पच्चप्पिणंति, वरं जोयणसहस्सवित्थिण्णं जाणं, सेसं तहेव, तहेव णामगोयं साहेति, तहेव नट्टविहिं उवदंसेति जाव पडिगता। भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति, २ त्ता एवं वयासी कालीए णं भंते! देवीए सा दिव्वा देविड्डी जंबूदीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासई, एत्थं णं समणं भगवं महावीरं ३ कहिं गया [कहिं अणुप्पविट्ठा ?,] कूडागारसालादिट्टंतो । अहो णं भंते! काली देवी महिड्डिया महज्जुइया महब्बला महायसा महासोक्खा महाणुभागा। कालीए णं भंते! देवीए सा दिव्वा देविड्डी ३ किणा लद्धा, किणा पत्ता, किणा अभिसमण्णागया ? एवं जहा सूरियाभस्स जाव एवं खलु गोयमा ! ते णं काले णं ते णं समए णं इहेव जंबुद्दीवे दीवे भारहे वासे आमलकप्पा णामं णयरी होत्या, वण्णओ। अंबसालवणे चेइए, जियसत्तू राया । तत्थ णं आमलकप्पाए नयरीए काले नामं गाहावती होत्था अड्डे जाव अपरिभूते । तस्स णं कालस्स गाहावतिस्स कालसिरी णामं भारिया होत्था, सुकुमाल जाव सुरूवा । तस्स णं कालस्स गाहावतिस्स घूया कालसिरीए भारियाए अत्तया काली णामं दारिया होत्था, वड्डा वडकुमारी जुण्णा जुण्णकुमारी पडियपुयत्थणी णिव्विण्णवरा वरगवज्जिया यावि होत्था । ते णं काले णं ते णं समए णं पासे अरहा पुरिसादाणीए आदिगरे, जहा वद्धमाणसामी, णवरं णवहत्थुस्सेहे सोलसहिं समणसाहस्सीहिं अट्ठत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे जाव श्री आगमगुणमजवा - ६९१ ॐ COO फफफफफफफफ
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy