SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ Ho.9555555555555555 (६) णायाधम्मकहाओ प. स. १८ अ. संसमा /१०. अ. पुंडरी २८] 55555555555555510.OR तं चेव सव्वं भणति जाव अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह । तते णं तं धणं सत्थवाहं दोच्चे पुत्ते एवं वयासी मा णं तातो! अम्हे जेटुं भायरं गुरुं देवयं जीवियातो ववरोवेमो, तुब्भे णं तातो ! ममं जीवियातो ववरोवेह जाव आभागी भविस्सह । एवं जाव पंचमे पुत्ते । तते णं से धणे सत्थवाहे पंचपुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते एवं वयासी मा णं अम्हे पुत्ता ! एगमवि जीवियातो ववरोवेमो, एस णं सुंसुमाए दारियाए सरीराए णिव्वाणे जाव जीवविप्पजढे. तं सेयं खलु पुत्ता ! अम्हं सुसुमाए दारियाए मंसं च सोणियं च आहारेत्तए। तते णं अम्हे तेणं आहारेणं अवठ्ठद्धा समाणा रायगिहं संपाउणिस्सामा । ततेण ते पंच पुत्ता धणणं सत्थवाहेणं एवं वृत्ता समाणा एयमद्रं पडिसणेति । तते णं से धणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अरणिं करेति, २ सरगं करेति, २त्ता सरएणं अरणिं महेति. २त्ता अग्गिं पाडेति, २ अग्गिं संधुक्केति, २ दारुयातिं पक्खिवेति, २ अग्गिं पज्जालेति, २ सुंसुमाए दारियाए मंसं पइत्ता मंसं च सोणियं च आहारेति । तेणं आहारेणं अवठ्ठद्धा समाणा रायगिहं नयरं संपत्ता मित्त-णाइ [-णियय-सयण-संबंधि-परिजणेण सद्धिं ] अभिसमण्णागता. तस्स य विपुलस्स धण-कणग-रयण जाव आभागी जाया वि होत्था । तते णं से धणे सत्थवाहे सुंसुमाए दारियाए बहूइं लोइयाइं जाव विगयसोए जाते यावि होत्था । १४०. ते णं काले णं ते णं समए णं समणे भगवं महावीरे रायगिहेणगरे गुणसिलए चेइए समोसढे । तए णं धणे सत्थवाहे सपुत्ते धम्म सोच्चा पव्वइया, एक्कारसंगवीइ, मासियाए संलेहणाए सोहम्मे उबवण्णा, महाविदेहे वासे सिज्झिहिति । जहा वि य णं जंबू ! धणेणं सत्थवाहेणं णो वण्णहेउं वा नो रूवहेउं वा णो बलहेउं वा नो विसयहेउं वा सुंसुमाए दारियाए मंस-सोणिए आहारिए नन्नत्थ एगाए रायगिहं संपावणट्ठयाए, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा इमस्स ओरालियस्स सरीरस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सविप्पजहियव्वस्स नो वण्णहेउं वा नो रूवहेउं वा नो बलहेउं वा नो विसयहेउं वा आहारं आहारेति नन्नत्थ एगाए सिद्धिगमणसंपावणट्ठयाए, से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं साविगाणं अच्चणिज्जे जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं भगवता महावीरेणं अट्ठारसमस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि। ।। अट्ठारसमणायज्झयणं संमत्तं ॥१८॥ एगूणवीसइम अज्झयणं 'पुंडरीए १४१. जति णं भंते ! समणेणं भगवया महावीरेणं अट्ठारसमस्स नायज्झयणस्स अयमट्टे पण्णत्ते, एगूणवीसतिमस्स नायज्झयणस्स के अट्टे पण्णत्ते ? एवं खलु जंबू ! ते णं काले णं ते णं समए णं इहेव जंबुद्दीवे दीवे, पुव्वविदेहे वासे, सीताए महाणदीए उत्तरिल्ले कूले, नीलवंतस्स दाहिणेणं, उत्तरिल्लस्स सीतामुहवणसंडस्स पच्चत्थिमेणं, एगसेलगस्स वक्खारपव्वतस्स पुरत्थिमेणं, एत्थ णं पुक्खलावती णामं विजए पण्णत्ते । तत्थ णं पुंडरिगिणी णामं रायहाणी पण्णत्ता णवजोतणवित्थिण्णा दुवालसजोयणायामा जाव पच्चक्खं देवलोगभूया पासातीया दरिसणिज्जा अभिरूवा पडिरूवा। तीसे णं पुंडरिगिणीए णयरीए उत्तरपुरत्थिमे दिसीभागे णलिणिवणे णामं उज्जाणे । तत्थ णं पुंडरिगिणीए रायहाणीए महापउमे णामं राया होत्था, तस्स णं पउमावती णामं देवी होत्था, तस्स णं महापउमस्स रण्णो पुत्ता पउमावतीए देवीए अत्तया दुवे कुमारा होत्था तंजहा पुंडरीए य कंडरीए य सुकुमालपाणिपाया | पुंडरीए जुवराया। ते णं काले णं ते णं समए णं थेरागमणं, महापउमे राया णिग्गते, धम्म सोच्चा पुंडरीयं रज्जे ठवेत्ता पव्वतिए, पुंडरीए राया जाते, कंडरीए जुवराया। महापउमे अणगारे चोइस पुव्वाइं अहिज्जइ, तते णं थेरा बहिया जणवयविहारं विहरंति, तते णं महापउमे बहूणि वासाणि जाव सिद्धे । १४२. तते णं ते थेरा अन्नया कयाइ पुणरवि पुंडरिगिणीए नयरीए णलिणीवणे उज्जाणे समोसढा, पोंडरीए राया णिग्गने, कंडरीए महाजणसदं सोच्चा जहा महब्बलो जाव पज्जुवासति, थेरा धम्म परिकहेति, पुंडरीए समणोवासए जाते जाव पडिगते । तते णं से कंडरीए उट्टाए उद्देति, उट्ठाए उट्टेला जाव से जहेयं तुब्भे वदह जं णवरं पुंडरीय रायं आपुच्छामि, तए णं जाव पव्वयामि । अहासहं देवाणप्पिया ! मा पडिबंधं करेहि । तए णं से कंडरीए जाव थेरे नमसइ, अंतियाओ पडिनिक्खमइ, तमेव चाउग्घंट आसरहं दरूहति जावई ई पच्चोरूहइ. जेणेव पुंडरीए राया तेणेव उवागच्छति, २ करयल जाव पुंडरीयं रायं एवं वयासी एवं खलु देवाणुप्पिया ! मए थेराणं अंतिए धम्मे निसंते, से धम्मे ॥ 105555555555555555555555555555555555555555555555550xon 步步步步步步步 SR95555555555555 $$$$$ $$$$$$$$ $可 可可可可 - 历五五五五五五开王乐乐场55$$$$$$$$
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy