SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ ० (६) गायाधम्मकहाओ प. स. १०. अ. पुंडरीओ बीओ सूयकरथी पठमी बग्गी 1200 पडिवज्जति, २ त्ता कंडरीयस्स संतियं आयारभंडयं गेण्हति २ त्ता इमं एयारूवं अभिग्गहं अभिगिण्हइ कप्पति में थेरे वंदित्ता णमंसित्ता थेरेण अंतिए चाउज्नामं धम्मं वसंजित्ताणं ततो पच्छा आहारं आहारितए त्ति कट्टु । इमं एतारूवं अभिग्गहं अभिगिन्हित्ताणं पोडरिगिणीतो पडिनिक्खमति, २ ता पुव्वाणुपुव्विं चरमाणे गामाशुगामं दृइनमाणे जेणेव थेरा भगवंतो तेणेव पहारेत्थ रामणाए । १४५. तते णं नस्स कंडरीयस्स रण्णां तं पणीयं पाणभोयणं आहारियस्स समाणस्स अतिजागरण य अइभोयणप्पसंगण य से आहारे णो सम्मं परिणते । तते णं तस्स कंडरायस्स रण्णो तंसि आहारसि अपरिणममाणंसि पुत्र्वरत्तावरत्तकालसमयंसि सरीरगंसि वेदणा पाउब्भूया उज्जला विउला पगाढा जाव दुरहियासा, पित्तज्जरपरिगयसरीरे दाहवक्त्रंतीए यावि विहरति । ततं णं से कंडरीए राया रज्ने य रहे य अंतेउरे य जाव अज्झोववन्ने अट्टदुहट्टवसट्टे अकामए अवसवसे कालमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोसकालद्वितियंसि नरयंसि नेरइयत्ताए उववण्णे । एवामेव समणाउसो ! जाव पव्वतिए समाणे पुणरवि माणुस्सए कामभोगे आसादेति जाव अणुपरियट्टिस्सति, जहा व से कंडरीए राया । १४६. तते णं से पुंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छति. २ थेरे भगवंते वंदति नम॑सति, २ थेराणं अंतिए दोच्चं पि चाउज्जामं धम्मं पडिवज्जति, छट्ठखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति, २ जाव अडमाणे सीयलुक्खं पाण-भोयणं पडिगाहेति, २ अहापज्जत्तमिति कट्टु पडिणियत्तति, जेणेव थेरा भगवंतो तेणेव उवागच्छति, २ भत्तपाणं पडिदंसेति, २ थेरेहिं भगवंतेहिं अब्भणुन्नाए समाणे अमुच्छिते अगिद्धे अगढिए अणज्झोववन्ने बिलमिव पण्णगभूएणं अप्पाणेणं तं फासुएसणिज्जं असणपाण- खाइम साइमं सरीरकोट्टगंसि पक्खिवति । तते णं तस्स पुंडरीयस्स अणगारस्स तं कालाइक्कतं अरसविरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे णो सम्मं परिणमति । तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेदणा पाउब्भूया उज्जला जाव दुरहियासा, पित्तज्जरपरिगयसरीरे दाहवक्कंतीए विहरति । तते णं से पुंडरीए अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल जाव एवं वदासि णमोऽत्थु णं अरहंताणं जाव संपत्ताणं, णमोऽत्यु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवदेसयाणं, पुव्विं पि य णं मए थेराणं अंतिए सव्वे पाणातिवाते पच्चक्खाए जाव मिच्छादंसणसल्ले पच्चक्खाए जाव आलोइयपडिक्कंते कालमासे कालं किच्चा सव्वट्ठसिद्धे उववन्ने, ततो अनंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतं काहिति । एवामेव समणाउसो ! जाव पव्वतिए समाणे माणुस्सएहिं कामभोगेहिं णो सज्जति रज्जति जाव नो विप्sधायावज्जत से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं अच्चणिज्जे वंदणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जे त्ति कट्टु परलोए वि य णं णो आगच्छति बहूणि दंडराणि य मुंडणाणि य तज्जणाणि य तालणाणि य जाव चाउरंत संसारकंतारं वीतीवइस्सति, जहा व से पुंडरीए अणगारे। एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव सिद्धिगइणामधेज्जं ठाणंसंपत्तेणं एगूणवीसंइमस्स नायज्झयणस्स अयमट्ठे पण्णत्ते । एवं खलु जंबू ! समणेणं भगवया [महावीरेणं] जाव सिद्धिगइणामधेज्जं ठाणं संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स अयमट्टे पण्णत्ते त्ति बेमि । पढमो सुत्तक्खंधो सम्मत्तो ॥ 55 तस्स णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एक्कसरगाणि गुणवीस दिवसे समप्पंति (555 बीओ सुयक्खंधो 55 पढमो वग्गो १४७. ते णं काले ते णं समए णं रायगिहे नामं नगरे होत्था, वण्णओ। तस्स रायगिहस्स णयरस्स बहिया उत्तरपुरत्थिमे दिसीभागे तत्थणं गुणसिलए णामं चेइए होत्था, वण्णओ । ते णं काले णं ते णं समए णं समणस्स भगवतो महावीरस्म अंतेवासी अज्जसुहम्मा णामं थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जाव चउद्दसपुवी चउणाणोवगया पंचहिं अणगारसएहिं सद्धिं संपरिवुडा पुव्वाणुपुव्विं चरमाणा गामानुगामं दूइज्जमाणा सुहंसुहेणं [ विहरमाणा] जेणेव रायगिहे णगरे जेणेव गुरसिलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति । परिसा निग्या, धम्मो कहितो, परिसा जामेव दिसं पाउब्भूता तामेव दिसं पडिगया। ते णं काले णं ते णं समएणं अज्जसुहम्मस्स अणगारस्स अंतेवासी अज्जजंबू णामं ॐ श्री आगमगुणमंजूषा - ४१० 66666666666666666666666666卐
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy