SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ 6:05555555555555 १६) णायाधम्मकहाओ प. स, १९ अ. पुंडरी [१५] 55555555555555SODE 0555555555555 乐乐乐中乐乐乐乐乐乐明明$$$$$ P अभिरूइए, तए णं देवाणुप्पिया ! जाव पव्वइत्तए। तए णं से पुंडरीए कंडरीयं एवं वयासी मा णं तुम भाउया ! इदाथि मुंडे जाव पव्वाहि, अहं णं तुमं महया २ रायाभिसेएणं अभिसिंचामि । तए णं से कंडरीए पुंडरीयस्स रण्णो एयमढे णो आढाति जाव तुसिणीए संचिट्ठति । तते णं पुंडरीए राया कंडरीयं दोच्चं पि तच्चं पि एवं वयासी जाव तुसिणीए संचिति ! नते णं पुंडरीए कंडरीयं कुमारं जाहे नो संचाएनि बहूहिं आघवणाहि य पण्णवणाहिय सण्णवणाहि य विण्णवणाहि य नाहे अकामाए चव एयमट्ठ अणुमन्नित्था जाव णिक्खमणाभिसेएणं अभिसिंचति जाव थेराणं सीसभिक्खं दलयति । पव्वतिए अणगारे जाए एक्कारसंगवी । तते णं थेरा भगवंतो 1 अन्नया कयाइ पुंडरिगिणीओ नयरीओ णलिणीवणाओ उज्जाणाओ पडिणिक्खमंति, बहिया जणवयविहारं विहरंति । १४३. तते णं तस्स कंडरीयस्स अणगारस्स तेहिं अंतेहि य पंतेहि य जहा सेलगस्स जाव दाहवकंतीए यावि विहरति । तते ण ते थेरा अन्नया जेणेव पोंडरिगिणी तेणेव उवागच्छंति, २ णलिणिवणे समोसढा, के पोंडरीए णिग्गते, धम्मं सुणेति । तए णं पोंडरीए राया धम्म सोच्चा जेणेव कंडरीए अणगारे तेणेव उवागच्छति, २ त्ता कंडरीयं वंदति णमंसति, २त्ता कंडरीयस्स अणगारस्स सरीरगं सव्वाबाहं सरोयं पासति, २ त्ता जेणेव थेरा भगवंतो तेणेव उवागच्छति. २ थेरे भगवंते बंदति णमंसइ, २त्ता एवं बयासी अहण्णं भंते ! कंडरीयस्स अणगारस्स अहापवत्तेहिं ओसह सज्जेहिं जाव तेइच्छं आउट्टामि, तं तुब्भे णं भंते ! मम जाणसालासु समोसरह । तते णं थेरा भगवंतो पुंडरीयस्स एयमढें पडिसुणेति, २ जाव उवसंपज्जित्ताणं विहरंति । तते णं पुंडरीए राया जहा मद्दुए सेलगस्स जाव बलियसरीरे जाते । तते णं थेरा भगवंतो पुंडरीयं रायं आपुच्छंति, २ त्ता बहिया जणवयविहरंति । तते णं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि मणुष्णसि असण-पाण-खाइम-साइमंसि मुच्छिए गिद्धे गढिए अज्झोववन्ने णो संवाएइ पोंडरीयं आपुच्छिता बहिया अब्भुज्जएणं जाव विहरित्तए, तत्थेव ओसण्णे जाते। तते णं से पुंडरीए इमीसे कहाए लद्धद्वे समाणे ण्हाते अंतेउरपरियालसद्धि संपरिवुडे जेणेव कंडरीए अणगारे तेणेव उवागच्छइ, २त्ता कंडरीयं तिक्खुत्तो आयाहिणपयाहिणं करेइ, २त्ता वंदति णमंसति, २त्ता एवं वयासी धन्ने सि.णं तुम देवाणुप्पिया ! कयत्थे, कयपुन्ने, कयलक्खणे, सुलद्धे णं देवाणुप्पिया ! तव माणुस्सए जम्मजीवियफले जे णं तुमं रज्जं च जाव अंतेउरं च विच्छड्डइत्ता विग्गोवइत्ता जाव पव्वतिए, अहं णं अहण्णे अपुण्णे अकयपुण्णे रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिते जाव अज्झोववन्ने नो संचाएमि जाव पव्वतित्तए। तं धन्ने सिणं तुमं देवाणुप्पिया ! जाव जीवियफले । तते णं से कंडरीए अणगारे पुंडरीयस्स एयम8 णो आढाति जाव संचिट्ठति । ततेणं कंडरीए पोंडरीएणं दोच्चं पि तच्वं पि एवं वुत्ते समाणे अकामए अवसवसे लज्जाए गारवेण य पोंडरीय आपुच्छति, २ थेरेहिं सद्धिं बहिया जणवयविहार विहरति । तते णं से कंडरीए थेरेहिं सद्धि कंचि कालं उग्ग-उग्गेणं विहरति । ततो पच्छा समणत्तणपरितंते समणत्तणणिव्विण्णे समणत्तणणिब्भच्छिते समणगुणमुक्कजोगी थेराणं अंतियाओ सणियं सणियं पच्चोसक्वति, २त्ता जेणेव पुंडरिगिणी णगरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छति, २त्ता असोवगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टगंसि णिसीयति, २ त्ता ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठति । तते णं तस्स पोंडरीयस्स अम्मधाती जेणेव असोगवणिया तेणेव उवागच्छति, २ कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलापट्टयंसि ओहयमणसंकप्पं जाव झियायमाणं पासति, २ त्ता जेणेव पोंडरीए राया तेणेव उवागच्छति, २त्ता पोंडरीयं रायं एवं वदासी एवं खलु देवाणुप्पिया ! तव पियभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिला (पट्टयंसि] ओहयमण जाव झियायति । तते णं पोंडरीए अम्मधातीए अंतीए एयम8 सोच्चा णिसम्म तहेव संभंते समाणे उठाए उढेति, २ अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो २ जाव एवं वयासी-धण्णे सि णं तुम देवाणुप्पिया ! तमेव जाव पव्वतिते, अहं णं अधण्णे अपुण्णे अकयपुण्णे जाव पव्वइत्तए, तं धन्ने सि णं तुमं देवाणुप्पिया ! जाव जीवियफले। तते णं कंडरीए पुंडरीएणं एवं वुत्ने समाणे तुसिणीए संचिट्ठति, दोच्चं पि तच्च पि जाव चिट्ठति । तते णं पुंडरीए कंडरीयं एवं वदासि अट्ठो भंते ! भोगेहिं ? हंता ! अट्ठो। तते णं से पोंडरीए राया कोटुंबियपुरिसे सद्दावेति, २ ता एवं वदासि खिप्पामेव भो देवाणुप्पिया ! कंडरीयस्स महत्थं जाव रायाभिसेअं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति । १४४. तते णं पुंडरीए सयमेव पंचमुट्ठियं लोयं करेति, २ सयमेव चाउज्जामं धम्मभ 055555555555555555555555 श्री आगमगणमंजूषा - 4 55555555555555555555555 45.9555555555555555555555555555555555555555555555 729555555555555;55555 ४८
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy