________________
ROr055555555555555
६
) णायाधम्मकहाओ बीओ सुयवखंधी - पढमो वग्गो [१०]
5555555555%%%%CCC
SOC%乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明明明明玩乐乐乐乐乐乐乐乐乐听听听听听听听听听乐乐6CM
अंबसालवणे समोसढे । परिसा णिग्गया जाव पजुवासति । तते णं सा काली दारिया इमीसे कहाए लद्धट्ठा समाणी हट्ठजाव हियया जेणेव अम्मापियरो तेणेव उवागच्छइ, २ त्ता करयल जाव एवं वयासी-एवं खलु अम्मताओ! पासे अरहा पुरिसादाणीए आदिगरे जाव विहरति, तं इच्छामि णं अम्मताओ ! तुब्भेहिं अब्भणुन्नाया समाणी पासस्स अरहतो पुरिसादाणीयस्स पायवंदिया गमित्तए। अहासुहं देवाणुप्पिए ! मा पडिबंधं करेहि । तते णं सा काली दारिया अम्मापितीहिं अब्भणुन्नाया समाणी हट्ठजाव हियया ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाइं मंगल्लाइंवत्थाइंपवर परिहिया अप्पमहग्धाभरणालंकियसरीरा चेडियाचक्कपालपरिकिण्णा सातो गिहातो पडिणिक्खमति, २त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणपवरे तेणेव उवागच्छति, २ धम्मियं जाणपवरं दुरूढा । तते णं सा काली दारिया धम्मियं जाणपवरं एवं जहा देवई तहा पज्जुवासति । तते णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे य महतिमहालियाए परिसाए धम्मं कहेइ। तते णं सा काली दारिया पासस्स अरहतो पुरिसादाणीयस्स अंतिए धम्म सोच्चा णिसम्म हट्ठ जाव हियया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदति नमसति, २ एवं वयासी सद्दहामि णं भंते ! णिग्गंथं पावयणं जाव से जहेयं तुन्भे वदह, जं णवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि । तते णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि । अहासुहं देवाणुप्पिए ! तते णं सा काली दारिया पासेणं अरहया पुरिसादाणीएणं एवं वुत्ता समाणी हट्ठतुट्ठा जाव हियया पासं अरहं वंदति नमंसति, २त्ता तमेव धम्मियं जाणपवरं दुरुहति, २ पासस्स अरहतो पुरिसादाणीयस्स अंतियातो अंबसालवणातो चेतियातो पडिणिक्खमति, २ त्ता जेणेव आमलकप्पा नयरी तेणेव उवागच्छति, २ आमलकप्पं णगरि मज्झमज्झेणं जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति, २ धम्मियं जाणपवरं ठवेति, २ ता धम्मियातो जाणप्पवरातो पच्चोरुहति, २ जेणेव अम्मापियरो तेणेव उवागच्छति, २ त्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी एवं खलु अम्मतातो! मए पासस्स अरहतो अंतिए धम्मे णिसंते, से वि य धम्मे इच्छिते पडिच्छिते अभिरुइए। तते णं अहं अम्मयातो ! संसारभउव्विग्गा, भीया जम्मणमरणाणं, इच्छामि णं तुब्भेहिं अब्भणुन्नाया समाणी पासस्स अरहतो अंतिए मुंडा भवित्ता अगारातो अणगारियं पव्वइत्तए। अहासुहं देवाणुप्पिए ! मा पडिबंधं करेह । तते णं से काले गाहावती विपुलं असण-पाण-खाइम-साइमं उवक्खडावेति, २त्ता मित्त-णाति-णियग-सयण-संबंधि-परिजणं आमंतेति, २ ततो पच्छा पहाए जाव विपुलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेत्ता सम्माणेत्ता तस्सेव मित्त-णाति-णियग-सयण-संबंधि-परिजणस्स पुरतो कालिं दारियं सेयापीएहिं कलसेहिं ण्हावेति, २ सव्वालंकारविभूसियं करेति, २ त्ता पुरिससहस्सवाहिणिं सीयं दुरुहेति, २ मित्त-णाति-णियग-सयण-संबंधि-परिजणेण सद्धिं संपरिवुडे सव्विड्डीए जाव रवेणं आमलकप्पं नगरि मज्झंमज्झेणं णिग्गच्छति, २त्ता जेणेव अंबसालवणे चेतिए तेणेव उवागच्छति, २ छत्तादीए तित्थगराइसए पासति, २त्ता सीयं ठवेति, २ त्ता कालिं दारियं सीयाओ पच्चोरुहेति, २ तए णं तं कालिं दारियं अम्मापियरो पुरतो काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छंति, २त्ता वंदंति [नमंसंति,] २ एवं वयासी एवं खलु देवाणुप्पिया ! काली दारिया अम्हं धूया इट्ठा कंता जाव किमंग पुण पासणयाए ? एस णं देवाणुप्पिया ! संसारभउब्विग्गा इच्छति देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं जाव पव्वइत्तए, तं एयं णं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । तते णं सा काली कुमारी पासं अरहं वंदति नमंसति, २त्ता उत्तरपुरत्थिमं दिसीभागं
अवक्कमति, २त्ता सयमेव आभरणमल्लालंकारं ओमुयति, २ सयमेव लोयं करेति, २ जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छति, २ पासं अरहं तिक्खुत्तो ॐ वंदति नमसति, २ एवं वयासी आलित्ते णं भंते ! लोए, एवं जहा देवाणंदा, जाव सयमेव पव्वावियं, तते णं पासे अरहा पुरिसादाणीए कालिं सयमेव पुप्फचूलाए
अज्जाए सिस्सिणियत्ताए दलयति । तते णं सा पुप्फचूला अज्जा कालिं कुमारिं सयमेव पव्वावेति, जाव उवसंपज्जित्ताणं विहरति । तते णं सा काली अज्जा जाया इरियासमिया जाव गुत्तबंभचारिणी। ततेणं सा काली अज्जा पुप्फचूलाए अज्जाए अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, २ बहूहिं चउत्थ जाव विहरति । तते
णं सा काली अज्जा अन्नया कयाइ सरीरबाउसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवेति, पाए धोवेति, सीसं धोवेति, मुहं धोवेति, थणंतराणि धोवेति, MO5
5 5555 श्री आगमगुणमंजूषा - ६९२ 55555555555$$$$$$$$$$OOR
WG95555折折乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听TO